समाचारं

ब्रिटिश-लेखापरीक्षाकार्यालयेन युक्रेन-देशाय सैन्यसाहाय्यस्य आन्तरिककथा प्रकाशितवती यत् बहुसंख्याकाः आपूर्तिः त्यक्ताः, केवलं सूचीं स्वच्छं कर्तुं उपयुज्यन्ते स्म ।

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२२ तमे वर्षे फेब्रुवरीमासे रूसदेशेन युक्रेनदेशस्य विरुद्धं विशेषसैन्यकार्यक्रमः आरब्धः वैश्विकस्थितिः तीव्रगत्या परिवर्तमानः आसीत्, तदनुसारं विभिन्नदेशानां कूटनीतिकसैन्यरणनीतयः अपि समायोजिताः नाटो-सङ्घस्य महत्त्वपूर्णः सदस्यः इति नाम्ना यूनाइटेड् किङ्ग्डम्-देशः शीघ्रमेव युक्रेन-देशस्य समर्थनं प्रकटितवान्, सैन्यसाहाय्यस्य च बृहत् परिमाणं दातुं प्रतिज्ञां च कृतवान् । ११ सितम्बर् दिनाङ्के ब्रिटिशराष्ट्रीयलेखापरीक्षाकार्यालयेन प्रकाशितेन प्रतिवेदनेन व्यापकं ध्यानं आकृष्टम् अभवत् यत् युक्रेनदेशाय यूनाइटेड् किङ्ग्डम्-देशेन प्रदत्ताः बहवः सैन्यसहायता-आपूर्तिः उपकरणानि च वस्तुतः "अवच्छेदनं वा प्रतिस्थापनं वा" इति एषा आविष्कारः न केवलं ब्रिटेनस्य यथार्थाभिप्रायस्य विषये प्रश्नान् उत्थापयति, अपितु सहायताप्रक्रियायां पाश्चात्यदेशानां निर्णयस्य तर्कसंगततायाः विषये गहनचिन्तनं अपि प्रेरयति

फाइनेंशियल टाइम्स् तथा बिजनेस इन्साइडर इत्येतयोः समाचारानुसारं यूके-देशेन युक्रेन-देशाय प्रदत्तस्य सैन्यसहायतायाः पर्याप्तः भागः एतादृशाः उपकरणाः सन्ति येषां निष्कासनं सामान्यपरिस्थितौ भविष्यति प्रतिवेदने उक्तं यत् युक्रेनदेशाय सहायतां प्रदातुं ब्रिटिश-रक्षामन्त्रालयः तान् सामग्रीं प्राधान्यं दत्तवान्, येषां परित्यागः कर्तव्यः आसीत्, एतानि उपकरणानि प्रत्यक्षतया युक्रेनदेशाय सैन्यमूल्यं आनेतुं शक्नुवन्ति इति विश्वासेन। अस्य तर्कः अपव्ययस्य न्यूनीकरणाय, प्रसंस्करणव्ययस्य न्यूनीकरणाय च इति दृश्यते ।

यथा, यूनाइटेड् किङ्ग्डम्-देशेन युक्रेन-देशाय प्रायः १७,००० सैन्य-बूट्-युग्मानि प्रदत्तानि येषां अवधिः २०२२ तमस्य वर्षस्य मार्च-मासे समीपे एव आसन् । यदि न विक्रीयन्ते तर्हि एते सैन्यजूताः भूमिकम्पनस्थानेषु एव अन्ते गन्तुं शक्नुवन्ति । तदतिरिक्तं २०२३ तमे वर्षे यूके-देशः युक्रेनदेशाय यत् १४ चैलेन्जर-२ मुख्ययुद्धटङ्कं प्रदास्यति तस्य पुस्तकमूल्यं केवलं १७ मिलियन पाउण्ड् अस्ति, यदा तु तेषां मूलक्रयमूल्यं १९९० तमे दशके ४७ मिलियन पाउण्ड् यावत् आसीत् एते उदाहरणानि न केवलं ब्रिटेनस्य सैन्यसहायतायाः चयनस्य तर्कसंगततां प्रश्नं कुर्वन्ति, अपितु युद्धस्य सन्दर्भे उपकरणानां "मूल्यस्य" पुनर्परिभाषां अपि प्रतिबिम्बयन्ति