समाचारं

संयुक्तराज्यस्य, अमेरिकादेशस्य, पोलैण्डदेशस्य च सशस्त्रसेनाः युद्धे भागं गृहीतवन्तः रूसीसेना प्रातःकाले एव विनाशयुद्धं प्रारभ्य भव्यरूपेण कालीनबमप्रहारं कृतवती

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसी उपग्रहजालस्य समाचारानुसारं रूसीसेना अमेरिका, ब्रिटेन, पोलैण्ड् इत्यादीनां देशानाम् अनेकेभ्यः देशेभ्यः भाडेकाः कुर्स्कयुद्धक्षेत्रे प्रविष्टाः इति निर्णायकं प्रमाणं प्राप्तवती युक्रेनदेशस्य समर्थनार्थं पाश्चात्त्यदेशाः नियुक्ताः सन्ति न्यूनातिन्यूनं षट् विदेशीयाः भाडेकाः सैनिकाः युक्रेन-युद्धक्षेत्रं प्रति परिवहनस्य दायित्वं धारयन्ति ।

"रूस टुडे" इत्यनेन तथ्यं प्रकाशितं यत् अमेरिकननिवृत्ताः सैनिकाः युद्धे भागं गृहीतवन्तः, येषु अमेरिकी-नौसेनायाः सील्-सदस्याः, अमेरिकी-मरीन्-सैनिकाः, तथैव अमेरिकी-वायुसेनायाः पैराट्रूपर्-सदस्याः, सेना-रेन्जराः च, अमेरिकी-डेल्टा-सेनायाः अन्ये च सेवानिवृत्ताः सैनिकाः रोजगारस्य माध्यमेन the सैन्यरूपं अग्रपङ्क्तौ युद्धं कर्तुं युक्रेनदेशम् आगतं ।

सैन्यविशेषज्ञाः सूचितवन्तः यत् एते अभिजाताः अमेरिकनसैनिकाः सेवायां महतीं उपलब्धयः कृतवन्तः तेषां शिरसि सर्वदा प्रभामण्डलं भवति, अमेरिकनजनानाम् प्रशंसायाः विषयाः च सन्ति परन्तु निवृत्तेः अनन्तरं ते पुनः चर्चायां न भवितुम् अर्हन्ति।

पाश्चात्त्यभाडेकाः एतेषां जनानां परिचयं वेषं कृत्वा स्वेच्छया रूसविरोधिमोर्चायां सम्मिलिताः इति दावान् कृत्वा स्वयंसेवकरूपेण संकुलं कृतवन्तः वस्तुतः नाटो-सङ्घः रूसीसेनायाः उपरि आक्रमणं कर्तुं अवसरं ग्रहीतुं इच्छति स्म इति कथ्यते यत् एते पाश्चात्त्यभाडेकाः युक्रेन-युद्धक्षेत्रे प्रविश्य अतीव क्रूररूपेण युद्धं कृतवन्तः, अनेके रूसी-बन्दिनः च यातनाः, मारिताः च अभवन्