समाचारं

स्थापिताः जापानीकम्पनयः विद्युत्वाहनेषु प्रविशन्ति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पैनासोनिक होल्डिङ्ग्स् इत्यनेन अस्मिन् मासे ९ दिनाङ्के वाकायामा-प्रान्तस्य किनोकावा-नगरे नूतनस्य शुद्ध-विद्युत्-वाहन-बैटरी-कारखानस्य भूमिपूजन-समारोहः कृतः पैनासोनिक इत्यनेन वाहनस्य बैटरी-घटकानाम् उत्पादनार्थं कारखानस्य परिवर्तनार्थं प्रायः ७० अरब येन (प्रायः ३.५ अरब युआन्) निवेशः कृतः, यस्य आपूर्तिः अमेरिकन-विद्युत्-कार-विशालकाय टेस्ला-संस्थायाः कृते भविष्यति अन्तिममूल्यांकनानन्तरं नूतनस्य बैटरीस्य श्रृङ्खलानिर्माणं आरभ्यते। अमेरिकादेशस्य विद्युत्कारकारखानानां कृते नूतनानां बैटरीणां सामूहिकनिर्माणप्रौद्योगिकीशिक्षणमपि अस्य कारखानस्य दायित्वं भविष्यति। अधुना एव जापानस्य क्योडो न्यूज एजेन्सी इत्यस्य अनुसारं जापानस्य शार्प् कार्पोरेशन इत्यनेन प्रकाशितं यत् सः आधिकारिकतया शुद्धविद्युत्वाहनव्यापारं प्रारभते तथा च तस्य निर्माणं "नवीनराजस्वस्तम्भ" इति आशास्ति।
पैनासोनिकस्य नूतना बैटरी बेलनाकारः, साधारणशुष्कबैटरी इव, व्यासः ४६ मि.मी., दीर्घता च ४६ मि.मी., दीर्घता च "४६८०" इति यतः अस्य क्षमता पारम्परिकस्य "२१७०" मॉडलस्य पञ्चगुणा अस्ति, अतः विद्युत्वाहनेषु स्थापितानां बैटरीणां संख्या कतिपयेषु शतेषु न्यूनीकर्तुं शक्यते टेस्ला इत्यस्य लोकप्रियस्य मॉडल् "मॉडेल् वाई" इत्यस्मिन् प्रयुक्तं बैटरी उदाहरणरूपेण गृहीत्वा २१७० इत्यस्य उपयोगेन प्रायः ४,००० बेलनाकार बैटरी इत्यस्य संयोजनस्य आवश्यकता भवति, यदा तु ४६८० इत्यस्य केवलं प्रायः ८०० इत्यस्य आवश्यकता भवति सामान्यपरिस्थितौ बेलनाकारबैटरीसंयोजयितुं वेल्डिङ्गस्य व्ययः कारकम्पनी एव वहति । वेल्डिंगस्य संख्यायां न्यूनतायाः अर्थः अस्ति यत् न्यूनाः संयोजनप्रक्रियाः न्यूनाः च कर्मचारिणः आवश्यकाः, येन व्ययस्य कटौतीं कर्तुं शक्यते तथा च शुद्धविद्युत्वाहनानां मूल्यं न्यूनीकर्तुं साहाय्यं कर्तुं शक्यते तदतिरिक्तं कोशिकानां व्यवस्थापनसमये अन्तरालाः भवन्ति इति कारणतः अस्य शीतलनप्रदर्शनमपि श्रेष्ठं भवति ।
यथा यथा चीनीय-कोरिया-कम्पनीनां मध्ये स्पर्धा अधिकाधिकं तीव्रं भवति तथा तथा पैनासोनिकः नूतनानां बैटरीणां माध्यमेन भेदं प्राप्तुं नूतनानां विपण्यमागधां च जप्तुं आशास्ति
अपरपक्षे विद्युत्वाहनानां वर्तमानवैश्विकमागधा मन्दं भवति, केचन वाहननिर्मातारः पूर्वमेव उत्पादनयोजनानि न्यूनीकृतवन्तः । पैनासोनिक ऊर्जायाः कथनमस्ति यत् - "मध्यमतः दीर्घकालं यावत् विपण्यविस्तारः अनिवार्यः प्रवृत्तिः अस्ति। वाकायामा-संयंत्रे प्रौद्योगिकी-नवीनीकरणस्य परिणामैः अन्येषां संयंत्राणां लाभः अवश्यमेव भविष्यति।
यदि वाकायामा-संयंत्रः सामूहिक-उत्पादन-प्रौद्योगिकीम् स्थापयति तर्हि आदेशानां स्पर्धायां लाभं प्राप्स्यति । बृहत् यूरोपीयकारकम्पनयः 4680 इत्यस्य स्वीकरणे विचारयन्ति, यत् चीनस्य समकालीन एम्पेरेक्स प्रौद्योगिक्याः (catl) अग्रणीं विपण्यस्थानं प्राप्तुं पैनासोनिकं सहायकं भविष्यति।
एकः स्थापितः इलेक्ट्रॉनिक्स-कम्पनी इति नाम्ना शार्प् इत्यनेन अस्मिन् वर्षे मे-मासे एलसीडी-सहितस्य स्वस्य "उपकरणव्यापारस्य" संरचनात्मकसुधारस्य घोषणा कृता । टीवी-इत्यस्य कृते बृहत्-आकारस्य एलसीडी-पैनल-निर्माणं कुर्वन् सकाई-संयंत्रः अगस्त-मासे उत्पादनं स्थगितवान्, अतः कम्पनीयाः यथाशीघ्रं लाभप्रदतायाः मार्गः कल्पयितुं आवश्यकता वर्तते शार्पस्य मुख्यप्रौद्योगिकीपदाधिकारी मोटोटाका तनेया इत्यनेन ६ सितम्बर् दिनाङ्के उक्तं यत्, "कम्पनी कतिपयवर्षेभ्यः अन्तः शुद्धविद्युत्वाहनस्य (ईवी)व्यापारे संलग्नतायाः चर्चां कुर्वती अस्ति sharp ब्राण्ड् विकाससंभावनानां उपयोगाय।
अस्मिन् समये शार्प् इत्यस्य विद्युत्वाहनविपण्ये प्रवेशस्य स्वकीयः विश्वासस्य स्रोतः अस्ति । जापान इन्टरप्राइज (चीन) रिसर्च इन्स्टिट्यूट् इत्यस्य निदेशकः चेन् यान् ग्लोबल टाइम्स् इति संवाददात्रे अवदत् यत् शार्प् इत्यस्य सम्प्रति इलेक्ट्रॉनिक नियन्त्रणघटकाः बैटरी च इत्यादिषु तकनीकीक्षेत्रेषु किञ्चित् सञ्चयः अस्ति यथा यथा विद्युत्वाहनस्य बैटरीप्रौद्योगिक्याः विकासः निरन्तरं भवति तथा तथा शार्प् इत्यस्य प्रतिस्पर्धा क्रमेण उद्भवति । तदतिरिक्तं शार्प् जापानसर्वकाराद् पर्याप्तं अनुदानं प्राप्स्यति । परन्तु चेन् यान् इत्यनेन अपि उक्तं यत् शार्प् इत्यस्य कृते मूलकम्पनी hon hai precision industry इत्यस्य साहाय्यस्य प्रभावः द्रष्टव्यः अस्ति पूर्वं sharp इत्यस्य lcd tv उत्पादपङ्क्तौ सहायतायां महतीं भूमिकां न निर्वहति स्म।
गतवर्षात् आरभ्य शार्प् इत्यनेन "sharp tech-day" इति प्रौद्योगिकीप्रदर्शनकार्यक्रमः आयोजितः यस्य उद्देश्यं भविष्ये अधिकसुखदजीवनस्य साक्षात्कारः अस्ति । अस्मिन् वर्षे आयोजनं १७ सितम्बर् तः १८ पर्यन्तं भविष्यति, यत्र कृत्रिमबुद्धिः, हरितऊर्जा, संचारः इत्यादिषु क्षेत्रेषु शार्पस्य समाधानस्य प्रदर्शनं केन्द्रितं भविष्यति। शार्प् इत्यस्य प्रथमा विद्युत्वाहनसंकल्पना अपि अस्मिन् कार्यक्रमे अनावरणं भविष्यति।
अस्मिन् समये प्रदर्शितं "ldk+" इति नूतनं ev अवधारणाकारं hon hai इत्यस्य ev मञ्चस्य आधारेण डिजाइनं कृतम् अस्ति । ev start-up folofly इत्यस्य साहाय्येन निर्मिताः sharp इत्यनेन निर्मिताः lcd स्क्रीनः पृष्ठीयसीटेषु स्थापिताः भविष्यन्ति । ▲#百家快播#
प्रतिवेदन/प्रतिक्रिया