समाचारं

समयेन सह तालमेलं स्थापयन्तु, राष्ट्रियनिकुञ्जस्य संरक्षणे प्रबन्धने च विधिराज्यस्य ठोस आधारं निर्मायन्तु

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रियनिकुञ्जाः मम देशस्य प्राकृतिकपारिस्थितिकीतन्त्रस्य महत्त्वपूर्णभागानाम्, अद्वितीयतमानां प्राकृतिकदृश्यानां, अत्यन्तं आवश्यकानां प्राकृतिकविरासतानां, समृद्धतमानां जैवविविधतायाः च रक्षणं कुर्वन्ति १० सितम्बर् दिनाङ्के राष्ट्रियनिकुञ्जकानूनस्य मसौदा प्रथमवारं समीक्षायै राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमित्याः समक्षं प्रस्तुतः । एतत् प्रथमवारं यत् मम देशः राष्ट्रियस्तरस्य राष्ट्रियनिकुञ्जानां कृते विशेषरूपेण विधानं कृतवान्, तथा च राष्ट्रियनिकुञ्जानां योजनायाः स्थापनायाः, रक्षणस्य प्रबन्धनस्य च, सहभागितायाः साझेदारीयाश्च, रक्षणस्य, पर्यवेक्षणस्य च कानूनी आधारं प्रदास्यति |.
राष्ट्रियनिकुञ्जाः राज्येन अनुमोदितानि स्थापितानि च राज्यस्य नेतृत्वे प्रबन्धितानि च विशिष्टानि स्थलीय-अथवा समुद्री-क्षेत्राणि निर्दिशन्ति, यत्र स्पष्टसीमाः सन्ति, येषां मुख्य उद्देश्यं भवति बृहत्-परिमाणस्य प्राकृतिक-पारिस्थितिकीतन्त्रस्य रक्षणं ये राष्ट्रियरूपेण प्रतिनिधित्वं कुर्वन्ति, तथा च वैज्ञानिकसंरक्षणं प्राप्तुं तथा च प्राकृतिकसंसाधनानाम् तर्कसंगत उपयोगः। संरक्षितक्षेत्रस्य एकप्रकारस्य रूपेण प्राकृतिकपारिस्थितिकीविज्ञानस्य प्राकृतिकसांस्कृतिकविरासतां च प्रामाणिकतायाः अखण्डतायाः च रक्षणे राष्ट्रियनिकुञ्जानां महत् महत्त्वम् अस्ति २०२१ तमस्य वर्षस्य अक्टोबर्-मासे मम देशेन आधिकारिकतया पञ्चानां राष्ट्रियनिकुञ्जानां प्रथमः समूहः स्थापितः यत्र सञ्जियाङ्ग्युआन्, विशालकायपाण्डा, साइबेरिया-व्याघ्रः, तेन्दुआ च, हैनान् उष्णकटिबंधीयवर्षावनम्, वुयी पर्वतः च सन्ति राष्ट्रीयमुख्यसंरक्षणस्य अन्तर्गतं ततः परं वन्यपशूनां वनस्पतिजातीनां च राष्ट्रियनिकुञ्जानां च रक्षणं प्रबन्धनं च सामरिकस्तरं यावत् वर्धितम् अस्ति यत् राष्ट्रियपारिस्थितिकीसुरक्षां प्रजातिसुरक्षां च सुनिश्चितं भवति।
राष्ट्रियनिकुञ्जव्यवस्थायाः स्थापना चीनस्य साम्यवादीदलस्य १८ तमे केन्द्रीयसमितेः तृतीयपूर्णसमित्या प्रस्तावितेषु प्रमुखसुधारकार्येषु अन्यतमम् अस्ति तथा च चीनस्य पारिस्थितिकसभ्यताव्यवस्थायाः निर्माणस्य महत्त्वपूर्णः भागः अस्ति यद्यपि अस्माकं देशे अन्तिमेषु वर्षेषु राष्ट्रियनिकुञ्जानां स्थापनायाः स्थापनायाः, निरीक्षणस्य मूल्याङ्कनस्य च इत्यादीनां कृते १० अधिकानि संस्थागतपद्धतयः मानकानि च निर्मिताः, तथापि राष्ट्रियस्तरस्य, तत्र च राष्ट्रियनिकुञ्जानां कृते अद्यापि कोऽपि विशिष्टः उच्चस्तरीयः कानूनः नास्ति अद्यापि राष्ट्रियनिकुञ्जानां रक्षणे प्रबन्धने च उत्पद्यमानानां समस्यानां निवारणार्थं स्पष्टः कानूनी आधारः नास्ति, यः प्रकाशयति
देशस्य प्रबन्धनाय, जनानां लाभाय च विधिः महत्त्वपूर्णं साधनम् अस्ति । राष्ट्रियनिकुञ्जसंरक्षणस्य प्रबन्धनस्य च वैधानिकीकरणस्य स्तरस्य उन्नयनं, विधानस्य उन्नयनं च एकमात्रं मार्गम् अस्ति । सम्प्रति मम देशस्य राष्ट्रियनिकुञ्जानां रक्षणस्य प्रबन्धनस्य च नियमाः विनियमाः च पर्यावरणसंरक्षणकानूनम्, नगरीयग्रामीणनियोजनकानूनम्, भूप्रबन्धनकानूनम्, खनिजसंसाधनकानूनम्, प्रकृतिसंरक्षणविनियमाः, विनियमाः च विकीर्णाः सन्ति दर्शनीयक्षेत्राणि, तथा च जीवाश्मविज्ञानस्य संरक्षणस्य नियमाः। ", कानूनप्रवर्तनस्य अनुपालनस्य च प्रभावशीलतां प्रभावितं कुर्वन्तः विकेन्द्रीकृतकानूनीमान्यतानां तथा अविशेषविधानस्य समस्या चिरकालात् अस्ति एतादृशेषु परिस्थितिषु राष्ट्रियनिकुञ्जानां रक्षणाय प्रबन्धनाय च "हरितकवच"-प्रतिश्रुतिं प्रदातुं विशेषकायदानानां कठोरबाधानां शीघ्रं उपयोगः अत्यावश्यकः
राष्ट्रियनिकुञ्जानाम् संरक्षणं प्रबन्धनं च राष्ट्रियपारिस्थितिकीसुरक्षायाः प्रजातिसुरक्षायाः च सम्बन्धः अस्ति तथा राष्ट्रियनिकुञ्जानां कानूनीदायित्वम्। एतेषां समस्यानां समाधानं सम्पूर्णं शरीरं प्रभावितं करोति केवलं व्यवस्थितविधानं कृत्वा उच्चस्तरीयस्य कानूनस्य निर्माणस्य समन्वयं कृत्वा यत् आधारं सुदृढं करोति, अपेक्षां स्थिरं करोति, दीर्घकालं यावत् लाभं च ददाति of all aspects of national parks and ensure that the country उद्यानस्य रक्षणं प्रबन्धनं च विधिराज्यस्य अन्तर्गतं मानकीकृतरीत्या संचालितं भवति।
तदतिरिक्तं राष्ट्रियनिकुञ्जानां कृते विशेषकायदानानां निर्माणं व्यावहारिक-अनुभवस्य ठोसीकरणाय अपि अपरिहार्यम् आवश्यकता अस्ति । अन्तिमेषु वर्षेषु केन्द्रात् स्थानीयसर्वकारपर्यन्तं सर्वकाराः कार्यात्मकविभागाः च राष्ट्रियनिकुञ्जानां रक्षणस्य प्रबन्धनस्य च विषये विधानस्य सक्रियरूपेण अन्वेषणं कृतवन्तः, व्यवहारे च बहु उपयोगी अनुभवं प्राप्तवन्तः एतेषां लाभप्रदानाम् अनुभवानां कानूनीस्तरस्य ठोसीकरणेन एव ते अधिकं प्रामाणिकं कृत्वा सुचारुतया प्रसारयितुं शक्यन्ते।
नियमः न केवलं आदर्शः, अपितु गारण्टी अपि अस्ति । विशेषकानूनस्य प्रवर्तनेन न केवलं राष्ट्रियनिकुञ्जानां रक्षणं प्रबन्धनं च कानूनी आधारं प्राप्तुं साहाय्यं करिष्यति, अपितु विशेषकानूनानां नामधेयेन व्यवहारे उपयोगी अनुभवं ठोसरूपेण स्थापयितुं साहाय्यं करिष्यति, तथा च राष्ट्रियनिकुञ्जानाम् अप्रभाविसंरक्षणस्य प्रबन्धनस्य च समस्यायाः समाधानं कर्तुं साहाय्यं करिष्यति महत्तमं व्याप्तिम् । अधुना राष्ट्रियनिकुञ्जकानूनस्य बहुप्रतीक्षितः मसौदा आधिकारिकतया समीक्षायै प्रस्तौति, यः समीचीनः समयः इति वक्तुं शक्यते । राष्ट्रियनिकुञ्जकानूनस्य प्रचारेन कानूनानुसारं अधिकमानकीकृता कार्यक्षमा च राष्ट्रियनिकुञ्जसंरक्षणप्रबन्धनव्यवस्था उत्तमरीत्या स्थापिता भविष्यति इति विश्वासः अस्ति
प्रतिवेदन/प्रतिक्रिया