समाचारं

अनुबन्धमूल्यं २६० अरब युआन् अधिकं भवति सिचुआन राज्यस्वामित्वयुक्ताः उद्यमाः वित्तीयसंस्थाः च सहकार्यसम्झौतेषु हस्ताक्षरं कृतवन्तः।

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कवर न्यूज रिपोर्टर xiong yingying
१२ सितम्बर् दिनाङ्के चेङ्गडुनगरे सिचुआन् प्रान्तीयराज्यस्वामित्वयुक्ता सम्पत्तिव्यवस्था २०२४ बैंक-उद्यमसहकारविकाससंगोष्ठी परियोजनाहस्ताक्षरसमारोहः च आयोजिता सत्रे प्रान्तीय उद्यमाः विविधाः वित्तीयसंस्थाः च २३ सहकार्यसम्झौतेषु हस्ताक्षरं कृतवन्तः, यत्र कुलराशिः २६० अरब युआन् अधिका अस्ति ।
प्रान्तीय-उद्यमानां १०० प्रमुख-परियोजनानां सूची, १२ प्रमुख-परियोजना-वित्तपोषण-आवश्यकतानां च सूची स्थले एव प्रकाशिता । तेषु प्रमुखपरियोजनानां सूचीयां नवक्षेत्राणि सन्ति : ऊर्जा-रसायन-उद्योगः, अभियांत्रिकीनिर्माणं, चिकित्सास्वास्थ्यं, इलेक्ट्रॉनिकसूचना, परिवहनं, उन्नतसामग्री, उपकरणनिर्माणं, जलकार्याणि पर्यावरणसंरक्षणं च, आधुनिककृषिः च, यत्र कुलनिवेशराशिः अस्ति १.२३ खरब युआन् । वित्तपोषणस्य आवश्यकतानां सूचीयां इलेक्ट्रॉनिकसूचना, उन्नतनिर्माणं, नवीनशक्तिः नवीनसामग्री च, ऊर्जासंरक्षणं पर्यावरणसंरक्षणं च, आधारभूतसंरचनानिर्माणम् अन्यक्षेत्राणि च सन्ति, यत्र वित्तपोषणमाङ्गसीमा ६५.०९७ अरब युआन् अस्ति
हस्ताक्षरसमारोहस्य दृश्यम् (प्रान्तीयराज्यस्वामित्वयुक्तेन सम्पत्तिनिरीक्षणप्रशासनआयोगेन प्रदत्तं छायाचित्रम्)
संवाददाता बैठकात् ज्ञातवान् यत् जून २०२२ तमे वर्षे प्रान्तीयराज्यस्वामित्वयुक्तेन सम्पत्तिनिरीक्षणप्रशासनआयोगेन प्रान्तस्य प्रथमं बैंक-उद्यमसहकार्यविकाससंगोष्ठी आयोजितं, आहूतं च यत् बैंक-उद्यमसहकार्यस्य स्वतन्त्रं डॉकिंगप्रतिरूपं परिवर्तयितुं, मार्गदर्शनार्थं संस्थागततन्त्राणां उपयोगः कृतः वित्तीयसंस्थाः संसाधननिवेशं वर्धयितुं, तथा च सिचुआन् मध्ये स्वविकासं गभीरं कर्तुं , उद्यमस्य एकीकरणं कुर्वन्ति।
विगतवर्षद्वये सिचुआनस्य बैंक-उद्यम-सहकार्यं निरन्तरं गभीरं भवति, फलं च ददाति प्रान्तीय-उद्यमानां कृते कुलम् २.२८ खरब-युआन्-रूप्यकाणि बैंक-ऋण-रेखासु प्राप्तानि सन्ति, यत्र वार्षिक-नव-ऋणानि प्रायः ४८० अरब-युआन्-रूप्यकाणि सन्ति ५०० अरब युआन् यावत् अभवत्, तथा च निर्गतस्य हरितबन्धनस्य कुलसंख्या ८० अरब युआन् अतिक्रान्तवती, मध्यमदीर्घकालीनऋणानां अनुपातः निरन्तरं वर्धमानः, वित्तपोषणव्याजदरः ३.६% यावत् न्यूनीभूतः, इतिहासे न्यूनतमस्तरं प्राप्तवान् वित्तीयसंस्थानां बृहत्परिमाणेन, विविधेन, न्यूनमूल्येन च पूंजीप्रदायेन अस्माकं प्रान्ते प्रान्तीयराज्यस्वामित्वयुक्तानां उद्यमानाम् सुधारस्य विकासस्य च प्रभावीरूपेण समर्थनं कृतम्, तथा च राज्यस्वामित्वयुक्तानां उद्यमानाम् कुलसम्पत्तिं २.६ खरबस्तरं यावत् धकेलितुं साहाय्यं कृतम् युआन् ।
प्रान्तीयराज्यस्वामित्वयुक्तस्य सम्पत्तिपर्यवेक्षणप्रशासनआयोगस्य दलसमितेः सचिवः निदेशकश्च फेङ्ग वेनशेङ्गः अवदत् यत् अस्मिन् समये प्रान्तीयउद्यमैः वित्तीयसंस्थाभिः च हस्ताक्षरितानां २३ सहकार्यसम्झौतानां मध्ये ऊर्जा, रासायनिक-उद्योगः इत्यादयः बहवः मूलभूताः, सामरिकाः, प्रमुखाः च औद्योगिकक्षेत्राणि सन्ति , इलेक्ट्रॉनिकसूचना इत्यादीनि, येन प्रान्तस्य लाभः अवश्यं भविष्यति, सम्बद्धाः उद्यमाः प्रौद्योगिकी-नवीनीकरणे, औद्योगिकनियन्त्रणे, सुरक्षासमर्थने च स्वस्य भूमिकां उत्तमरीत्या निर्वहन्ति येन सशक्तं गारण्टी प्रदातुं शक्यते। आशास्ति यत् सर्वे प्रान्तीय उद्यमाः एतत् संगोष्ठीम् नूतनावसररूपेण गृह्णन्ति येन विभिन्नैः वित्तीयसंस्थाभिः सह सहकार्यं अधिकं सुदृढं भवति तथा च परस्परलाभस्य, विजय-विजय-विकासस्य च प्रवर्धनं भविष्यति |.
प्रतिवेदन/प्रतिक्रिया