समाचारं

सूचना! सिचुआन्-नगरस्य केषुचित् क्षेत्रेषु प्राथमिक-माध्यमिकविद्यालयानाम् उद्घाटनं मध्यशरदमहोत्सवस्य अनन्तरं यावत् विलम्बितम् भविष्यति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किञ्चित्कालपूर्वं सिचुआन्-नगरस्य बहवः स्थानानि उच्चतापमानस्य कारणेन विद्यालयस्य आरम्भे विलम्बस्य घोषणां कृतवन्तः । ९ सितम्बर् दिनाङ्के अनेकनगरेषु, प्रान्तेषु च प्राथमिकमाध्यमिकविद्यालयाः आधिकारिकतया उद्घाटिताः, सामान्यवर्गाः पुनः आरब्धाः च ।
परन्तु अद्यापि कतिपयेषु क्षेत्रेषु केचन प्राथमिकमाध्यमिकविद्यालयाः बालवाड़ीः च सन्ति येषु उच्चतापमानस्य कारणेन विद्यालयस्य आरम्भं निरन्तरं स्थगयिष्यामः इति घोषितवन्तः।
केन्द्रीयमौसमवेधशालायाः अनुसारं मम देशे उच्चतापमानेन प्रभावितः कोरक्षेत्रः अधुना एव सिचुआन्-बेसिन् अभवत्, "सिचुआन्-नगरस्य उच्चतापमानस्य अल्पकालीनरूपेण न्यूनीकरणं कठिनं भविष्यति" इति
दाझौ-नगरस्य केषुचित् प्राथमिक-माध्यमिक-विद्यालयेषु ९ सितम्बर्-दिनाङ्के विद्यालयस्य विलम्बेन आरम्भस्य अनन्तरं प्रथमः पाठः भविष्यति तथापि निरन्तरं उच्चतापमानस्य कारणात् अद्यापि बहवः विद्यालयाः बन्दाः सन्तिमध्यशरदमहोत्सवस्य अनन्तरं यावत् पुनः विद्यालयस्य आरम्भः स्थगितः भवति, छात्राणां अभिभावकानां च मध्ये उष्णविमर्शं प्रेरयति।
"मम ७ सितम्बर् दिनाङ्कस्य अपराह्णे विद्यालयात् सूचना प्राप्ता यत् कक्षायाः आधिकारिकप्रारम्भः १८ सितम्बरपर्यन्तं स्थगितः भविष्यति।" दाझौ-नगरं, अवदत् यत् मध्य-शरद-महोत्सवस्य अनन्तरं यावत् विद्यालयः आधिकारिकतया विद्यालयं न आरभेत इति सा न अपेक्षितवती । तस्मिन् एव काले दाझौ-नगरस्य मुख्यनगरीयक्षेत्रे सार्वजनिकप्राथमिकमाध्यमिकविद्यालयानाम् बालवाड़ीनां च विशालबहुमतेन विद्यालयस्य आरम्भं निरन्तरं स्थगयितुं सूचनाः अपि क्रमशः जारीकृताः सन्ति:आधिकारिकवर्गसमयः मूलतः अत्र निर्धारितः भवति१८ सितम्बर
dazhou city इत्यस्य अतिरिक्तं suining city इत्यस्य केषुचित् विद्यालयेषु अपि विद्यालयस्य आरम्भं स्थगयितुं👇 इति सूचनाः जारीकृताः सन्ति
यथा सुइनिंग्-नगरस्य एकेन विद्यालयेन जारीकृते सूचनायां दृश्यते, निरन्तरं उच्चतापमानस्य कारणात् विद्यालयस्य उद्घाटनस्य तिथिः अस्थायीरूपेण निर्धारिता अस्ति यथा१८ सितम्बर
उच्चतापमानस्य कारणेन विद्यालयस्य आरम्भे विलम्बः असामान्यः भवति । अत्यधिकवृष्टिः, आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य चरमवायुः इत्यादीनां कारणेन जनाः कक्षायाः, कार्यस्य च निलम्बनस्य विषये अधिकं परिचिताः आसन् । परन्तु उच्चतापमानेन आनयमाणाः स्वास्थ्यजोखिमाः अपि महत्त्वपूर्णाः सन्ति उच्चतापमानस्य मुख्यं हानिः तापघातः तथा च हृदयरोगस्य मस्तिष्कस्य च रोगानाम् प्रेरणा भवति येन मृत्युः भवति
विद्यालयाः वस्तुतः उष्णवायुस्य प्रभावे अधिकं प्रवणाः भवन्ति । केचन युवानः छात्राः पूर्वमेव उच्चतापमानस्य प्रति संवेदनशीलाः सन्ति, सघनजनसंख्यायुक्तेषु विद्यालयभवनेषु तापघातादिसमस्याः अधिकाः भवन्ति अतः अत्यन्तं उष्णकालस्य सम्मुखे विद्यालयेषु प्रमादः न कर्तव्यः।विद्यालयस्य आरम्भे विलम्बः छात्राणां स्वास्थ्याय जनोन्मुखः उत्तरदायी च कदमः अस्ति।
प्रतिवेदन/प्रतिक्रिया