समाचारं

"फ्रांसिन्" मेक्सिको-देशस्य अमेरिकी-खातेः लुईसियाना-नगरे स्थलप्रवेशं करोति, तैल-गैस-सुविधानां प्रायः आर्धं उत्पादनं स्थगयति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, सितम्बर् १२ दिनाङ्के : फ्रांसिन् तूफानः ११ दिनाङ्के दक्षिणे लुईसियाना-देशे स्थलप्रवेशं कृतवान्, ततः ३६०,००० तः अधिकानां उपयोक्तृणां विद्युत् आपूर्तिः अस्थायीरूपेण बाधिता अभवत् प्रचण्डवायुना, प्रचण्डवृष्ट्या च प्रभाविताः अमेरिकादेशस्य खाड़ीतटे स्थिताः केचन तैलगैससुविधाः तस्मिन् दिने उत्पादनं स्थगितवन्तः ।
२०२१ तमस्य वर्षस्य अगस्तमासस्य २९ दिनाङ्के अमेरिकादेशस्य लुईसियाना-राज्यस्य मोर्गन-नगरे प्रचण्डवायुना ताडवृक्षः डुलति स्म । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (चित्र निक वैगनर)
दृढं अवरोहणम्
अमेरिकीराष्ट्रीयतूफानसंशोधनकेन्द्रेण ११ दिनाङ्के उक्तं यत् "फ्रांसिन्" शीघ्रमेव तस्मिन् दिने द्वितीयश्रेणीतूफानरूपेण तीव्रः भूत्वा दक्षिणलुईसियानादेशस्य टेलरबोर्न्-परिषदे स्थानीयसमये सायं ५ वादने स्थलप्रवेशं कृतवान् "फ्रांसिन्" प्रतिघण्टां १५५ किलोमीटर् अधिकं वेगेन प्रबलवायुः आनयति, यत् लुईसियाना-देशस्य केषुचित् भागेषु ३ मीटर्-अधिकं तूफान-लहरं, ३०० मिलीमीटर्-अधिकं वर्षा च आनेतुं शक्नोति
यत्र फ्रांसिन् स्थलप्रवेशं कृतवान् तस्मात् ईशानदिशि प्रायः ५० किलोमीटर् दूरे स्थिते मोर्गन-नगरे आपत्कालीनविभागस्य निदेशकः एल्विन् कोकरहम् अवदत् यत् तूफानेन आनितायाः प्रचण्डवृष्ट्या शीघ्रमेव वीथीः प्लाविताः, प्रचण्डवायुभिः विद्युत्रेखाः भग्नाः, बृहत्वृक्षाः च पातिताः "प्रमाणतः मया अपेक्षितापेक्षया किञ्चित् दुष्टतरम् आसीत्। अस्माकं सर्वाणि अग्निशामकवाहनानि गराजमध्ये निरुद्धानि आसन्, तेषां बहिः भवितुं अतीव भयङ्करम् आसीत्।"
नेशनल् ब्लैकआउट् इन्फॉर्मेशन नेटवर्क् इत्यस्य आँकडानि दर्शयन्ति यत् लुईसियाना-देशे ३६०,००० तः अधिकाः गृहाणि व्यावसायिक-उपयोक्तारः च अस्थायीरूपेण बाधिताः आसन् ।
लुईसियाना-राज्यस्य गवर्नर् जेफ् लैण्ड्री इत्यनेन १० दिनाङ्के लुईसियाना-देशे आपत्कालस्य घोषणा कृता ।
लैण्ड्री इत्यनेन उक्तं यत् लुईसियाना-राष्ट्रिय-रक्षकः "फ्रांसिन्"-इत्यनेन प्रभावितानां बहुषु क्षेत्रेषु गमिष्यति तथा च तेषां कृते आपदा-राहतार्थं भोजनं जलं च, प्रायः ४०० उच्चजलवाहनानि, प्रायः १०० नौकाः, ५० हेलिकॉप्टराणि च सज्जीकृतानि सन्ति।
२०२० तमस्य वर्षस्य सेप्टेम्बर्-मासस्य १५ दिनाङ्के अमेरिकादेशस्य लुईसियाना-राज्यस्य न्यू-ओर्लियन्स्-नगरे एकस्य पुरुषस्य पृष्ठतः तटे विशालाः तरङ्गाः आहताः । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो वेई लान्)
व्यापकरूपेण प्रभावितः
अमेरिकीराष्ट्रीयतूफानसंशोधनकेन्द्रेण ११ दिनाङ्के विलम्बेन स्वस्य नवीनतमपरामर्शपत्रे उक्तं यत् "फ्रांसिन्" अवतरणस्य अनन्तरं उष्णकटिबंधीयतूफानरूपेण दुर्बलः अभवत्, पश्चात् १२ दिनाङ्के उष्णकटिबंधीयविषादरूपेण दुर्बलः भवितुम् अर्हति इति।
लुईसियाना-सर्वकारस्य जालपुटस्य अनुसारं "फ्रांसिन्" इत्यस्य प्रभावं विचार्य लुईसियाना-राजधानी-बैटन-रूज-नगरस्य प्राथमिक-माध्यमिक-विद्यालयेषु विश्वविद्यालयेषु च १३ दिनाङ्कपर्यन्तं कक्षायाः निलम्बनस्य सूचना दत्ता अस्ति स्थानीयमाध्यमेषु ज्ञातं यत् बैटनरूजक्षेत्रे अनेके समुदायाः ११ दिनाङ्के सायं ६ वादनात् आरभ्य कर्फ्यूं कार्यान्वितवन्तः।
फ्रांसिन् खाड़ीतटस्य समीपे अमेरिकी-तैल-गैस-अन्वेषणं बाधितवान् । नियामकसंस्थायाः आँकडानुसारं प्रायः ३९% तैलस्य प्राकृतिकगैसस्य उत्पादनसुविधानां प्रायः आर्धं च ११ दिनाङ्के उत्पादनं त्यक्तम्, कुलम् १७१ उत्पादनमञ्चाः, त्रीणि ड्रिलिंग् मञ्चाः च कर्मचारिणः निष्कासिताः सन्ति
राष्ट्रियतूफानसंशोधनकेन्द्रेण पूर्वं पूर्वानुमानं कृतम् यत् "फ्रांसिन् इत्यस्य पारगमनमार्गे लुईसियाना-राज्यस्य बृहत्तमं नगरं न्यू ऑर्लियन्स्-नगरं भवितुं शक्नोति" इति । पूर्वानुमानानुसारं लुईसियाना-मिसिसिप्पी-देशयोः सम्पूर्णे खाड़ीतटयोः तूफानस्य उदयः भवितुम् अर्हति ।
रेटिंग्स् एजेन्सी मूडीज इत्यस्य अनुसारं ७८,००० तः अधिकाः वाणिज्यिकसम्पत्तयः "फ्रांसिन्" पारगमनमार्गे सन्ति, यस्य कुलविपण्यमूल्यं प्रायः १४३ अरब अमेरिकीडॉलर् अस्ति
"फ्रांसिन्" अस्मिन् वर्षे अटलाण्टिक-तूफान-ऋतुः षष्ठः नामाङ्कितः तूफानः अस्ति, यः मेक्सिको-खातेः अतितापितजलात् बहूनां ऊर्जां अवशोषयति लुईसियाना-राज्यं निम्नस्तरीयं राज्यं अमेरिकादेशे तूफानैः सर्वाधिकं प्रभावितेषु क्षेत्रेषु अन्यतमम् अस्ति । अमेरिकी मौसमचैनलस्य आँकडानुसारं १८५० तमे वर्षात् लुईसियाना-देशे ५७ तूफानाः प्रभाविताः अथवा स्थलप्रवेशं कृतवन्तः ।
"फ्रांसिन्" इत्यस्य स्थलप्रवेशेन २००५ तमे वर्षे न्यू ऑर्लियन्स् इत्यादिषु स्थानेषु आहतस्य कट्रीना-तूफानस्य कष्टप्रदाः स्मृतयः उत्पन्नाः । २००५ तमे वर्षे अगस्तमासे "कैटरीना" इत्यनेन लुईसियाना-देशे स्थलप्रवेशः कृतः, न्यू-ओर्लियन्स्-नगरे समुद्रप्राचीरं भग्नं कृत्वा दक्षिण-अमेरिका-देशस्य प्रभावितक्षेत्रेषु १३०० तः अधिकाः जनाः मृताः, १२५ अरब-अमेरिकीय-डॉलर्-रूप्यकाणां हानिः च अभवत्
स्रोतः सिन्हुआ न्यूज एजेन्सी
सम्पादक लियू जुआन
द्वितीय परीक्षण यांग ताओ
पाङ्ग बो इत्यस्य तृतीयः परीक्षणः
प्रतिवेदन/प्रतिक्रिया