समाचारं

दक्षिणकोरिया : नर्साः 'अन्तिमनिमेषे' हड़तालं निरस्तम्।

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २८ दिनाङ्के दक्षिणकोरियादेशस्य सियोल्-नगरे कोरिया-नर्सिंग्-सङ्घस्य सदस्याः चिकित्सा-सेवा-अधिनियमस्य पारितार्थम् प्रार्थनां कृतवन्तः । एतत् विधेयकं चिकित्सकसहायकपरिचारिकाणां चिकित्साशास्त्रस्य अभ्यासार्थं कानूनी आधारं प्रदास्यति। चित्र स्रोत दृश्य चीन
व्यापक संकलन वांग ज़ी
दक्षिणकोरियादेशे प्रशिक्षुणां निवासिनः च सामूहिकत्यागात् "रिक्त" चिकित्सासेवा आसीत्, यया प्रायः बृहत्तरं "अन्तरं" उद्घाटितम् । अधुना एव कोरियादेशस्य स्वास्थ्यचिकित्सासङ्घः, यः नर्साः, विकृतिविज्ञानप्रविधिज्ञाः, शारीरिकचिकित्सकाः इत्यादीनां चिकित्साकर्मचारिणां प्रतिनिधित्वं करोति, ते अपि बृहत्प्रमाणेन हड़तालं करिष्यन्ति इति घोषितवान्
पूर्वं कोरियादेशस्य स्वास्थ्यसेवा-चिकित्सासङ्घः ६१ चिकित्सालयेभ्यः प्रायः ३०,००० संघसदस्यान् मतदानार्थं आह्वयति स्म, यत्र ८१.६६% मतदानं जातम्, येषु ९१.११% जनाः हड़तालस्य पक्षे आसन् "मतदानस्य अनुमोदनस्य च दरः अतीव अधिकः अस्ति... एतेन संघस्य सदस्यानां आवश्यकतानां तात्कालिकता ज्ञायते संस्थायाः सदस्याः अवदन् यत् तेषां कृते चिकित्सासेवाः यथाशीघ्रं सामान्यतां प्राप्तुं शक्नुवन्ति इति तथा हड़तालचिकित्सकानाम् उत्तरदायित्वस्य अन्यचिकित्साकर्मचारिणां हस्तान्तरणं, वेतनवृद्धिः ६.४% इत्यादयः।
दक्षिणकोरियादेशस्य चिकित्सासंकटः अर्धवर्षाधिकं यावत् अस्ति, यदि परिचारिकाः हड़तालं कुर्वन्ति तर्हि स्थितिः अधिका भविष्यति इति निश्चितम्। परन्तु कोरिया टाइम्स् इति पत्रिकायाः ​​अनुसारं ५९ चिकित्सालयेषु चिकित्साकर्मचारिणः "अन्तिमनिमेषे" स्वस्य हड़तालयोजनां रद्दं कृतवन्तः यतोहि काङ्ग्रेसेन परिचारिकाभ्यः उत्तमं कानूनीसंरक्षणं प्रदास्यति इति प्रतिज्ञां कृत्वा विधेयकं पारितम्।
नवनिर्मितेन "चिकित्सासेवाधिनियमेन" चिकित्सकसहायकनर्सानाम् कार्यस्य व्याप्तिः स्पष्टतया निर्धारिता अस्ति तथा च तेषां चिकित्साशास्त्रस्य अभ्यासार्थं कानूनी आधारः प्रदत्तः अस्ति आगामिवर्षस्य जूनमासात् आरभ्य दक्षिणकोरियादेशस्य चिकित्सकसहायकाः परिचारिकाः कानूनानुसारं चिकित्साशास्त्रस्य अभ्यासं कर्तुं योग्याः भविष्यन्ति।
अस्मिन् वर्षे दक्षिणकोरियादेशस्य चिकित्सासमुदायस्य सर्वकारस्य च मध्ये नित्यं द्वन्द्वस्य कारणेन तेषां कार्यवातावरणं अस्थिरं जातम् इति बहवः चिकित्साकर्मचारिणः आक्रोशितवन्तः। बुसाननगरस्य एकस्मिन् सामान्यचिकित्सालये एकः परिचारिका दक्षिणकोरियादेशस्य हन्क्योरेह दैनिकपत्रिकायाः ​​समीपे अवदत् यत् "अस्मिन् वर्षे मार्चमासात् आरभ्य मया सहसा चिकित्सकसहायकस्य कार्यस्य प्रभारं ग्रहीतुं कथितम्। अहं प्रशिक्षणं न प्राप्य, अकुशलकार्यं कृत्वा, अकुशलकार्यं च कृत्वा शल्यक्रियायां भागं गृहीतवान् the scope of the work was इदं बृहत्तरं बृहत्तरं भवति, मां च अस्वस्थं करोति।"
सियोलनगरस्य एकस्मिन् विशाले सामान्यचिकित्सालये एकः शल्यचिकित्सकः अवदत् यत् – “अभ्यासार्थिनः निवासिनः च गमनानन्तरं (हड़तालकारणात्) अधिकाधिकवस्तूनाम् उत्तरदायित्वं परिचारिकाः अभवन् चिकित्सकसहायकरूपेण कार्यं कर्तुं स्थानान्तरणं अतीव सामान्यम् अस्ति" इति कोरियाविश्वविद्यालयस्य चिकित्साकेन्द्रस्य शाखानिदेशकः सोङ्ग इउन्-ओक् अवदत्, "सर्वः अतीव परिश्रमी अतीव असन्तुष्टः च अस्ति।
कोरिया-अग्नि-आपदा-निवारण-संस्थायाः ४ सितम्बर्-दिनाङ्के प्रकाशित-आँकडानां ज्ञातं यत् अस्मिन् वर्षे फरवरी-मासतः जुलै-मासपर्यन्तं आपत्कालीन-उद्धार-प्रबन्धन-केन्द्रेभ्यः आपत्कालीन-शय्याः अन्वेष्टुं साहाय्यस्य अनुरोधाः वर्षे वर्षे १३१% वर्धिताः मुख्यतया आपत्कालीन-कक्षेषु अल्पकर्मचारिणः, रोगिणां निवर्तनं च वर्धमानस्य कारणम् अस्ति ।
तस्मिन् एव दिने दक्षिणकोरियादेशस्य स्वास्थ्यकल्याणमन्त्रालयस्य उपमन्त्री पार्क मिन्-सू इत्यनेन कोरियाप्रसारणनिगमस्य एकस्मिन् कार्यक्रमे स्वीकृतं यत् देशे सर्वत्र आस्पत्यस्य आपत्कालीनकक्षेषु कष्टानि सन्ति तथा च रोगिणां अस्वीकारं बहुधा भवति। परन्तु सः अवदत् यत् सर्वकारेण "स्थितेः व्यापकं ग्रहणं" अस्ति तथा च रोगीप्रकीर्णननीतिः सैन्यवैद्यस्य नियोजनम् इत्यादीनि उपायानि प्रवर्तयितवन्तः, कठिनताः अतितर्तुं च विश्वसिति।
पूर्ववर्षेषु मध्यशरदमहोत्सवे दक्षिणकोरियादेशस्य आपत्कालीनविभागविशेषज्ञानाम् चिकित्साशुल्कं औसतेन १५०% वर्धते स्म । अस्मिन् वर्षे सा संख्या महतीं वृद्धिं प्राप्स्यति। दक्षिणकोरियासर्वकारेण सितम्बर् ११ तः २५ पर्यन्तं "मध्यशरदमहोत्सवस्य आपत्कालीनप्रतिक्रियाकालः" इति निर्दिष्टः, आपत्कालीनविभागविशेषज्ञानाम् शुल्कं २५०% वर्धते इति अपेक्षा अस्ति पार्क मिन्-सू इत्यनेन उक्तं यत् सर्वकारः विभिन्नक्षेत्रेषु चिकित्सालयानाम् मध्ये मानवसंसाधनस्य साझेदारीम् प्रवर्धयिष्यति, गम्भीर-आपातकालीन-रोगिणां सेवां कर्तुं प्रयतते च।
यदि सर्वकारः चिकित्साकर्मचारिणां कृते अनुदानं, सैन्यवैद्यस्य प्रेषणं च इत्यादीनां नीतीनां प्रवर्तनं करोति चेदपि यदा बहूनां वैद्याः कार्यं कर्तुं नकारयन्ति तदा चिकित्सायाः अन्तरं पूरयितुं कठिनं भवति
अगस्तमासस्य २९ दिनाङ्के आयोजिते राष्ट्रियनीतिसमारोहे दक्षिणकोरियादेशस्य राष्ट्रपतिः यून् सेओक्-युए वैद्यानाम् हड़तालस्य विषये चर्चां कृतवान् । सः अवदत् यत् "सुधारः अनिवार्यतया प्रतिरोधं प्रेरयिष्यति" तथा च सः दबावस्य प्रतिरोधं करिष्यति, चिकित्साविद्यालयस्य नामाङ्कनस्य विस्तारं च दृढतया प्रवर्धयिष्यति। "अहं सुलभमार्गं न चिनोमि। मम दृढं विश्वासः अस्ति यत् अहं जनानां प्रति प्रतिज्ञानुसारं चत्वारि प्रमुखाणि सुधारणानि (स्वास्थ्यसेवासुधारसहिताः) साधयिष्यामि।"
हन्क्योरेह दैनिकपत्रिकायाः ​​अनुसारं दक्षिणकोरियादेशस्य बृहत्तमस्य विपक्षस्य दलस्य डेमोक्रेटिकपक्षस्य मुख्यप्रवक्ता चो सेउङ्ग्-रे इत्यनेन आलोचना कृता यत् यूं सेओक्-युए जनानां आजीविकायाः ​​चिकित्सासंकटस्य च कारणेन उत्पन्नस्य अस्वस्थतायाः, वेदनायाश्च अवहेलनां कृत्वा राष्ट्रियपक्षे क्षमायाचनां न कृतवान् इति नीति-पत्रकारसम्मेलनं दक्षिणकोरियायाः समाजकल्याणं सम्प्रति सर्वोच्च-स्थितौ अस्ति, "किन्तु राष्ट्रपतिः अन्यस्मिन् देशे एकः एव निवसति इव कार्यं करोति।"
वस्तुतः कोरियासर्वकारः चिकित्साविद्यालयनामाङ्कनविस्तारस्य विषये पूर्णतया “अवार्तालापयोग्यः” नास्ति । योन्हाप् न्यूज एजेन्सी इत्यस्य अनुसारं दक्षिणकोरियाराष्ट्रपतिस्य प्रत्यक्षतया चिकित्सासुधारविषये विशेषसमित्या ३० अगस्तदिनाङ्के उक्तं यत् चिकित्साकर्मचारिणां आपूर्तिमाङ्गस्य स्थितिं पूर्वानुमानं कर्तुं आगामिवर्षे "कटौतीकेन्द्रं" स्थापयितुं योजना अस्ति। यदि चिकित्सासमुदायः भागं गृह्णाति, "उचितसमाधानं" च प्रस्तावयति तर्हि २०२६ तमे वर्षे चिकित्साविद्यालयनामाङ्कनकोटायाः विषये सर्वकारः वार्तालापं कर्तुं इच्छति।
५ सितम्बर् दिनाङ्के पार्क मिन्-सू इत्यनेन पुनः व्यक्तं यत् सः चिकित्सासुधारविशेषसमित्या सह सहकार्यं कर्तुं, २०२६ तमे वर्षे चिकित्साविद्यालयस्य नामाङ्कनस्य विस्तारार्थं "उचितयोजनां" आनेतुं, "मुक्तवृत्त्या वार्तालापं कर्तुं च चिकित्सासमुदायस्य स्वागतं करोति" इति " सर्वकारेण सह ।
८ सितम्बर् दिनाङ्के कोरियाई चिकित्सासङ्घः प्रतिक्रियाम् अददात् यत् यदि सः सहकार्यं कर्तुम् इच्छति तर्हि २०२५ तमे वर्षे २०२६ तमे वर्षे च सर्वाणि नामाङ्कनविस्तारयोजनानि रद्दीकर्तुं २०२७ तमे वर्षे नामाङ्कनविस्तारयोजनायाः चर्चां आरभत यदि "नामाङ्कनविस्तारार्थं त्वरितम्" इति समस्या अस्ति government wants to be reasonable चिकित्सासुधारं प्रवर्तयितुं “नामाङ्कनस्य विस्तारस्य” आवश्यकता नास्ति ।
स्रोतः चीन युवा दैनिक ग्राहक
प्रतिवेदन/प्रतिक्रिया