समाचारं

जॉर्जियादेशस्य प्रथमः उपप्रधानमन्त्री : अद्यापि भविष्ये चीनदेशेन सह द्विपक्षीयसहकारीसाझेदारीम् गभीरं कर्तुं प्रतिबद्धः

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनयुवादैनिकग्राहकः, बीजिंग, सितम्बर् १२ (चीनयुवादैनिकः·चीनयुवादैनिकसंवादकः यिन ज़िनिङ्ग्) अद्य प्रातः आयोजिते २०२४ तमे वर्षे सेवाव्यापारस्य चीन-अन्तर्राष्ट्रीयमेलायां (अतः परं "सेवाव्यापारमेला" इति उच्यते) वैश्विकसेवाव्यापारशिखरसम्मेलने , जॉर्जियादेशस्य प्रथमः उपप्रधानमन्त्री अर्थव्यवस्था च सततविकासमन्त्री लेवान् दविताशविली इत्यनेन उक्तं यत् भविष्ये चीनदेशेन सह द्विपक्षीयसहकारीसाझेदारीम् अद्यापि गभीरं कर्तुं सः प्रतिबद्धः अस्ति।
२०१७ तमे वर्षे एव चीनदेशेन जॉर्जियादेशेन सह आधिकारिकतया मुक्तव्यापारसम्झौते हस्ताक्षरं कृतम्, यस्मिन् मालव्यापारः, सेवाव्यापारः इत्यादयः आश्रिताः आसन् । "विश्वस्य द्वितीयबृहत्तम-अर्थव्यवस्थायाः सह व्यापारसम्बन्धं सुदृढं कर्तुं अस्माकं प्रयत्नस्य एषः माइलस्टोन् अस्ति।"
सः उल्लेखितवान् यत् सम्प्रति सेवाव्यापारः आर्थिकवृद्धेः, रोजगारसृजनस्य, नवीनतायाः च महत्त्वपूर्णः स्तम्भः अभवत्, वैश्विकव्यापारस्य विकासं प्रवर्धयति, भविष्यस्य विकासस्य प्रतिमानं च आकारयति। भविष्यं दृष्ट्वा सेवाक्षेत्रे डिजिटलव्यापारतः पर्यटनपर्यन्तं, शिक्षातः पर्यावरणसेवापर्यन्तं विशालाः अवसराः सन्ति, ये सर्वे आधुनिकजीवने सेवानां महत्त्वपूर्णां भूमिकां प्रकाशयन्ति।
सः अस्य ciftis इत्यस्य माध्यमेन सहकार्यस्य नूतनानां क्षेत्राणां अन्वेषणं कर्तुं उत्सुकः अस्ति सहकार्यं सुदृढं कृत्वा जॉर्जिया अधिकसम्बद्धायाः, अधिकस्थायित्वस्य, अधिकसमृद्धस्य च वैश्विक-अर्थव्यवस्थायाः समाधानं प्रस्तावितुं शक्नोति |.
१२ सितम्बर् दिनाङ्के जॉर्जियादेशस्य प्रथमः उपप्रधानमन्त्री अर्थशास्त्रस्य सततविकासस्य च मन्त्री लेवान् दविताशविलि इत्यनेन २०२४ तमे वर्षे राष्ट्रियसम्मेलनकेन्द्रे सेवाव्यापारवैश्विकसेवाव्यापारशिखरसम्मेलने चीनदेशस्य अन्तर्राष्ट्रीयमेलायां भाषणं कृतम् चीनयुवादैनिकस्य चीनयुवादैनिकस्य च संवाददाता चेन् जियान् इत्यस्य छायाचित्रम्
(स्रोतः चीन युवा दैनिक ग्राहकः)
प्रतिवेदन/प्रतिक्रिया