समाचारं

पोलैण्ड्देशस्य दीर्घतमायां नदीयां जलस्तरः अभिलेखनिम्नतमं स्तरं प्राप्तवान्, क्रूजकम्पनयः प्रभाविताः

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

01:32
(सीसीटीवी वित्त "विश्व वित्त")पोलिश-मौसमविज्ञानजलसंसाधनप्रबन्धनसंस्थायाः ११ दिनाङ्के उक्तं यत् निरन्तरं उच्चतापमानस्य अपर्याप्तवृष्टेः च कारणेन देशस्य दीर्घतमा विस्टुलानद्याः जलस्तरः अभिलेखात्मकरूपेण न्यूनः अभवत्, अस्मिन् नदीयां कार्यं कुर्वन्तः क्रूजकम्पनयः अपि एतादृशाः अभवन् प्रभावितः ।
पोलिश-मौसमविज्ञान-जलसंसाधन-प्रबन्धन-संस्थायाः कथनमस्ति यत् मध्य-वार्सा-नगरस्य एकस्य निगरानीय-स्थानकस्य आँकडानां द्वारेण ज्ञातं यत् अस्मिन् मासस्य ८ दिनाङ्के विस्टुला-नद्याः जलस्तरः २५ सेन्टिमीटर्-पर्यन्तं न्यूनीभूतः, यत् अभिलेख-निम्नम् अस्ति, ततः अधिकं न्यूनीकृत्य २०-पर्यन्तं गतः सेन्टिमीटर् 11 दिनाङ्के , प्रायः अत्र जलस्तरः १०० सेन्टिमीटर् अधिकः भवेत् । जलस्तरस्य पतनेन विस्टुला-नद्यां कार्यं कुर्वन्तः केचन क्रूज-कम्पनयः नौकायानं स्थगयितुं चयनं कृतवन्तः, अन्ये तु स्वमार्गं परिवर्तयितुं चयनं कृतवन्तः
विस्टुला-नद्याः कुलदीर्घता सहस्रकिलोमीटर्-अधिका अस्ति, दक्षिण-पोलैण्ड्-देशे उत्पद्यते, पोलैण्ड्-देशस्य दीर्घतमा नदी, महत्त्वपूर्णा जलमार्गः च अस्ति चिरकालात् पोलैण्ड्-देशस्य ऊर्जासंरचने अङ्गारस्य वर्चस्वं वर्तते, अङ्गारस्य विद्युत्-उत्पादनार्थं शीतलीकरणजलस्य महती आवश्यकता भवति । जलविज्ञानविशेषज्ञाः वदन्ति यत् विस्टुलानद्याः जलस्तरस्य न्यूनतायाः ऊर्जा-उद्योगे महत्त्वपूर्णः प्रभावः भविष्यति। तदतिरिक्तं नदीयां जलस्य अल्पमात्रायाः अर्थः अस्ति यत् प्रदूषकाः पूर्णतया क्षीणाः कर्तुं न शक्यन्ते अतः उपभोक्तृ-अन्ते जलस्य सेवनम् अपि प्रभावितं भवितुम् अर्हति पोलिश-मौसमविज्ञानजलप्रबन्धनसंस्थायाः भविष्यवाणी अस्ति यत् आगामिषु दिनेषु प्रचण्डवृष्टिः भवितुम् अर्हति, तदनुसारं विस्टुला-नद्याः जलस्तरः वर्धते
पुनर्मुद्रणकाले कृपया cctv finance इति सूचयन्तु
सम्पादकः - एकः qi
प्रतिवेदन/प्रतिक्रिया