समाचारं

ब्रिटिशसञ्चारविशेषज्ञः डेविड् फर्गुसनः - सभ्यतानां मध्ये ऑनलाइन-सांस्कृतिक-आदान-प्रदानस्य परस्पर-शिक्षणस्य च प्रचारः

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर्-मासस्य ३ दिनाङ्के विश्व-अन्तर्जाल-सम्मेलनस्य अन्तर्राष्ट्रीय-सङ्गठनेन साइबर-अन्तरिक्षे साझा-भविष्यस्य समुदायस्य निर्माणं नूतन-पञ्चे प्रवर्धयितुं बीजिंग-नगरे सैद्धान्तिक-गोष्ठी आयोजिता यस्मिन् दशवर्षेभ्यः परं दशवर्षेभ्यः सैद्धान्तिक-उपार्जनानां व्यावहारिक-अनुभवस्य च सारांशः कृतः साइबरस्पेस् मध्ये साझाभविष्ययुक्तस्य समुदायस्य निर्माणस्य अवधारणा प्रस्ताविता, तथा च साइबरस्पेस् मध्ये साझाभविष्ययुक्तस्य समुदायस्य संयुक्तरूपेण निर्माणं कथं करणीयम् इति चर्चा कृता यदा समुदायः नूतनमञ्चं प्रति गच्छति तथा समयस्य गहनः अर्थः, महत् महत्त्वं, मूल्यं च। चीनस्य विदेशीयभाषाप्रकाशनगृहस्य मानदः आङ्ग्लसम्पादकः डेविड् फर्गुसनः "ऑनलाइनसञ्चारः - समुद्रं पारं कुर्वन्तः अष्टाः अमराः, तेषां जादुईशक्तयः दर्शयन्ति" इति विषये केन्द्रीकृत्य मुख्यभाषणं कृतवान् भाषणस्य मुख्यविषया यथा- १.
डेविड् फर्गुसन
चीन विदेशी भाषा प्रकाशन गृह के मानद आङ्ग्ल संपादक
विगतदशकेषु अन्तर्जालस्य विकासेन विश्वे प्रचण्डाः परिवर्तनाः अभवन् । उच्चगतियुक्ताः, सुलभाः, परस्परसम्बद्धाः च जालपुटाः अस्मान् सर्वैः सर्वैः च कदापि, कुत्रापि सम्पर्कं स्थापयितुं शक्नुवन्ति । उच्चगतिसम्बन्धयुक्तः वैश्विकजालसमाजः सार्वभौमिकपरस्परसम्बन्धः च सामान्यप्रवृत्तिः अनिवार्यः च अस्ति ।
अस्मिन् ऐतिहासिकप्रक्रियायां चीनदेशस्य महत्त्वपूर्णा भूमिका अस्ति - दूरसञ्चारसंरचनायाः, उपकरणानां, घटकानां, सॉफ्टवेयरस्य च विषये चीनदेशः निःसंदेहं विश्वस्य अग्रणीः अस्ति ।
विश्वस्य अन्तर्जालस्य विकासस्य प्रक्रियायां चीनस्य उदयस्य सारः जनानां विकासं अन्वेष्टुं स्वजीवनस्य उन्नतिं कर्तुं च इच्छा अस्ति एषः एव वैधः अधिकारः यः चीनीयजनेन उपभोक्तः। सभ्यतानां मध्ये ऑनलाइन-सांस्कृतिक-आदान-प्रदानं, परस्पर-शिक्षणं च एतत् तथ्यं अधिकतया बोधयितुं शक्नोति । यथा - अन्तर्जालः विश्वस्य युवानः सम्बध्दयति येषां सकारात्मकदृष्टिकोणाः सन्ति, तेषां संवादः, मैत्रीनिर्माणं च भवति । विभिन्नदेशेभ्यः युवानः अन्तर्जालमाध्यमेन अवगमनं वर्धितवन्तः, तेषां उत्तमजीवनस्य समानः अन्वेषणः अपि अस्ति इति आविष्कृतवन्तः ।
तत्सह एतादृशः उपायः संस्कृतिः, शैक्षणिकः इत्यादिषु अन्येषु क्षेत्रेषु अपि कार्यं कर्तुं शक्नोति स्म । ऑनलाइन-सञ्चारस्य सौन्दर्यं तस्य लचीलतायां निहितं भवति - विभिन्नेषु देशेषु समानविचारधारिणः जनाः परस्परं उपयोगिनो सूचनां साझां कर्तुं व्यापकं नागरिकसंवादं प्राप्तुं च ऑनलाइन-संस्कृतेः परस्परसम्बद्धतायाः, साझेदारी-लक्षणस्य च सक्रियरूपेण लाभं ग्रहीतुं शक्नुवन्ति (सम्पादकः ली वेन्जियन) २.
स्रोतः - विश्व अन्तर्जालसम्मेलनम्
प्रतिवेदन/प्रतिक्रिया