समाचारं

प्रायः ७० कोटि यूरो मूल्येन नोट्रे डेम् डी पेरिस् पुनः उद्घाट्यते!

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फ्रांसदेशस्य रेडियोस्थानकं आरसीएफ इत्यनेन ११ दिनाङ्के ज्ञापितं यत् अस्मिन् वर्षे ८ दिसम्बर् दिनाङ्के नोट्रे डेम् डी पेरिस् इत्येतत् अग्निना नष्टं कृत्वा दीर्घकालं यावत् मरम्मतं कृत्वा पुनः जनसामान्यं प्रति उद्घाटितं भविष्यति।

नोट्रे डेम्-नगरस्य जीर्णोद्धारः तदनन्तरं भ्रमणव्यवस्था च महतीं जनचिन्ता उत्पन्नवती अस्ति ।

समाचारानुसारं फ्रांस-सर्वकारेण नोट्रे डेम् डी पेरिस्-नगरस्य छतस्य अन्येषां च भागानां मरम्मतार्थं कुलम् प्रायः ७० कोटि-यूरो (१ यूरो प्रायः ७.८ युआन्) व्ययितम् अस्ति, ये अग्निना नष्टाः अभवन्

नोट्रे डेम्-नगरस्य जीर्णोद्धारः सम्यक् प्रचलति तथा च पेरिस्-नगरस्य आकाशरेखायां चर्चस्य सिल्हूट् पुनः प्रादुर्भूतः अस्ति अग्रिमः सोपानः चर्चस्य अधः विशालस्य पाषाण-क्रिप्ट्-इत्यस्य पुनर्निर्माणं भविष्यति ।

अस्मिन् वर्षे नवम्बरमासे अस्य समाधिस्थलस्य जीर्णोद्धारः सम्पन्नः भविष्यति, यदा अत्र मूलतः संगृहीताः सर्वाः कलाकृतयः पुनर्स्थापिताः भविष्यन्ति, यत्र १७ शताब्द्याः बहवः बृहत्चित्राः अपि सन्ति

नोट्रे डेम डी पेरिस। चीन न्यूज सर्विस इत्यस्य संवाददात्री तोमिता इत्यस्याः छायाचित्रम्

समाचारानुसारं फ्रांसदेशस्य सार्वजनिकसंस्था "पुनर्निर्माणं नोट्रे डेम्" २० सितम्बर् तः २२ सितम्बर् पर्यन्तं ४१ तमे "यूरोपीयविरासतदिवसेषु" चर्चस्य सम्मुखे चौकमध्ये "वास्तुकलाग्रामं" निर्मास्यति।काष्ठकाराः पाषाणकाराः च जीर्णोद्धारपरियोजनायाः समये notre dame , राजमिस्त्रिणः, कलात्मकाः काष्ठकाराः, अलङ्कारिकशिल्पिकाः अन्ये च श्रमिकाः लाइव् प्रदर्शनं दास्यन्ति, तथा च फ्रांसीसीजनानाम् एतैः व्यावसायिकैः सह साक्षात्कारस्य अवसरः अपि भविष्यति

नोट्रे डेम्-नगरस्य पुनर्निर्माणस्य उत्तरदायी सार्वजनिकसंस्थायाः अध्यक्षः फिलिप् जोस्ट् इत्यनेन उक्तं यत्, एतत् आयोजनं कैथेड्रल्-मन्दिरं "तस्य वैभवस्य अभूतपूर्वं" दृश्यते, जनानां कृते "एतेषां शिल्पिनां कौशलं, अनुरागं च" आविष्कर्तुं शक्नोति तदतिरिक्तं आयोजकाः २० दिनाङ्के सायं "नोट्रे डेम् संगीतसङ्गीतम्" अपि करिष्यन्ति।

समाचारानुसारं ८ दिसम्बर् दिनाङ्के नोट्रे डेम् डी पेरिस् इत्यस्य पुनः उद्घाटनस्य अनन्तरं चर्चस्य वार्षिकं आगन्तुकानां परिमाणं १५ मिलियनं यावत् भविष्यति इति अपेक्षा अस्ति, यत् अग्निप्रकोपात् पूर्वं एककोटि आगन्तुकानां अपेक्षया महती वृद्धिः अस्ति आगन्तुकानां प्रवाहस्य सज्जतायै चर्च-प्रशासनं ऑनलाइन-बुकिंग्-प्रणालीं सज्जीकरोति यत्र आगन्तुकाः भ्रमणात् पूर्वं निःशुल्क-आरक्षणं कर्तुं शक्नुवन्ति ।

जलडमरूमध्य महानगर दैनिक व्यापक वैश्विक समय

प्रतिवेदन/प्रतिक्रिया