समाचारं

वेइबो मस्कः बीजिंगनगरे १५० मिलियन अमेरिकीडॉलर् मूल्येन गृहं क्रीतवन् इति अफवाः खण्डयति: बहुविधाः खाताः बन्दाः अभवन्

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

kuai technology news on september 12, कतिपयदिनानि पूर्वं,एकः ब्लोगरः वेइबो इत्यत्र "मस्कः १५ कोटि अमेरिकीडॉलर्-मूल्येन बीजिंग-नगरे गृहं क्रीतवन्" इति पोस्ट् कृतवान्, तत्सम्बद्धाः विषयाः, भिडियाः च अन्तर्जालद्वारा उष्णचर्चाम् उत्पन्नवन्तः ।

पश्चात् टेस्ला इत्यनेन प्रतिक्रिया दत्ता यत् एषा मिथ्यावार्ता अस्ति ।

अद्य वेइबो-संस्थायाः अफवाः खण्डयन् अधिकारी वेइबो-इत्यनेन घोषणा कृता,वयं अन्तर्जालस्य मध्ये प्रचलन्तः ६६ विशिष्टाः अफवाः समाप्तवन्तः, यथा "मस्कः बीजिंगनगरे १५० मिलियन अमेरिकीडॉलर्-मूल्येन गृहं क्रीतवन्", तथा च कुलम् ७,८९३ प्रासंगिकानि अवैधसामग्रीणि स्वच्छानि कृतवन्तः, ८१ खातानि च निष्कासितवन्तः

तेषु यत् वेइबो-खातं प्रथमं प्रासंगिकानि अफवाः प्रकाशितवान् तत् बन्दम् अभवत् ।

अवगम्यते यत् सितम्बरमासस्य आरम्भे अनेके बीजिंग-नगरस्य अचल-सम्पत्-एजेण्ट्-जनाः सामाजिक-मञ्चेषु भिडियो-प्रसारितवन्तः, यत् मस्क्-इत्यनेन बीजिंग-नगरस्य ८ नम्बर-जियाओयुन्-मार्गे स्थितं स्काई-कोर्टयार्ड्-इत्येतत् १५ कोटि-अमेरिकीय-डॉलर्-मूल्येन क्रीतवान्, व्यवहारः सम्पन्नः इति च

मीडिया-समाचारस्य अनुसारं ८ क्रमाङ्कः जिओयुन्-मार्गः २०१५ तमे वर्षे एव बीजिंग-नगरस्य शीर्षस्थेषु विलासिता-आवास-परियोजनासु अन्यतमः इति समाचाराः८ क्रमाङ्कस्य जिओयुन्-मार्गस्य उपरितनतलस्य प्रायः १,००० वर्गमीटर्-परिमितस्य आकाश-आङ्गणस्य एककमूल्यं ३६०,००० युआन्/वर्गमीटर्-तः आरभ्य अधिकतमं ५,००,००० युआन्/वर्गमीटर्-पर्यन्तं भवति एकस्य सम्पत्तिस्य कुलमूल्यं मध्ये अस्ति ३६ कोटिः ५० कोटि युआन् च ।