समाचारं

वेई जियान्जुन् : उद्योगे दुर्भावनापूर्णा स्पर्धा अस्ति, ग्रेट् वालः च शीर्षदशभ्यः बहिः पतितुं न बिभेति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन १२ सितम्बर् दिनाङ्के ज्ञापितं यत् अद्य अपराह्णे ग्रेट् वाल मोटर्स् इत्यस्य संस्थापकः अध्यक्षश्च वी जियान्जुन् इत्यनेन सीसीटीवी इत्यस्य "चीन इकोनॉमिक ग्रेविटी फील्ड्" इत्यनेन सह वार्तालापः कृतः ।

यदा पृष्टं यत् "महाप्राचीरविक्रयणं प्रतिस्पर्धात्मकेभ्यः उत्पादेभ्यः दूरं पृष्ठतः अस्ति" इति स्थितिः कथं निबद्धव्या इति तदा वेई जियान्जुन् स्पष्टतया अवदत् यत् "यदि (महाप्राचीरः) अधः दशभ्यः बहिः पतति अपि अस्माभिः सम्यक् मार्गः ग्रहीतव्यः।स्वस्थविकासाय अस्माभिः नियमानाम् अनुपालनं करणीयम्, तलरेखा भवितुमर्हति, दीर्घकालीनचिन्तनं च भवितुमर्हति। सर्वे उद्यमाः पूंजीसेवा न कुर्वन्तु, न च धनं प्राप्तुं पूंजीम् अवलम्बन्ते, अपितु समाजस्य मूल्यं सृज्यन्ते। " " .

डोङ्ग कियान् (cctv host) इत्यनेन संवादे उक्तं यत् नूतना ऊर्जा तीव्रगत्या विकसिता अस्ति।टोयोटा-संस्थायाः वार्षिकलाभः २४० अर्बं, ग्रेट्-वालस्य वार्षिकलाभः ६० अरब-अधिकः च अस्ति ।, किमर्थं बद्धाः भवन्ति ततः भिन्नानां कृते विक्रीयन्ते ?

वेई जियान्जुन् प्रतिवदति स्म यत् -न तु उद्योगः विद्युत्वाहनानि वा दुष्टानि इति, अपितु उद्योगस्य अन्तः दुर्भावनापूर्णा स्पर्धा अस्ति इति ।. "उपभोक्तारः कारक्रयणार्थं अल्पं बजटं व्ययितुं इच्छन्ति, परन्तु किं तत् वस्तुतः स्थायित्वं प्राप्नोति? २० तः अधिकाः ब्राण्ड् सन्ति। सेकेण्डहैण्ड् कारस्य सन्दर्भमूल्यं किम्? तस्य महत् परिणामं भविष्यति।

चीनीयकारकम्पनीनां भविष्यस्य विषये स्वस्य अपेक्षाणां विषये कथयन् वेई जियान्जुन् अवदत् यत् ते प्रथमं न्यायपूर्णाः, न्यायपूर्णाः, पारदर्शकाः च भवेयुः, अन्तर्राष्ट्रीयनियमानां पालनम् अपि कुर्वन्तु इति।

"एतस्याः परिस्थितौ एव अस्माकं उद्योगः स्वस्थरूपेण विकसितुं शक्नोति। तदा एव अस्माकं आकांक्षाः, चीनीयपदार्थानाम् आदर्शाः च विश्वे विक्रयणार्थं साकाराः भविष्यन्ति, मान्यता च प्राप्नुयुः। महाप्राचीरः नियमानाम् रक्षकः भविष्यति।"अहं सर्वेभ्यः आह्वानं करोमि यत् तलरेखा भवतु, नियमानुसारं कार्यं कुर्वन्तु।, अस्माकं चीनीय अर्थव्यवस्थायां चीनस्य वाहन-उद्योगे च योगदानं ददति। " " .