समाचारं

ड्रैगन-अन्तरिक्षयानं अन्तरिक्षयात्रा-मिशनं प्रक्षेपयितुं प्रवृत्तम् अस्ति, यत् अव्यावसायिक-अन्तरिक्षयात्रिकद्वयेन सम्पन्नं भविष्यति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी-अन्तरिक्ष-अन्वेषण-प्रौद्योगिकी-निगमेन १० दिनाङ्के प्रक्षेपितं "ड्रैगन"-अन्तरिक्षयानं १२ दिनाङ्के अन्तरिक्ष-यात्रा-मिशनं प्रक्षेपयिष्यति, यत् चालकदलस्य सदस्यद्वयेन सम्पन्नं भविष्यति यदि एतत् अभियानं सफलं भवति तर्हि ते प्रथमाः अव्यावसायिकाः अन्तरिक्षयात्रिकाः भविष्यन्ति ये अन्तरिक्षयात्रां सम्पन्नं कुर्वन्ति, येन वाणिज्यिक-अन्तरिक्षयात्रायाः नूतनः अध्यायः उद्घाटितः भविष्यति

पोलारिस् डॉन् अन्तरिक्षमिशनस्य चालकदलः । वामतः अन्ना मेनन्, किड् पोटीट्, जेरेड् आइजैक्मैन्, सारा गिलिस् च ।

४१ वर्षीयः अमेरिकनः अरबपतिः जेरेड् आइजैक्मैन् स्पेसएक्स् अभियंता सारा गिलिस् इत्यनेन सह अन्तरिक्षयात्राम् करिष्यति । एसोसिएटेड् प्रेस इत्यस्य अनुसारं पूर्वस्य अन्तरिक्षयात्रामिशनस्य विपरीतम् यत्र अन्तरिक्षयात्रिकाः अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकात् पर्याप्तं दूरं भ्रमन्ति स्म, आइजैक्मैन्-गिलिस्-योः केवलं कैप्सूलतः निर्गत्य अन्तरिक्षयात्रां कर्तुं ड्रैगन-अन्तरिक्षयानं त्यक्तव्यम् आसीत्

तस्मिन् समये द्वौ जनाः क्रमेण केबिनात् निर्गच्छेयुः, प्रत्येकं व्यक्तिः केबिनात् बहिः १५ तः २० निमेषान् यावत् तिष्ठति । सुरक्षाकारणात् अन्तरिक्षे "पदयात्रा" समये ते सर्वदा एकं हस्तं वा पादं वा अन्तरिक्षयानस्य बाह्यभित्तिस्थे सीढीसदृशे समर्थनसंरचनायाः उपरि स्थापयिष्यन्ति, ३.६ मीटर् दीर्घः पाशः च तान् अन्तरिक्षयानेन सह संयोजयिष्यति ते पाशस्य अन्ते न भ्रमन्ति तथापि।

अन्तरिक्षयानस्य अन्यौ चालकदलस्य सदस्यौ किड् पोटीट्, अन्ना मेनन् च केबिने सम्पूर्णप्रक्रियायाः निरीक्षणं करिष्यन्ति । बृहत्तर-अन्तरिक्षयानानां विपरीतम्, ड्रैगन-इत्यस्मिन् वायु-ताला नास्ति । हैच् उद्घाटितस्य अनन्तरं सम्पूर्णं केबिनं दबावहीनवातावरणे भविष्यति। यद्यपि पोटीट्, मेनन् च केबिने स्तः तथापि ते मिशनस्य समये स्पेसएक्स् इत्यनेन डिजाइनं कृतं वाहनातिरिक्तक्रियाकलापसूटं धारयिष्यन्ति ।

सम्पूर्णे अन्तरिक्षयात्रायाः कार्ये २ घण्टाभ्यः अधिकं समयः न भविष्यति इति अपेक्षा अस्ति ।

१० सितम्बर् दिनाङ्के स्थानीयसमये फ्लोरिडा-देशस्य केनेडी-अन्तरिक्षकेन्द्रात् ड्रैगन-अन्तरिक्षयानं प्रक्षेपितम् ।

इसाकमैन् अन्ये चत्वारः जनाः च १० दिनाङ्के ड्रैगन-अन्तरिक्षयानेन अन्तरिक्षं प्रविष्टवन्तः, पृथिव्याः अधिकतमं ऊर्ध्वतां प्रायः १४०० किलोमीटर् यावत् प्राप्य, "पोलारिस् डॉन" इति संकेत-नामकं अन्तरिक्ष-मिशनं कृतवन्तः पश्चात् अन्तरिक्षयानं पृथिव्याः उपरि प्रायः ७०० किलोमीटर् ऊर्ध्वतां यावत् कक्षां अवतारितवान्, अस्मिन् ऊर्ध्वतायां चालकाः अन्तरिक्षयात्रामिशनं करिष्यन्ति अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकस्य कक्षा-उच्चता पृथिव्याः प्रायः ४०० किलोमीटर् दूरे अस्ति ।

इसाकमैन् अन्ये चत्वारः च व्यावसायिकाः अन्तरिक्षयात्रिकाः न सन्ति । आइजैकमैन् अमेरिकन-भुगतान-सेवा-प्रदातुः "shift4 payments" इत्यस्य संस्थापकः मुख्यकार्यकारी च अस्ति, पोटीट् एकः सेवानिवृत्तः युद्धविमानचालकः अस्ति, मेनन्, गिलिस् च द्वौ अपि अन्तरिक्ष-अन्वेषण-प्रौद्योगिकी-कम्पनीयाः अभियंतौ स्तः

एसोसिएटेड् प्रेस इत्यस्य अनुसारं १९६५ तमे वर्षे सोवियत-अन्तरिक्षयात्री अलेक्सी लियोनोवस्य प्रथमवारं अन्तरिक्षयात्रायाः अनन्तरं २६३ जनाः अन्तरिक्षयात्राम् सम्पन्नवन्तः, ये सर्वे व्यावसायिकाः अन्तरिक्षयात्रिकाः सन्ति

इसाकमैन् अन्तरिक्षयानस्य कृते कियत् व्ययम् अकरोत् इति वक्तुं अनागतवान् । सः २०२१ तमस्य वर्षस्य सितम्बरमासे ड्रैगन-अन्तरिक्षयानस्य सवारः अन्तरिक्षं प्रविष्टवान्, प्रायः ३ दिवसान् यावत् पृथिव्यां परितः उड्डीयत ततः पुनः आगतः

स्पेसएक्स् प्रथमा निजीकम्पनी अस्ति या व्यावसायिकं अन्तरिक्षयात्रायाः प्रयासं कृतवती । नासा-संस्थायाः सेवानिवृत्तः अन्तरिक्षयात्री क्रिस कैसिडी इत्यनेन उक्तं यत् यात्रिकाणां अन्तरिक्षयानस्य उपरि उपविश्य अन्तरिक्षे आगत्य आगत्य गन्तुं सीटबेल्ट् बद्धस्य तुलने अन्तरिक्षयात्रायाः मिशनस्य संचालनं सर्वथा भिन्नः "क्रीडा" अस्ति, यत् अधिकं कठिनं खतरनाकं च भवति