समाचारं

टेस्ला स्कोडा इत्यनेन आहतः अभवत्, ततः सः दुर्घटनायां सम्मिलितः अभवत्, तस्य कारस्य मरम्मतार्थं प्रायः एकलक्षं व्ययः अभवत्! टेस्ला-स्वामिना अवमूल्यनव्ययस्य ६०,००० युआन् इति दावान् करोति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन १२ सितम्बर् दिनाङ्के ज्ञापितं यत् कारनिरीक्षकाणां मते टेस्ला-दुर्घटनाकारस्य ग्राहकः तेभ्यः स्वस्य वाहनस्य अपवादमूल्यांकनं न्यस्तवान्, यतः सः वाहनस्य अवमूल्यनक्षतिपूर्तिं दातुं आशां कुर्वन् आसीत्

ग्वाङ्गझौ-नगरस्य अस्य टेस्ला-स्वामिनः मते सः किञ्चित्कालपूर्वं सामान्यतया चालयति स्म यदा सः तस्मिन् समये स्थगितम् आसीत्, परन्तु स्कोडा-वाहनं परिहरितुं अतिवेगेन तस्य कारं मारितवान्

तस्य कारः गतवर्षे एव क्रीतवन् मॉडल् ३ आसीत् चालकस्य आसनस्य अग्रमुखं भृशं क्षतिग्रस्तम् आसीत्, अन्तर्भागस्य अपि क्षतिः अभवत्;यातायातपुलिसस्य आगमनानन्तरं ते निर्धारितवन्तः यत् स्कोडा एव उत्तरदायी इति, पूर्णतया उत्तरदायी पक्षस्य बीमाकम्पनी तस्य टेस्ला-वाहनस्य मरम्मतं कृतवती ।

टेस्ला-संस्थायाः अधिकृत-स्प्रे-पेन्टिङ्ग्-केन्द्रेण प्रदत्ता मरम्मत-सूचौ दर्शयति यत् वाहनस्य फेण्डर्-चतुष्कोणः, ए-स्तम्भानां बाह्य-अन्तः-पार्श्वयोः, अधः-पार्श्व-पुञ्जस्य अन्तःभागः च कटयित्वा मरम्मतं कृतम् आसीत् दुर्घटनावाहनम् ।

प्रतिस्थापनभागानाम्, श्रमघण्टानां च व्ययः योजयित्वा, कारस्य मरम्मतस्य कुलव्ययः ९७,७९२ युआन् अस्ति, कारस्य स्वामी अवदत्,;केवलं एकवर्षपूर्वं मया क्रीतं नूतनं वाहनम् अधुना द्वितीयहस्तस्य मूल्यह्रासः अवमूल्यनं च गम्भीरम् अस्ति इति आशासे यत् अवमूल्यनहानिः परपक्षतः दावान् करिष्यामि।

निरीक्षणस्य मूल्याङ्कनस्य च अनन्तरं कारनिरीक्षकेन निर्धारितं यत् एतत् वाहनम् २०२२ तमस्य वर्षस्य पृष्ठचक्रचालितसंस्करणम् आसीत्, तस्मिन् समये नूतनकारस्य मार्गदर्शकमूल्यं २३१,९०० युआन् आसीत्, तेषां दुर्घटनापूर्वमूल्यांकनमूल्यं १५७,००० आसीत् युआन् ।

अस्य दुर्घटनायाः अनन्तरं सेकेण्ड् हैण्ड् कारस्य मूल्याङ्कितं मूल्यं ९४,२२५.६ युआन् आसीत् ।अतः अवमूल्यनहानिः ६२८१७.०८ युआन् अस्ति ।

परन्तु सामान्यतया यातायातदुर्घटनानां कारणेन अवमूल्यनहानिः सामान्यतया अवमूल्यनशुल्कस्य दावानां समर्थनं न भवति, तथा च बीमाकम्पनयः मुकदमस्य समर्थनं न्यायालयेन कृत्वा अपि क्षतिपूर्तिशुल्कं उत्तरदायी पक्षेण अवश्यं वहन्ति स्वामी।

तथापि टेस्ला-स्वामिना उत्तरदायी पक्षः नास्ति यतः सः अन्यस्य लापरवाहवाहनस्य शिकारः अभवत्, तस्मात् वाहनस्य मूल्यं ६०,००० युआन्-अधिकं न्यूनीकृतम् अस्ति, तत् वस्तुतः अयुक्तियुक्ता आपदा अस्ति भविष्ये न्यायालयस्य निश्चयस्य उपरि निर्भरं भवति।