समाचारं

वास्तविकः युद्धप्रभावः संदिग्धः अस्ति अमेरिकी नौसेना विमानवाहकपोते ड्रोन् युद्धकेन्द्रं नियोजयति ।

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रारम्भे यूएवी-सञ्चालन-केन्द्रेण नियन्त्रिताः ड्रोन्-यानानि एमक्यू-२५ "स्टिंग्रे" मानवरहित-टैंकर-यानानि सन्ति, ये समुद्रीय-विमान-इन्धन-पूरण-मिशनं कर्तुं शक्नुवन्ति

अधुना एव अमेरिकी-नौसेना विश्वस्य प्रथमं वाहक-आधारितं ड्रोन्-युद्धकेन्द्रं यूएसएस बुश-विमानवाहक-पोते नियोजितवती । समाचारानुसारं एतत् केन्द्रं विमानवाहके वाहक-आधारित-ड्रोन्-इत्यस्य नियन्त्रणार्थं "नर्व-केन्द्रस्य" रूपेण कार्यं करिष्यति, येन वायु-आधिपत्यं, स्थल-समुद्र-प्रहाराः, पनडुब्बी-विरोधी-युद्धं, विमान-इन्धन-पूरणं च इत्यादीनि कार्याणि पूर्णानि भविष्यन्ति विश्लेषकाः मन्यन्ते यत् यूएवी-युद्धकेन्द्रस्य परिनियोजनेन अमेरिकी-विमानवाहक-यान-मानवरहित-युद्ध-क्षमतायाः निर्माणे कतिपयानि उपलब्धयः चिह्नितानि सन्ति, परन्तु तस्य वास्तविक-युद्ध-प्रभावशीलतायाः अद्यापि अधिकं अवलोकनस्य आवश्यकता वर्तते

ड्रोनयुद्धप्रभावशीलतायां सुधारं कुर्वन्तु। अन्तिमेषु वर्षेषु प्रौद्योगिक्याः उन्नत्या सह अमेरिकी-नौसेनायाः वाहक-आधारित-विमानानाम् ६०% भागः भविष्ये ड्रोन्-विमानाः भविष्यन्ति इति अपि अमेरिकी-विशेषज्ञाः दावान् कुर्वन्ति यूएसएस बुश विमानवाहकेन नियोजितं यूएवी युद्धकेन्द्रं वाहक-आधारितं यूएवी विमानन-मिशन-नियन्त्रण-प्रणालीं एमडी-5ई-भू-नियन्त्रण-स्थानकं च एकीकृत्य भविष्ये, एतत् जहाज-आधारित-यूएवी-विमानानाम् प्रदर्शनार्थं केन्द्रीयरूपेण प्रबन्धनं नियन्त्रणं च कर्तुं समर्थं भविष्यति विविधानि कार्याणि वायुयुद्धमिशनं परिवर्तयन्तु। प्रारम्भे यूएवी-सञ्चालन-केन्द्रेण नियन्त्रिताः ड्रोन्-यानानि एमक्यू-२५ "स्टिंग्रे" मानवरहित-टैंकर-यानानि सन्ति, ये समुद्रीय-विमान-इन्धन-पूरण-मिशनं कर्तुं शक्नुवन्ति बोइङ्ग् इत्यनेन पूर्वं घोषितसूचनानुसारं कम्पनी एजीएम-१५८सी चुपके दीर्घदूरपर्यन्तं जहाजविरोधी क्षेपणास्त्रैः सुसज्जितानि ड्रोन् विकसितं कुर्वती अस्ति, यस्य अर्थः अस्ति यत् एमक्यू-२५ इत्यस्य वायुप्रहारक्षमता भवितुम् अर्हति विकासाधीनं जहाजवाहितं "सहकारीयुद्धविमानं" भविष्ये यूएवी-युद्धकेन्द्रस्य प्रबन्धने अपि समाविष्टं भविष्यति । अस्य विमानस्य निर्माणव्ययः प्रायः १५ मिलियन अमेरिकीडॉलर् इति कथ्यते, यत् "सहकारीयुद्धविमानस्य" अमेरिकीवायुसेनासंस्करणस्य अर्धाधिकं एव अस्ति विमानशरीरस्य बलं न्यूनीकृतम्, तस्य केवलं आवश्यकता अस्ति कुलजीवने २०० घण्टासु १० तः २० यावत् उड्डयनं अवरोहणं च सम्पन्नं कर्तुं । केचन विश्लेषकाः मन्यन्ते यत् एतादृशं ड्रोन् आवश्यकतायां एकवारं "उपभोग्यम्" इति युद्धक्षेत्रे स्थापयितुं शक्यते ।

सहकारियुद्धक्षमतां सुदृढं कुर्वन्तु। आधुनिक नौसैनिकयुद्धे दृश्यपरिधितः परं, विस्तृतव्याप्तिः, बहुक्षेत्रसमायोजनं च इति लक्षणं भवति । अस्य कृते अमेरिकी-नौसेना वर्तमान-नौसेना-युद्ध-उपकरण-प्रणाल्यां जहाज-आधारित-ड्रोन्-विमानानाम् एकीकरणाय बहु परिश्रमं कुर्वती अस्ति । यूएवी-युद्धकेन्द्रस्य स्थापना अमेरिकी-नौसेनायाः जहाज-आधारित-यूएवी-मानव-विमानयोः मध्ये "बाधां" भङ्गयितुं, जहाज-विमान-समन्वयं च उत्तमरीत्या प्राप्तुं साहाय्यं कर्तुं शक्नोति यूएवी-युद्धकेन्द्रस्य नियन्त्रणे "स्टिंग्रे" मानवरहितं टैंकरं प्रायः १० टन ईंधनं वहितुं शक्नोति, येन अमेरिकीविमानवाहकस्य विद्यमानस्य f/a-18f "सुपर हॉर्नेट्" युद्धविमानस्य युद्धत्रिज्या ७०० किलोमीटर् अधिकतः न्यूनीभवति १३०० किलोमीटर् अधिकं यावत् व्याप्तिः वर्धयन्तु । यूएवी-युद्धकेन्द्रं जहाज-आधारित-यूएवी-इत्यनेन प्राप्तानि विविधानि युद्धक्षेत्र-सूचनाः शीघ्रं एकीकृत्य विश्लेषितुं च शक्नोति, येन विमानवाहकस्य स्थिति-जागरूकतायाः, आज्ञा-निर्णयस्य च प्रभावशीलतायां सुधारः भवति भविष्ये यूएवी-युद्धकेन्द्रं यूएसएस कार्ल विन्सन्, यूएसएस थिओडोर रूजवेल्ट्, यूएसएस रेगन इत्यादिषु बृहत्जहाजेषु अपि नियोजितं भविष्यति यत् संयुक्तरूपेण व्यापककवरेजेन सह सशक्तकार्यैः सह समुद्रीयसहकारियुद्धजालस्य निर्माणं भविष्यति

भविष्यस्य समुद्रस्य वायुस्य च युद्धशैल्याः अन्वेषणं कुर्वन्तु। अन्तिमेषु वर्षेषु "वितरितसमुद्रीसञ्चालनस्य" अवधारणायाः प्रस्तावेन विकासेन च बहुराष्ट्रीयनौसेनाः जहाज-आधारित-ड्रोन्-इत्यस्य, तेषां अनुप्रयोग-विधिषु च सक्रियरूपेण अन्वेषणं कुर्वन्ति अस्मिन् वर्षे अमेरिकी-काङ्ग्रेस-अनुसन्धानसेवाद्वारा प्रकाशितेन प्रतिवेदनेन स्पष्टतया प्रस्तावितं यत् दीर्घदूरपर्यन्तं शस्त्राणां, मानवरहितजहाजानां, ड्रोन्-यानानां च अधिकतया उपयोगः करणीयः, तथा च व्यापकरूपेण विकीर्णमानवयुक्तानां/मानवरहितानाम् उपकरणानां समन्वयं कर्तुं, आज्ञां कर्तुं च लोचदारसञ्चारसम्बद्धानां, जालप्रौद्योगिकीनां च उपयोगः करणीयः इति . अमेरिकी-नौसेनायाः कर्मचारिभिः मानवरहित-प्रणालीनां उपयोगस्य चत्वारि उपायानि अपि प्रस्तावितानि : सेंटिनल, वितरितं, बृहत्-परिमाणं, मानव-यन्त्र-सहकार्यं च । अस्याः पृष्ठभूमितः अमेरिकादेशेन विमानवाहकेषु यूएवी-युद्धकेन्द्राणि नियोजितानि येन भविष्यस्य वाहक-आधारित-विमान-बेडानां परिवर्तनस्य अनुकूलनं भवति तथा च भविष्यस्य समुद्र-वायुयुद्ध-विधिषु अन्वेषणं भवति अमेरिकीसैन्येन प्रकटितसूचनानुसारं यूएसएस बुशविमानवाहकयानं यूएवीयुद्धकेन्द्रं २०२५ तमे वर्षे प्रथमं समुद्रीपरीक्षणं आरभेत।यूएवी-सञ्चालकाः यूएवी-नियन्त्रणस्य अनुकरणार्थं एमडी-५ई-भू-नियन्त्रणस्थानकस्य उपयोगं करिष्यन्ति, अन्यैः अनुकरणीयविमानैः सह अन्तरक्रियां करिष्यन्ति च तरुत्वच्।

परन्तु अमेरिकी-यूएवी-युद्धकेन्द्रस्य वास्तविकयुद्धप्रभावशीलतायाः अद्यापि परीक्षणस्य आवश्यकता वर्तते । समुद्रे कठोरमौसमस्य परिस्थितौ जटिलविद्युत्चुम्बकीयवातावरणे च जहाजाधारित-यूएवी-विमानानाम् विकासं प्रतिबन्धयन्तः उड्डयनं अवरोहणं च सर्वदा महत्त्वपूर्णाः कारकाः अभवन् यद्यपि अमेरिकी-नौसेना दावान् करोति यत् यूएवी-युद्धकेन्द्रं यूएवी-विमानानाम् समीचीनतया अवतरितुं साहाय्यं कर्तुं शक्नोति तथापि प्रासंगिकक्षमतानां पूर्णपरीक्षणं सत्यापनञ्च अद्यापि न कृतम् तदतिरिक्तं यथा यथा ड्रोन्-नौकानाम्, मानवरहित-नौकानां च संख्या वर्धते तथा तथा तान् एकीकृत-जालपुटे एकीकृत्य स्थापयितुं सुकरं न भवति । अमेरिकी-नौसेनायाः चतुर्थ-बेडानां सेनापतिः एकदा अमेरिकी-पक्षेण अद्यतनकाले कृताः अनेके एतादृशाः परीक्षणाः सफलाः न अभवन् इति प्रकटितवान् । उद्योगस्य अन्तःस्थजनाः मन्यन्ते यत् अमेरिकी-नौसेनायाः यूएवी-युद्धकेन्द्रस्य वास्तविकयुद्धक्षमतानां विकासाय अद्यापि बहुकालः गन्तव्यः अस्ति ।