समाचारं

अन्तरिक्षस्य सैन्यीकरणम् : अमेरिकीसैन्यस्य योजना अस्ति यत् चललक्ष्याणां निरीक्षणार्थं नूतनानि उपग्रहाणि प्रक्षेपयितुं शक्नुवन्ति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जर्मन-टेलिपोलिस-जालस्थलेन ९ सितम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकी-अन्तरिक्ष-सेना २०३० तमस्य वर्षस्य आरम्भात् आरभ्य वायु-भूमौ च गच्छन्तं लक्ष्यं निरीक्षितुं उन्नत-संवेदकैः सुसज्जितान् नूतनान् उपग्रहान् नियोक्तुं योजनां करोति इति भाति एतेन चीन-रूस-देशयोः आक्रमणानां प्रतिक्रिया अमेरिका-देशः दातुं शक्नोति ।

समाचारानुसारं वर्जिनियादेशे डिफेन्स न्यूज इत्यनेन आतिथ्यं कृत्वा अन्तरिक्षे नूतनगुप्तचरसङ्ग्रहस्य, निगरानीयस्य, टोहीक्षमतायाः च परिनियोजनविषये सम्मेलने अमेरिकीअन्तरिक्षसेनायाः अन्तरिक्षसञ्चालनस्य उपप्रमुखः माइकल गेट्लेन् अवदत् यत्, "मम विचारेण वयं केचन स्थापयितुं आरभेमः" इति एतेषां क्षमतानां २०३० तमस्य वर्षस्य आरम्भे सेवायां प्रविष्टाः” इति ।

हाङ्गकाङ्गस्य दक्षिणचाइना मॉर्निङ्गपोस्ट्-पत्रिकायाः ​​अनुसारं गोट्लेन् इत्यनेन बोधितं यत् प्रतिद्वन्द्विनः "स्वक्षेत्रस्य निगरानीयं नकारयितुं अतीव उत्तमाः" अभवन् । फलतः अधुना युद्धक्षेत्रे दृश्यतां स्थापयितुं अमेरिकादेशः नित्यं अधिकाधिक-उच्चस्थानात् कार्यं कर्तव्यम् ।

गेट्लेन् इत्यनेन उक्तं यत् भूमौ वायुतले च चललक्ष्याणां पहिचाने ध्यानं दातव्यम्।

अमेरिकीवायुसेना पूर्वमेव अन्तरिक्षाधारितविमाननिरीक्षणमिशनं कुर्वन् अस्ति । परन्तु पुरातनं बोइङ्ग् ई-३ सेन्टिनेल् पूर्वसूचनाविमानं (एयरबोर्न् वार्निङ्ग् एण्ड् कण्ट्रोल् सिस्टम् awacs इति अपि ज्ञायते) प्रतिस्थापितं भविष्यति ।

अमेरिकीजासूसी उपग्रहाणां निरीक्षणं राष्ट्रिय-टोहीकार्यालयेन क्रियते, तथा च राष्ट्रिय-भू-स्थानिक-गुप्तचर-एजेन्सी अमेरिकी-सर्वकारस्य उपयोक्तृभ्यः अन्तरिक्ष-आधारित-गुप्तचर-निगरानी, ​​टोही-प्रतिबिम्ब-विश्लेषण-प्रतिवेदनानि वितरति उभयत्र एजेन्सी पञ्चदशसङ्घेन सह सम्बद्धौ स्तः ।

गेट्लेन् इत्यनेन उक्तं यत्, धमकीनां सम्मुखे अमेरिकी-अन्तरिक्षसेनायाः बजटं वर्धयितुं आवश्यकं, न तु न्यूनीकर्तुं, तस्य कार्यं पूर्णं कर्तुं। "अन्तरिक्षसेनायाः कार्यस्य पर्याप्तवित्तपोषणार्थं संसाधनानाम् द्विगुणीकरणं त्रिगुणं वा करणीयम्।" गोट्लेन् अजोडत्।

पञ्चदशकस्य २०२५ तमस्य वर्षस्य बजटे, यत् अद्यापि पारितं न जातम्, अन्तरिक्षसेना अन्तरिक्षकार्यक्रमाय ३३.७ अब्ज डॉलरं याचितवान् अस्ति । अपेक्षितनिवेशेषु अन्तरिक्षप्रक्षेपणक्षमतायां २.४ अरब डॉलरं, स्थाननिर्धारणं, नेविगेशनं, समयनिर्धारणक्षमता च १.५ अरब डॉलरं, उपग्रहसञ्चारस्य वर्धितसंरक्षणं च ४.२ अरब डॉलरं च अन्तर्भवति

बजट्-मध्ये नूतन-क्षेपणास्त्र-चेतावनी-अनुसरण-वास्तुकला-विकासाय ४.७ अरब-डॉलर्-रूप्यकाणि अपि च "रक्षाविभागस्य विद्यमानस्य अन्तरिक्ष-वास्तुकला-प्रतिरोधं वर्धयितुं" १२.३ अरब-डॉलर्-रूप्यकाणि अपि सन्ति