समाचारं

कृत्रिमबुद्धिः शस्त्रस्वायत्ततायाः प्रक्रियां त्वरयति, अमेरिकीसैन्यं च एआइ-युद्धविमानानाम् विकासं करोति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एडवर्ड्स् वायुसेनास्थानकात् अमेरिकी-एक्स-६२ए-युद्धविमानं उड्डीयते

किञ्चित्कालं यावत् वैज्ञानिक-प्रौद्योगिकी-प्रगतेः सैन्य-आवश्यकतानां च द्विचक्रैः चालिताः विश्वस्य सैन्यशक्तयः सक्रियरूपेण विविध-शस्त्र-स्वायत्तता-परियोजनानां विकासं, परिनियोजनं च कुर्वन्ति येन ते कृत्रिम-बुद्धेः साहाय्येन स्वतन्त्रतया बोधयितुं, शिक्षितुं, निर्णयं कर्तुं च समर्थाः भवन्ति .

अस्मिन् वर्षे मेमासे अमेरिकीवायुसेनासचिवः फ्रैङ्क् केण्डल् इत्यनेन एडवर्ड्स् वायुसेनास्थानके कृत्रिमगुप्तचरनियन्त्रितस्य एफ-१६ युद्धविमानस्य (x-62a) सार्वजनिकरूपेण परीक्षणं कृतम्, येन सर्वेषां पक्षानां व्यापकं ध्यानं आकर्षितम् विश्लेषकाः मन्यन्ते यत् कृत्रिमबुद्ध्या सशक्ताः स्वायत्तशस्त्राः न केवलं भविष्यस्य युद्धानां आकारं परिवर्तयिष्यन्ति, अपितु वर्तमानस्य अन्तर्राष्ट्रीयसुरक्षास्थितौ नूतनाः प्रभावाः अपि जनयिष्यन्ति, तेषां नियन्त्रणस्य हानिः इति जोखिमः एतादृशी समस्या भविष्यति, यस्याः अवहेलना मानवसमाजः कर्तुं न शक्नोति

युद्धशस्त्राणां संशोधनं विकासं च त्वरितं कुर्वन्तु

अमेरिकीसैन्यस्य दृष्ट्या अग्रिम-पीढीयाः शस्त्र-मञ्चानां, उन्नत-गोलाबारूदानां च विपरीतम्, युद्धक्षेत्रस्य प्रायः सर्वेषु पक्षेषु परिवर्तनस्य क्षमता वर्तते, एकः महत्त्वपूर्णः क्षेत्रः शस्त्राणां स्वायत्ततायाः त्वरणम् अस्ति अमेरिकीसैन्येन अस्मिन् क्षेत्रे बहु संसाधनं निवेशितं, केण्डल् यत् x-62a आरुह्य आसीत् तत् एकं महत्त्वपूर्णं उपलब्धिः अस्ति । प्रायः एकघण्टायाः उड्डयनकाले योद्धायाः सर्वाणि क्रियाणि कृत्रिमबुद्ध्या स्वायत्तरूपेण सम्पन्नानि आसन् । तदतिरिक्तं अमेरिकीवायुसेनाद्वारा विकसितं "सहकारीयुद्धविमानं" "स्काई बोर्ग्" मानवरहितस्वायत्तकोरप्रणाल्या सुसज्जितं भविष्यति, तथा च निगरानी, ​​प्रहार, इलेक्ट्रॉनिकहस्तक्षेपं, सेवां च कर्तुं कार्याणां समये मानवयुक्तयुद्धविमानैः सह मिलित्वा निर्मितं भविष्यति यथा प्रलोभनरूपेण गठनस्य सुरक्षां युद्धक्षमतां च अधिकतमं कर्तुं मिशनम्।

नौसेनायाः दृष्ट्या "२०२५ स्वायत्तजलान्तरवाहनस्य आवश्यकताः" तथा "भविष्यस्य बेडामञ्चविकल्पाः" इति प्रतिवेदनेषु संयुक्तराज्यसंस्था २०३० तमे वर्षे वितरितबेडायाः अवधारणां साकारं कर्तुं योजनां करोति तथा च १८३ मध्यमाकारस्य मानवरहितसमुद्रान्तरवाहनानि सुसज्जितुं योजनां करोति ये भवितुम् अर्हन्ति परमाणु-पनडुब्बीभिः वहन्ति ।

रूसस्य कृत्रिमबुद्धेः विषये संशोधनम् अपि पूर्वमेव आरब्धम् । रूसस्य रक्षामन्त्रालयेन २०२२ तमे वर्षे कृत्रिमगुप्तचरप्रौद्योगिक्याः उपयोगं सुदृढं कर्तुं नूतनानां विशेषसाधनानाम् विकासाय च कृत्रिमगुप्तचरशस्त्रसंशोधनविभागस्य स्थापना कृता रूसीराज्यप्रौद्योगिकीसमूहेन विकसिताः "देपेशा" तथा "बाजी" बहुकार्यात्मकाः मानवरहिताः प्रणाल्याः न केवलं मालवस्तुं क्षतिग्रस्तानां च परिवहनं कर्तुं शक्नुवन्ति, अपितु शत्रुस्थानेषु प्रभावीबलेषु च आक्रमणं कर्तुं शक्नुवन्ति पूर्वं ज्ञातं यत् रूसीसेनायाः "लान्सेट्"-३ क्रूज्-क्षेपणास्त्रं एकं कन्वोल्यूशनल् न्यूरल-जालस्य उपयोगं करोति, यत् संगृहीतस्य चित्रस्य, वीडियो-दत्तांशस्य च विश्लेषणं कृत्वा सटीकं पत्ताङ्गीकरणं, प्रहारं च प्राप्तुं शक्नोति

जर्मनी, इजरायल् इत्यादिभिः देशैः अपि तत्सम्बद्धेषु क्षेत्रेषु अनुसन्धानविकासप्रयत्नाः वर्धिताः । नाटो-सङ्घस्य समर्थनेन जर्मन-कम्पनी एआरएक्स-रोबोटिक्स-इत्येतत् मानवरहित-भू-वाहनानां श्रृङ्खलां विकसितवती अस्ति । कृत्रिमबुद्धेः उपयोगेन एतानि वाहनानि युद्धक्षेत्रे स्वायत्तरूपेण कार्यं कर्तुं शक्नुवन्ति, परस्परं च संवादं कर्तुं शक्नुवन्ति, आवश्यकतानुसारं दूरतः अपि नियन्त्रयितुं शक्नुवन्ति विश्लेषकाः मन्यन्ते यत् एतस्य कदमस्य अर्थः अस्ति यत् नाटो-संस्थायाः "स्वायत्त-रोबोट्-बलस्य निर्माणस्य" प्रक्रिया आरब्धा अस्ति । इजरायलसैन्यस्य एम-आरसीवी मानवरहितयुद्धवाहने उच्चस्तरीयगुप्तचर्या अस्ति तथा च मानवहस्तक्षेपं विना अत्यन्तं स्वायत्तसीमाटोही, अग्निप्रहारः, ड्रोन्-इत्येतत् अन्यविविधकार्यं च वहितुं पुनः प्राप्तुं च शक्नोति

आगच्छन्ती सैन्यक्रान्तिः

प्रादेशिकसङ्घर्षेषु कृत्रिमबुद्ध्या चालिताः स्वायत्तशस्त्राणि पूर्वमेव उद्भवन्ति । २०२० तमे वर्षे लीबियादेशस्य सैन्यसङ्घर्षे तुर्कीदेशेन निर्मितेन "कागु"-२-ड्रोन्-इत्यनेन स्वस्य संचालकस्य उपरि अवलम्बं विना पश्चात्तापं गच्छन्तं "लीबिया-राष्ट्रीयसेना" अनुसृत्य आक्रमणं कृतम् एषः प्रथमः दस्तावेजितः प्रकरणः भवितुम् अर्हति यत् ड्रोन्-यानेन मानव-आज्ञां विना व्यक्तिं आक्रमणं कृतम् । रूस-युक्रेन-देशयोः संघर्षे युक्रेन-सेना न केवलं यूनाइटेड् किङ्ग्डम्-अमेरिका-देशयोः कृत्रिमबुद्धि-सञ्चालितानां ड्रोन्-यानानां बहूनां संख्यां प्राप्तवती, अपितु स्वयं प्रासंगिकं शोधं सक्रियरूपेण अपि कृतवती प्यालेस्टिनी-इजरायल-सङ्घर्षस्य अस्मिन् दौरे कृत्रिमबुद्धिः अपि प्रयुक्ता अस्ति । यदा इजरायल् गाजा-देशे आक्रमणं कृतवान् तदा हमास-उग्रवादिनः पहिचाने साहाय्यं कर्तुं "लैवेण्डर्" इति कृत्रिम-गुप्तचर-प्रणाल्याः उपयोगं कृतवान् ।

कृत्रिमबुद्ध्या चालिताः स्वायत्तशस्त्राः युद्धस्य आकारं परिवर्तयन्ति । गतवर्षस्य सेप्टेम्बरमासे एक्स-६२ए इत्यनेन मानवविमानचालकेन चालितेन एफ-१६ युद्धविमानेन सह श्वापदयुद्धं सफलतया सम्पन्नम् । एतत् "अन्तरिक्षस्य इतिहासे परिवर्तनकारी क्षणः" इति मन्यते, भविष्यस्य कार्याणि कृत्रिमबुद्ध्या आंशिकरूपेण पूर्णतया वा नियन्त्रितानि भविष्यन्ति इति सूचयति मानवरहितप्रणालीसमूहाः, ये मूलतः मानवरहितयुद्ध-एककैः यथा विविधप्रकारस्य यूएवी, मानवरहितवाहनानि, मानवरहितनौकाः, मानवरहिताः पनडुब्बयः च सन्ति, ते भविष्यस्य युद्धबलव्यवस्थायाः वर्धमानं अनुपातं धारयिष्यन्ति, मानवयुक्तयुद्धप्रणालीनां स्तरं अपि प्राप्नुयुः परस्परं तालमेलं स्थापयन्तु। स्वायत्ततायाः बुद्धेः च सुधारेण मानवरहितव्यवस्थासमूहाः युद्धे अधिकाधिकं "नायकः" भविष्यन्ति । शोधकर्तारः मन्यन्ते यत् मानवयुक्तप्रणालीभिः सह सहकार्यं मानवरहितप्रणालीनां स्वायत्तसञ्चालनस्य प्रारम्भिकपदमात्रं भवति, तथा च पूर्णतया मानवरहितप्रणालीनां स्वायत्तसञ्चालनस्य प्राप्तिः परमं लक्ष्यं भवति

कृत्रिमबुद्ध्या संचालिताः स्वायत्तशस्त्राः भूराजनीतिकस्थिरतां प्रभावितयन्ति । भूराजनीतिकस्थिरता क्षेत्रीयसैन्यशक्तेः सापेक्षिकसन्तुलनस्य उपरि निर्भरं भवति तथापि मानवरहितस्वायत्तशस्त्राणां बृहत्परिमाणेन उपयोगः मूलप्रतिमानं अनिवार्यतया प्रभावितं करिष्यति, नूतनशस्त्रदौडं च जनयिष्यति व्यक्तिगत वर्चस्ववादीनां देशानाम् उदाहरणरूपेण गृहीत्वा एकदा कृत्रिमबुद्ध्या सशक्ताः स्वायत्तशस्त्राः बृहत्प्रमाणेन प्रयुक्ताः भवन्ति तदा क्षेत्रीयसैन्यहस्तक्षेपस्य आरम्भविषये तेषां संकोचः न्यूनीकरिष्यते तथा च बाह्यबलस्य उपयोगस्य सीमा न्यूनीकरिष्यते प्रासंगिकप्रदेशानां स्थिरतायाः महतीं आव्हानं भविष्यति। तदतिरिक्तं अधिकाधिकाः अराजकीय-अभिनेतारः स्वायत्त-शस्त्र-प्रौद्योगिक्याः निपुणतां प्राप्य घातक-प्रयोजनार्थं तस्य उपयोगं कुर्वन्ति, यस्य प्रभावः क्षेत्रीय-स्थितौ अपि भविष्यति |.

दुरुपयोगस्य जोखिमः उपेक्षितुं न शक्यते

"मानवता एकस्मिन् चौराहे स्थिता अस्ति, स्वायत्तशस्त्रव्यवस्थाः च शीघ्रमेव विश्वस्य युद्धक्षेत्राणि पूरयिष्यन्ति। एषः अस्माकं पीढीयाः 'ओपेनहाइमर-क्षणः' अस्ति। अस्मिन् वर्षे वियनानगरे स्वायत्तशस्त्रविषये अन्तर्राष्ट्रीयसम्मेलने आस्ट्रियादेशस्य विदेशमन्त्रालयस्य प्रमुखः शालेन्बर्ग् उक्तवान्‌। यद्यपि कृत्रिमबुद्धिः सटीकप्रहारानाम्, विभेदितसञ्चालनस्य, भौतिकहानिः न्यूनीकर्तुं च सहायकं भवति तथापि तस्य निहितस्य "ब्लैकबॉक्सतन्त्रस्य" "यन्त्रभ्रमस्य" च कारणात्, भविष्ये मानवरहितयुद्धे अपरिहार्यजोखिमानां, आव्हानानां च सामना भविष्यति

आज्ञायाः हानिः इति जोखिमः । शस्त्राणां स्वायत्ततायाः अतिनिर्भरता नियन्त्रणव्यवस्थायाः नियन्त्रणात् बहिः गमनस्य जोखिमं सहजतया वर्धयितुं शक्नोति । अमेरिकीसैन्येन अनुकरणीयपरीक्षायां दमनवायुरक्षामिशनं कुर्वन् एकः ड्रोन् परीक्षणे अंकं प्राप्तुं तस्य संचालकं "हन्तुं" चयनं कृतवान् यः तस्य स्कोरं निवारयति स्म यदा तस्मै "कथितं" यत् संचालकस्य वधस्य परिणामेण अंकानाम् कटौती भविष्यति तदा सः संचालकस्य स्वयमेव संचारं बाधितुं संचारगोपुरे आक्रमणं कृत्वा स्वायत्ततां प्राप्तवान् भविष्ये वास्तविकयुद्धक्षेत्रेषु स्वायत्तशस्त्राणां नियन्त्रणं नष्टस्य जोखिमः सम्पूर्णतया निवारयितुं न शक्यते, परिणामाः च नियन्त्रणं कठिनतरं भविष्यति

नियन्त्रणात् बहिः हिंसायाः जोखिमः । कृत्रिमबुद्धिशस्त्रयोः संयोजनस्य अर्थः अस्ति यत् वधस्य कठिनता महती न्यूनीभवति, वधस्य कार्यक्षमता, तीव्रता च महती वर्धते, येन सशस्त्रसङ्घर्षस्य विस्तारः, वर्धनं च सहजतया भवितुम् अर्हति परन्तु कृत्रिमबुद्धिः येषां यन्त्रशिक्षण-अल्गोरिदम्-इत्यस्य उपरि अवलम्बते, ते स्वभावतः अप्रत्याशिताः सन्ति, अद्यापि च आन्तरिक-तन्त्राणां केचन अव्याख्याताः भागाः सन्ति अत्यन्तं सति मानवाः स्वायत्तशस्त्राणां नियन्त्रणं पूर्णतया अपि नष्टुं शक्नुवन्ति, तस्मात् उत्पन्नः मानवीयविपदः अगणनीयः भविष्यति । अस्याः समस्यायाः स्वीकारार्थं एव संयुक्तराष्ट्रसङ्घः स्वायत्तशस्त्रव्यवस्थानां विषये सामान्यानि मानदण्डानि मार्गदर्शिकाश्च निर्माय यथाशीघ्रं प्रासंगिकवार्तालापं सम्पन्नं कर्तुं बहुपक्षेभ्यः आह्वयति।

नैतिकविफलतायाः जोखिमाः। घातकस्वायत्तशस्त्राणि स्वयमेव मानवहस्तक्षेपं विना लक्ष्यं चयनं कुर्वन्ति, आक्रमणं च कुर्वन्ति, यस्य अर्थः अस्ति यत् प्राकृतिकजनानाम् जीवनं वंचयितुं अधिकारं निर्दयरोबोट्-इत्यस्मै समर्पयन्ति केचन विशेषज्ञाः अवदन् यत् युद्धक्षेत्रस्य अग्रपङ्क्तिः स्वायत्तशस्त्राणां हस्ते समर्प्य युद्धस्य क्रूरतायाः विषये मानवानाम् धारणा क्षीणा भविष्यति, यस्य परिणामेण "युद्धक्रीडाकरणस्य" परिणामः भविष्यति, येन बलस्य अतिप्रयोगः भविष्यति एतत् न केवलं "नैतिकदायित्वस्य अभावः" अस्ति, अपितु अन्तर्राष्ट्रीयमानवतावादीन्यायस्य अन्तर्राष्ट्रीयशान्तिसुरक्षायाः च कृते गम्भीरं आव्हानं भवति, मानवजातेः कृते "असह्यभारः" च अस्ति