समाचारं

युक्रेनदेशस्य प्रधानमन्त्री : इराणस्य रूसदेशाय क्षेपणास्त्रप्रदानस्य विषये कोऽपि सूचना नास्ति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चित्रे इरान्-देशस्य सैन्य-परेड-समारोहे प्रदर्शितानि विविधानि स्वदेशीय-उत्पादितानि क्षेपणास्त्राणि दृश्यन्ते

मास्कोनगरे १० सितम्बर् दिनाङ्के आरआइए नोवोस्टी इत्यस्य प्रतिवेदनानुसारं युक्रेनदेशस्य प्रधानमन्त्री श्मेयगरः अवदत् यत् तस्य समीपे एतादृशी सूचना नास्ति यत् रूसीसैन्येन इरान्देशे निर्मिताः बैलिस्टिकक्षेपणास्त्राः प्राप्ताः, तेषां उपयोगः च कृतः इति पुष्टिं कर्तुं शक्नोति।

पत्रकारसम्मेलने रूसीसैन्यस्य ईरानी-बैलिस्टिक-क्षेपणानां प्राप्तेः उपयोगस्य च विषये प्रश्नस्य उत्तरं दत्त्वा श्मेयगरः अवदत् यत् - "सम्प्रति मम समीपे रूसी-देशस्य एतासां क्षेपणास्त्रानां प्राप्तेः उपयोगस्य च विषये विशिष्टानि तथ्यानि नास्ति" इति

समाचारानुसारं सीएनएन-संस्थायाः सूत्राणां उद्धृत्य ६ दिनाङ्के उक्तं यत् इरान्-देशः युक्रेनदेशे रूसीयुद्धकार्यक्रमेषु उपयोगाय रूसदेशाय अल्पदूरपर्यन्तं बैलिस्टिकक्षेपणानि वितरितवान् इराणस्य विदेशमन्त्रालयस्य प्रवक्ता नासर कनानी अमेरिकीमाध्यमेन तेहरानदेशेन विशेषसैन्यकार्यक्रमाय रूसदेशाय शस्त्राणि प्रदत्तानि इति दावान् अङ्गीकृतवान्। रूसस्य राष्ट्रपतिप्रवक्ता दिमित्री पेस्कोवः ९ दिनाङ्के अवदत् यत् एतादृशी सूचना सर्वदा तथ्यस्य अनुरूपं न भवति।

ईरानीविदेशमन्त्रालयस्य प्रवक्ता पूर्वं उक्तवान् यत् मास्को-तेहरानयोः द्विपक्षीयसहकार्यं युक्रेनदेशे संघर्षेण सह सम्बद्धं कर्तुं यत्किमपि प्रयत्नः क्रियते तस्य उद्देश्यं पश्चिमस्य कीव-देशाय शस्त्राणां निरन्तरं आपूर्तिं न्याय्यं कर्तुं भवति।

प्रतिवेदने इदमपि उक्तं यत् रूसदेशः मन्यते यत् युक्रेनदेशाय शस्त्राणां आपूर्तिः युक्रेनदेशस्य विषयस्य समाधानं बाधते तथा च नाटोदेशान् प्रत्यक्षतया "अग्निना क्रीडति" इति संघर्षे आकर्षयति। रूसस्य विदेशमन्त्री लावरोवः अवदत् यत् युक्रेनदेशं प्रति शस्त्राणि समाविष्टं यत्किमपि मालवाहनं रूसस्य वैधलक्ष्यं भविष्यति। सः अवदत् यत् अमेरिका-देशः, नाटो-देशः च अस्मिन् संघर्षे प्रत्यक्षतया सम्बद्धौ स्तः, न केवलं शस्त्राणि प्रदातुं अपितु ब्रिटेन-जर्मनी-इटली-इतली-आदिदेशेभ्यः युद्धकर्तृभ्यः प्रशिक्षणमपि ददति। क्रेमलिन् कथयति यत् युक्रेनदेशाय पाश्चात्यशस्त्राणां आपूर्तिः वार्तायां सहायतां न करिष्यति, तस्य नकारात्मकः प्रभावः अपि भविष्यति।