समाचारं

विदेशीयमाध्यमाः : अमेरिका-ब्रिटेन-देशयोः योजना अस्ति यत् युक्रेनदेशः रूसविरुद्धं दीर्घदूरपर्यन्तं शस्त्राणां प्रयोगं कर्तुं शक्नोति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चित्रे यूके-देशेन युक्रेन-देशाय प्रदत्ताः "स्टॉर्म शैडो" इति क्रूज्-क्षेपणास्त्राः दृश्यन्ते

रूसस्य लिआन्टा डॉट कॉम् इत्यस्य 11 सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकीविदेशसचिवः ब्लिन्केन् कीव-नगरस्य भ्रमणकाले वक्ष्यति यत् युक्रेन-देशः रूस-विरुद्धं आक्रमणं कर्तुं अमेरिकी-सेनायाः सामरिक-क्षेपणास्त्र-प्रणाल्याः (atacms) उपयोगं कर्तुं अनुमतिं प्राप्स्यति। अमेरिकीप्रतिनिधिसदनस्य विदेशकार्यसमितेः अध्यक्षः माइकल मेकौल् इत्यनेन एक्सिओस् न्यूज् इति जालपुटस्य संवाददात्रेण सह साक्षात्कारे एतस्य उल्लेखः कृतः

म्याकल् अवदत् यत् - "मया द्विदिनपूर्वं ब्लिन्केन् इत्यनेन सह वार्तालापः कृतः। सः ११ दिनाङ्के ब्रिटिशविदेशसचिवेन सह कीवनगरं गमिष्यति, वस्तुतः तान् वक्तुं यत् अमेरिकादेशः तान् (रूसदेशे आक्रमणं कर्तुं एटीएसीएमएस-इत्यस्य उपयोगं कर्तुं) अनुमन्यते इति।

ब्रिटिशमाध्यमानां समाचारानुसारं युक्रेनदेशेन अमेरिकादेशाय तेषां लक्ष्याणां सूची प्रदत्ता यत् युक्रेनदेशस्य सैन्यं पश्चिमे निर्मितैः दीर्घदूरपर्यन्तं क्षेपणास्त्रैः आक्रमणं कर्तुम् इच्छति। स्रोतः अवदत् यत् कीवः स्वशर्तैः शान्तिं प्राप्तुं "मास्को-सेण्ट्-पीटर्स्बर्ग्-नगरयोः कृते खतरा" निर्मातुं आवश्यकः इति निश्चिन्तः अस्ति । पञ्चदशपक्षस्य दावानुसारं रूसदेशे आक्रमणे युक्रेनदेशस्य स्वातन्त्र्यं वर्तते। अमेरिकी रक्षाविभागेन उक्तं यत् "युक्रेनदेशः स्वतन्त्रतया स्वस्य लक्ष्याणि सैन्यअभिप्रायानि च निर्धारयति" इति ।

तस्मिन् एव काले सीएनएन-संस्थायाः सूचना अस्ति यत् वाशिङ्गटन-संस्थायाः आशा अस्ति यत् युक्रेन-सैन्यः क्रीमिया-देशे आक्रमणं कर्तुं एटीएसीएमएस-क्षेपणास्त्रस्य उपयोगं करिष्यति, न तु कुर्स्क-क्षेत्रे, यतोहि वाशिङ्गटन-नगरं कीव-नगरं सीमितसङ्ख्यायां क्षेपणानां आपूर्तिं करोति

७ सितम्बर् दिनाङ्के युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन कीव्-देशः क्रेम्लिन्-नगरे आक्रमणं कर्तुं असमर्थः इति दुःखं प्रकटितवान् ।

१० सितम्बर् दिनाङ्के ब्रिटिशस्य "डेली टेलिग्राफ्" इति जालपुटे प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकीराष्ट्रपतिः बाइडेन् युक्रेनदेशेन रूसदेशं प्रति ब्रिटिशस्य "स्टॉर्म शैडो" क्रूज् क्षेपणास्त्रप्रक्षेपणस्य प्रतिबन्धं हर्तुं सज्जः अस्ति।

इरान् रूसदेशाय बैलिस्टिकक्षेपणानि आपूर्तिं करोति इति वार्तायां बाइडेन् नीतिपरिवर्तनस्य विषये विचारयति इति समाचाराः वदन्ति, येषां उपयोगः सप्ताहाभ्यन्तरे युक्रेनदेशे कर्तुं शक्यते।

अमेरिकीविदेशसचिवः ब्लिङ्केन् ११ दिनाङ्के ब्रिटिशविदेशसचिवेन लामी इत्यनेन सह युक्रेनदेशं गमिष्यति यत् युक्रेनदेशस्य नेता जेलेन्स्की इत्यनेन सह प्रतिबन्धस्य उत्थापनस्य विषये चर्चां करिष्यति।

ब्लिन्केन् इत्यनेन उक्तं यत् तदनन्तरं बाइडेन्, ब्रिटिशप्रधानमन्त्री स्टारमर च १३ दिनाङ्के व्हाइट हाउसस्य शिखरसम्मेलने एतस्याः नीतेः परिवर्तनस्य विषये चर्चां करिष्यन्ति, राष्ट्रपतिः "(प्रतिबन्धस्य उत्थापनस्य) सम्भावनां न निराकरोति" इति च अवदत्