समाचारं

प्रायः ३०० थ्रश-पक्षिणां अवैधरूपेण मृगया, व्यापारः च कृतः, ६ जनाः कारागारं कृतवन्तः

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कवर न्यूज रिपोर्टर सोंग जिओ

११ सितम्बर् दिनाङ्के चेङ्गडुरेलवेपरिवहनमध्यमन्यायालये (चेङ्गडुपर्यावरणसंसाधनन्यायालये) ज़ियान् मौमौ इत्यस्य अन्येषां षट्प्रतिवादीनां च कानूनानुसारं बहुमूल्यं विलुप्तप्रायं च वन्यपशून् संकटग्रस्तं कर्तुं अपराधस्य सार्वजनिकरूपेण न्यायाधीशः अभवत्

न्यायालयेन ज्ञातं यत् षट् प्रतिवादीः लाभं प्राप्तुं दीर्घकालं यावत् थ्रशस्य अवैधमृगयायां व्यापारे च प्रवृत्ताः आसन् तेषां अवैधमृगया, अधिग्रहणं, परिवहनं वा विक्रयणं वा thrushes had violated the "चीन चीनगणराज्यस्य आपराधिककानूनस्य अनुच्छेदस्य ३४१ इत्यस्य अनुच्छेदस्य १ प्रावधानानाम् अनुसारं बहुमूल्यं विलुप्तप्रायवन्यपशूनां संकटग्रस्तीकरणस्य अपराधस्य आपराधिकदायित्वस्य कृते षट् प्रतिवादीनां अन्वेषणं करणीयम्। षट् प्रतिवादीनां न्यायालये एकवर्षात् चतुर्वर्षपर्यन्तं नियतकालकारावासस्य दण्डः दत्तः, सुवर्णदण्डः अपि दत्तः ।

अल्पं थ्रशं किमर्थं सुलभतया "संचालितुं" न शक्यते ? थ्रशः सुमधुरस्वरस्य, अत्यन्तं अलङ्कारिकरूपेण च अनेकेषां पक्षिप्रेमिणां प्रियः सर्वदा एव अस्ति । परन्तु २०२१ तमस्य वर्षस्य फरवरी-मासस्य १ दिनाङ्के राज्यस्य वानिकी-तृणभूमि-प्रशासनेन कृषिग्रामीणकार्याणां च मन्त्रालयेन संयुक्तरूपेण "राष्ट्रीय-कुञ्जी-संरक्षित-वन्य-पशूनां सूची" इत्यस्य नूतनं संस्करणं प्रकाशितम्, यत्र थ्रश-पक्षिणः राष्ट्रिय-द्वितीय-स्तरीय-संरक्षित-वन्य-वन्यत्वेन सूचीकृताः पशु। अस्य अर्थः अस्ति यत् २०२१ तमस्य वर्षस्य फेब्रुवरी-मासस्य प्रथमदिनात् आरभ्य थ्रश-वृक्षस्य अवैध-अधिग्रहणं, परिवहनं, विक्रयणं च तदनुरूपं आपराधिक-दायित्वं वहति ।

आपराधिककानूनस्य अनुच्छेदः ३४१ निर्धारयति यत् यः कोऽपि विशेषराज्यसंरक्षणेन दुर्लभानां विलुप्तप्रायवन्यपशूनां अवैधरूपेण मृगयाम् अथवा वधं करोति, अथवा विशेषराज्यसंरक्षणेन तेषां उत्पादानाम् अन्तर्गतं दुर्लभानां विलुप्तप्रायवन्यपशूनां च अवैधरूपेण क्रयणं, परिवहनं, विक्रयणं वा करोति, तस्य पञ्चवर्षस्य दण्डः भवति कारागारे यदि परिस्थितयः विशेषतया गम्भीराः सन्ति तर्हि अपराधिनः पञ्चवर्षेभ्यः न्यूनं न दशवर्षेभ्यः अधिकं न भवति इति नियतकालस्य कारावासस्य दण्डः, यदि परिस्थितिः विशेषतया गम्भीरा भवति तर्हि तस्य दण्डः अपि भवति दशवर्षेभ्यः न्यूनं न भवति इति नियतकालीनकारावासं यावत् दण्डः अपि भवति अथवा तस्य सम्पत्तिः जप्तः भविष्यति।

न्यायाधीशः स्मरणं कृतवान् यत् कृष्णपक्षिणः राष्ट्रियद्वितीयस्तरीयसंरक्षितवन्यजन्तुः इति सूचीकृतः वर्षत्रयाधिकं यावत् अस्ति, परन्तु अद्यापि जनाः सन्ति ये अवैधरूपेण कृष्णपक्षिणः मृगया, क्रियन्ते, परिवहनं कुर्वन्ति, विक्रयन्ति च बहवः पक्षिप्रेमिणः कृष्णपक्षिणः अपि पालनं कुर्वन्ति, क्रीणन्ति च यतः तेषां दुर्बलकानूनीजागरूकतायाः अन्ते कानूनभङ्गं कृतवान्। यद्यपि थ्रशः प्रियः अस्ति तथापि भवन्तः केवलं दूरतः एव पश्यितुं शक्नुवन्ति तथा च तया सह क्रीडितुं न शक्नुवन्ति तथा च भवन्तः थ्रशं साधारणं पालतूपजीविरूपेण न धारयितुं वा क्रीतुम् वा विक्रेतुं वा अपि न अर्हन्ति, अन्यथा भवन्तः सम्भवतः "पञ्जरस्थः पक्षी" भविष्यन्ति