समाचारं

राष्ट्रीयस्वास्थ्यआयोगः : चीनदेशस्य निवासिनः औसत आयुः २०२३ तमे वर्षे ७८.६ वर्षाणि यावत् भविष्यति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज संवाददाता याओ युन

१२ सितम्बर् दिनाङ्के राज्यपरिषद् सूचनाकार्यालयेन आयोजिते "उच्चगुणवत्ताविकासस्य प्रवर्धनम्" इति विषये पत्रकारसम्मेलने राष्ट्रियस्वास्थ्यआयोगस्य निदेशकः लेई हैचाओ इत्यनेन परिचयः कृतः यत् नवीनतमसांख्यिकीयानाम् अनुसारं औसत आयुः २०२३ तमे वर्षे चीनीयनिवासिनः ७८.६ वर्षाणि यावत् अभवन् , २०१२ तमस्य वर्षस्य तुलने ३ वर्षाणाम् अधिकं वृद्धिः ।

राष्ट्रीयस्वास्थ्य आयोगस्य निदेशकः लेई हैचाओ (स्रोतः: guoxin.com)

लेई हैचाओ इत्यनेन परिचयः कृतः यत् स्वास्थ्यक्षेत्रस्य उच्चगुणवत्तायुक्तविकासेन महत्त्वपूर्णानां उपलब्धीनां, सकारात्मकप्रगतेः च श्रृङ्खला प्राप्ता अस्ति। देशभक्तिस्वास्थ्यअभियानस्य दृष्ट्या १०५२ राष्ट्रियस्वास्थ्यनगराणि राष्ट्रियस्वास्थ्यमण्डलानि च निर्मिताः, तथा च राष्ट्रियस्वास्थ्यनगरानां संख्या २,६३७ यावत् अभवत्, मूलभूतजनस्वास्थ्यसेवानां राष्ट्रियसमीकरणपरियोजना २००९ तमे वर्षे प्रारम्भे प्रतिव्यक्तिं १५ युआन् आसीत् .2024 तमे वर्षे प्रतिव्यक्तिं आयं 94 युआन् यावत् वर्धते, तस्य प्रचारार्थं गारण्टीं च सार्वजनिकवित्तस्य सकारात्मकभूमिकां निर्वहति। तस्मिन् एव काले अस्माकं निरीक्षणद्वारा जनसंख्यायाः स्वास्थ्यसाक्षरता क्रमेण सुधरति, हृदयरोगाणां मस्तिष्कसंवहनीरोगाणां, दीर्घकालीनरोगाणां च केचन प्रमुखाः जोखिमकारकाः अधिकं नियन्त्रिताः सन्ति

प्राथमिकचिकित्सास्वास्थ्यसेवानां दृष्ट्या राष्ट्रियसास्थ्यआयोगेन उच्चगुणवत्तायुक्तानां चिकित्सासंसाधनानाम् विस्तारं डुबनं च प्रवर्धितम्, अधुना १३ व्यावसायिकराष्ट्रीयचिकित्साकेन्द्राणि स्थापितानि सन्ति एतानि राष्ट्रियचिकित्साकेन्द्राणि बीजिंगनगरे न निर्मिताः, अपितु देशे सर्वत्र योजनाकृतानि योजनाकृतानि च सन्ति । तदतिरिक्तं प्रान्तीयस्तरीयक्षेत्रीयचिकित्साकेन्द्राणां निर्माणं प्रवर्धयितुं १२५ राष्ट्रियक्षेत्रीयचिकित्साकेन्द्राणि स्थापितानि सन्ति, येन चिकित्सासंसाधनानाम् वितरणं, विन्यासः च अधिकं सन्तुलितं, जनानां समीपे च भवति

तदतिरिक्तं राष्ट्रीयस्वास्थ्यआयोगेन तृणमूलचिकित्सालयानां सहायार्थं तृतीयकचिकित्सालयानां माध्यमिकचिकित्सालयानां च कार्यस्य आयोजनं प्रचारं च कृतम् । राष्ट्रीयस्वास्थ्यआयोगेन सम्बद्धाः (प्रबन्धिताः) सर्वे ४४ चिकित्सालयाः अस्मिन् वर्षे राष्ट्रियचिकित्साभ्रमणस्य भागं गृह्णन्ति तथा च मध्यपश्चिमप्रदेशयोः जनानां कृते, विशेषतः काउण्टीषु निवसतां जनानां कृते उच्चगुणवत्तायुक्ताः, कुशलाः, उत्तमसेवाः च प्रदास्यन्ति। निगरानीयतानुसारं ९२% काउण्टीस्तरीयाः चिकित्सालयाः अधुना द्वितीयस्तरीयचिकित्सालयानां सेवाक्षमतां सेवास्तरं वा प्राप्तवन्तः सन्ति ।

तदतिरिक्तं लेई हैचाओ इत्यनेन इदमपि उल्लेखितम् यत् नवीनतमसांख्यिकीयानाम् अनुसारं चीनीयनिवासिनां औसत आयुः २०२३ तमे वर्षे ७८.६ वर्षाणि यावत् अभवत्, यत् २०१२ तमे वर्षे अपेक्षया ३ वर्षाणाम् अधिकं वर्तते।अन्य उच्चदेशेभ्यः अपेक्षया विकासशीलदेशेषु एतत् अपि अधिकम् अस्ति -आयदेशाः आयुषः वृद्धिः अतीव उत्तमः अस्ति।