समाचारं

वर्षादिने छत्रेण आरुह्य गच्छन्ती महिला एकस्य विशालस्य ट्रकस्य तले वाहयित्वा तत्रैव मृता

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

११ सितम्बर

याङ्गझौ जियाङ्गडु पुलिस इत्यनेन एकः प्रकरणः ज्ञातः

वर्षादिने छत्रेण सायकलयानं कुर्वन् सः ट्रकस्य अधः फसन् मृतः ।

यातायात दुर्घटना

घटनादिने महती वर्षा आसीत् ली नामिका सा साझीकृतविद्युत्साइकिलेन सह छत्रं धारयन्ती आसीत् यदा सा चौराहे आगता तदा तस्याः छत्रेण तस्याः दृष्टिः अवरुद्धा, तदा सा विशालं ट्रकं अन्तः गच्छन्ती न दृष्टवती दक्षिणं गच्छन्ती एव दिशः ।

बृहत् ट्रकः अपि अवलोकनं न कृत्वा मार्गं न दत्तवान् । पक्षद्वयस्य टकरावः अभवत्, येन ली बृहत् ट्रकस्य तले आवर्त्य तत्रैव मृतः ।

तदनन्तरं सार्वजनिकसुरक्षासंस्थायाः व्यापक अन्वेषणविश्लेषणेन निर्धारितं यत् अस्मिन् दुर्घटनायां बृहत् ट्रकस्य चालकः यातायातसंकेतैः नियन्त्रितस्य चौराहे दक्षिणं गच्छन् मार्गस्य स्थितिं न अवलोकितवान्, सीधा गच्छन्तीनां वाहनानां कृते मार्गं दातुं असफलः अभवत्, तथा च सुरक्षां सुनिश्चित्य संचालनविनियमानाम् अनुसरणं कर्तुं असफलः अभवत् तथा च विद्युत्साइकिलचालकः ली गैर-मोटरवाहने चालयन् छत्रं धारयति स्म, यत् दुर्घटनायाः गौणकारणं दोषश्च आसीत्

वर्षादिने छत्रेण सह सायकलयानं

किं किं गुप्ताः जोखिमाः सन्ति ?

वाहनचालनं प्रभावितं करोति, संतुलनं च सुलभं करोति

एकेन हस्तेन छत्रं धारयित्वा अन्येन हस्तेन वाहनस्य नियन्त्रणं कृत्वा दिग्नियंत्रणं दुष्करं भविष्यति तथा च गुरुत्वाकर्षणकेन्द्रस्य संतुलनं नष्टं भविष्यति, येन दुर्घटनानां जोखिमः वर्धते

दृष्टिरेखां अवरुद्ध्य वाहनानां मध्ये सुरक्षितं दूरं स्थापयितुं दुष्करं करोति

वर्षायाः आर्द्रतां न प्राप्तुं सायकलयात्रिकाः जानीतेव छत्रं अवतारयिष्यन्ति, येन तेषां दृष्टिः अवरुद्धा भविष्यति, अग्रे स्थितस्य कारस्य सुरक्षितं दूरं स्थापयितुं कठिनं भवति मुक्तछत्राणि अपि मार्गे अन्येषां वाहनानां, पदयात्रिकाणां च सहजतया खरचयितुं शक्नुवन्ति ।

छत्रं सवारीप्रतिरोधं वर्धयितुं "वेगछत्रं" भवति

वायुयुक्ते काले छत्रं "वेगछत्रे" परिणमति, येन जनानां, वाहनानां च पतनं सहजतया भवितुम् अर्हति ।

वर्षादिनेषु सवारीं कुर्वन् एतानि ५ युक्तयः स्मर्यताम्!

वर्षासाधनस्य सम्यक् चयनम्

उज्ज्वलवर्णीयं वर्षाकोटं धारयन्तु यत् सम्यक् उपयुज्यते, न अतिदीर्घं, अतिबृहत् वा ।

शिरस्त्राणं सम्यक् धारयन्तु

सवारीं कुर्वन् सर्वदा शिरस्त्राणं धारयन्तु।वर्षाकोटं धारयन्ते सति सावधानं भवतु यत् तत् प्रत्यक्षतया शिरस्त्राणे न आच्छादयन्तु येन तस्य दृष्टिः न प्रभाविता भवति । चक्षुषः धारयन्ते सति वर्षा चक्षुषः आर्द्रतां न प्राप्नुयात् इति कृत्वा वायुकाचयुक्तं शिरस्त्राणं धारयितुं श्रेयस्करम् ।

जलयुक्तान् मार्गान् परिहरन्तु

स्थायिजलयुक्तानि मार्गाणि परिहरितुं प्रयतध्वम्। यदा जलस्य स्थितिः अस्पष्टा भवति तदा अन्धरूपेण जले न भ्रमन्तु, किं पुनः नदीपार्श्वमार्गं गृह्यताम् ।

मन्दं कृत्वा मन्दं चालयितुं ध्यानं ददातु

स्खलितमार्गेषु मन्दं कुर्वन्तु, भवतः परितः पदयात्रिकाणां, वाहनानां च गतिविधिषु ध्यानं ददातु, सुरक्षितं दूरं च स्थापयन्तु ।

वाहनस्य अन्धस्थानात् दूरं तिष्ठन्तु

ट्रकस्य अन्धस्थाने न स्थातुं प्रयतध्वम्।