समाचारं

५ वर्षीयः प्रियः शिशुः यदृच्छया वीथिकायां नष्टः अभवत्, ततः पुलिसैः तस्य परिवारं अन्वेष्टुं उष्णतया साहाय्यं कृतम्

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर झोउ पिंगिंग

संवाददाता यिन जुन्ताओ झू लिंगलिंग

१० सितम्बर् दिनाङ्के हुबेई-प्रान्तस्य ज़ाओयाङ्ग-नगरस्य जनसुरक्षा-ब्यूरो-इत्यस्य गस्ती-दलेन ५ वर्षीयस्य प्रियस्य शिशुस्य परिवारस्य अन्वेषणाय सफलतया सहायता कृता, यस्याः बालस्य परिवारेण सर्वसम्मत्या प्रशंसा कृता

"सहचरपुलिसः, अत्र एकः बालकः अस्ति यः नष्टः इव दृश्यते।" मातापितरौ विना क्रीडाङ्गणस्य प्रवेशः, सा च बालिका इति शङ्किता आसीत्, आशास्ति यत् पुलिसैः साहाय्यं कर्तुं शक्यते। आह्वानं प्राप्य कार्यरताः पुलिसाः शीघ्रमेव गस्तीदलस्य नेतृत्वं कृत्वा ज्ञातवन्तः यत् सा बालिका प्रायः चतुःपञ्चवर्षीयः आसीत्, सा च स्वच्छवेषं धारयति स्म यतः तस्याः सह वयस्कः नासीत् भयं च ।

एतत् दृष्ट्वा पुलिसाः तत्क्षणमेव बालिकायाः ​​भावनां शान्तयितुं अग्रे गत्वा जलपानं क्रीडनकं च क्रेतुं समीपस्थं भण्डारं गतवन्तः क्रमेण बालिकायाः ​​मनोदशां स्थिरं जातम्, पुलिसैः प्रथमं परितः जनान् पृष्टं यत् ते बालिकां जानन्ति वा, ततः धैर्यपूर्वकं बालिकायाः ​​सह संवादं कृतवन्तः, तस्याः गृहपतेः मातापितरौ च पृष्टवन्तः, परन्तु ते स्पष्टतया व्याख्यातुं असमर्थाः अभवन् कर्तव्यनिष्ठाः पुलिस-अधिकारिणः निरुत्साहिताः न अभवन् तां अन्वेष्यताम् । एकघण्टायाः अविरामप्रयत्नस्य अनन्तरं वयं बालिकायाः ​​पितुः वाङ्गमहोदयेन सह सफलतया सम्पर्कं कृतवन्तः । दशनिमेषेभ्यः अनन्तरं वाङ्गमहोदयः पुलिसकक्षम् आगत्य दृष्टवान् यत् तस्य बालकः सुरक्षितः स्वस्थः च अस्ति सः कर्तव्यनिरपेक्षस्य पुलिस-अधिकारिणः हस्तं दृढतया गृहीत्वा स्वस्य हार्दिकं धन्यवादं प्रकटितवान् ।

पुलिसैः लापता बालिकां सुरक्षिततया तस्याः परिवाराय समर्पिता (चित्रं संवाददातृणा प्रदत्तम्)

मातापितरः स्वस्य नाबालिकानां बालकानां सम्यक् पालनं कुर्वन्तु, स्वसन्ततिभ्यः सुरक्षाशिक्षां च प्रदातव्याः इति पुलिसैः स्मरणं कृतम्। भवतः बालकाः स्वगृहस्य पतां दूरभाषसङ्ख्यां च स्मरन्तु येन ते नष्टाः न भवेयुः, संकटे वा न गच्छन्ति। यदि भवन्तः भवतः बालकं अप्राप्तं पश्यन्ति तर्हि तत्क्षणमेव पुलिसं साहाय्यार्थं आह्वयन्तु।

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः। २४ घण्टानां रिपोर्टिंग् हॉट्लाइन् ०२७-८६७७७७७७ अस्ति ।