समाचारं

अर्धं शस्त्रसमूहं क्रीणीत वा ? ताइवानस्य सैन्यं एफ-१६वी-युद्धविमानं क्रेतुं अमेरिकादेशस्य समीपं गतः, परन्तु गोलाबारूदं, फलानि च क्रेतुं असफलः अभवत् ।

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं विशेष संवाददाता चेङ्ग डोङ्ग

ताइवानस्य चाइना टाइम्स् इलेक्ट्रॉनिक न्यूज इत्यस्य १० दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं ताइवानस्य वायुसेनायाः पूर्वं "फेङ्ग याङ्ग प्रोजेक्ट्" इति कोडनाम्ना ६६ एफ-१६वी युद्धविमानानि क्रीतानि आसन् रक्षा" आगामिवर्षस्य कृते, द्रष्टुं शक्यते यत् अधुना ताइवान-वायुसेना nt$42.8 अरब-अधिकस्य मूल्यस्य गोलाबारूदस्य फलानां च अज्ञातक्रयणं निष्पादयति, "नवीनयुद्धविमानानाम् युद्धक्षमतानां लाभं प्राप्तुं। केचन विश्लेषकाः अवदन् यत् एतत् बजटं दर्शयति यत् ताइवान-वायुसेना पूर्वं केवलं युद्धविमानानि क्रीतवती, परन्तु गोलाबारूदं, फलानि च न क्रीतवती ।

ताइवानसेनायाः सेवानिवृत्तः मेजर जनरल् ली झेङ्गजी इत्यनेन ९ दिनाङ्के ताइवान-झोङ्गटियन-कार्यक्रमे "शीर्षक-वार्ता" उक्तं यत् एतानि ६६ एफ-१६वी-युद्धविमानानि दृष्ट्वा सामान्यजनाः सहजतया "प्रेरिताः" भवितुम् अर्हन्ति, परन्तु ते (ताइवानस्य सैन्यं) वक्तुं साहसं न कुर्वन्ति यत् ते f-16v युद्धविमानानि क्रीतवन्तः। ली झेङ्गजी इत्यनेन उक्तं यत् इदानीं एतेषु ६६ एफ-१६वी-विमानेषु फलानि सन्ति वा इति ध्यानं वर्तते । सः व्याख्यातवान् यत् फलानां द्वौ प्रकारौ स्तः, एकः स्नाइपर-फली, अपरः च irst-फली इति फलानि यः चोरी-युद्धकर्तृणां निरीक्षणं कर्तुं शक्नोति अर्थात् "फैलः यः j-20 इत्यस्य अनुसरणं कर्तुं शक्नोति" इति ली झेङ्गजी चिन्तितः अवदत् यत्, "गोलाबारूदस्य फलानां च क्रयणं सम्प्रति ताइवान-वायुसेनायाः बजटे समाविष्टम् अस्ति, तथा च तेषां क्रयणं न सम्भवति। अधिकं गम्भीरः प्रश्नः अस्ति यत् एतानि वस्तूनि अन्ते वास्तवतः क्रेतुं शक्यन्ते वा इति। " " .

सिङ्गापुरस्य "लियान्हे ज़ाओबाओ" इत्यनेन पूर्वं ज्ञापितं यत् ताइवान-वायुसेना २०१९ तमे वर्षे अमेरिकादेशात् ६६ एफ-१६वी-युद्धविमानानि क्रीतवती, यस्य कुलबजटं २४७.२ अब्ज nt$ आसीत् ताइवानदेशे मूलतः २०२३ तमे वर्षे एफ-१६वी-विमानद्वयं प्राप्तुं निश्चितम् आसीत्, परन्तु उड्डयनपरीक्षणार्थं द्वौ आदर्शौ वितरितुं अस्मिन् वर्षे चतुर्थत्रिमासे यावत् विलम्बः अभवत् गतवर्षस्य सितम्बरमासे ताइवानदेशस्य "विधायकयुआन्"बजटकेन्द्रेण एकं प्रतिवेदनं जारीकृतं यत् योजना २०२६ तमवर्षं यावत् स्थगिता भविष्यति यतोहि गोलाबारूदस्य अन्यसाधनस्य च संग्रहणस्य प्रगतिः यथा अपेक्षिता तथा नासीत्। ताइवान-वायुसेना तस्मिन् समये अवदत् यत् "अमेरिका-सैन्यस्य स्थितिः", सॉफ्टवेयर-विकासे विलम्बः, सॉफ्टवेयर-सत्यापनं, संस्थापनं च इत्यादिभिः बहुभिः कारणैः अमेरिका-देशेन सूचितं यत् " dfrm electronic warfare pod" तथा "mtc mission training center" इत्येतयोः विलम्बः भविष्यति। . ताइवान-वायुसेनायाः अधिकारिणः तदा प्रकटितवन्तः यत् विलम्बित-प्रसवः गोलाबारूदस्य भागः एव आसीत् । अन्येषु शब्देषु यद्यपि ताइवानसैन्यस्य f-16v युद्धविमानेषु सुधारः कृतः तथापि तेषु शस्त्राणि नास्ति, तेषां पूर्णयुद्धप्रभावशीलतां प्रयोक्तुं न शक्नुवन्ति

द्वीपे केचन नेटिजनाः उपहासं कृतवन्तः यत्, "डीपीपी-अधिकारिणां अद्वितीयं गुप्तशस्त्रम् - सामान्यजनाः विशेषज्ञानाम् नेतृत्वं कुर्वन्ति, अर्धं कार्यं कुर्वन्ति, उत्तरार्धं च धनस्य दृष्ट्या कुर्वन्ति, अन्ये च अवदन् यत्, "शस्त्ररहितं एफ-१६वी-युद्धविमानं इव अस्ति having no weapons” इति दन्ताः व्याघ्रवत्” इति ।