समाचारं

बीजिंग, तियानजिन्, हेबेइ च मध्यशरदस्य राष्ट्रदिवसस्य च स्मरणं जारीकृतवन्तः यत् लालटेन उत्सवेषु अनिर्दिष्टशुल्कं ग्रहीतुं अनुमतिः नास्ति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे "मध्य-शरद-महोत्सवः" "राष्ट्रीयदिवसः" च समीपं गच्छति अवकाश-बाजारस्य मूल्य-क्रमं निर्वाहयितुम् उपभोक्तृणां वैध-अधिकारस्य हितस्य च रक्षणार्थं बीजिंग-तियानजिन्-हेबेइ-नगरयोः विपण्य-निरीक्षण-विभागैः संयुक्तरूपेण जारीकृतम् the "बीजिंग, तियानजिन् तथा हेबेई इत्यत्र मध्यशरदमहोत्सवस्य राष्ट्रियदिवसस्य च समये मार्केटमूल्यव्यवहारस्य नियमनस्य स्मरणं चेतावनी च" . त्रयः स्थानानि संयुक्तरूपेण स्मारयन्ति स्म यत् लालटेन उत्सवानां, उद्यानपार्टीनां, शिविरस्थलानां, विशेषपर्यटनक्षेत्राणां इत्यादीनां संचालकानाम् अनिर्दिष्टशुल्कं ग्रहीतुं अनुमतिः नास्ति, तथा च चिह्नितानां अतिरिक्तमूल्येन मालविक्रयणं सेवां वा दातुं वा अनुमतिः नास्ति मूल्य।

स्मरणपत्रे चेतावनी च उक्तं यत् सर्वेषां व्यापारिकसंस्थानां कृते मालविक्रयणं सेवां च प्रदातुं मूल्यानि स्पष्टतया चिह्नितव्यानि, येन ते सत्यानि समीचीनानि च भवेयुः, मालस्य लेबलानि लेबलानि च संरेखितानि भवेयुः नेत्रयोः आकर्षकम्।मूल्यानां परिवर्तनसमये मूल्येषु समये एव समायोजनं करणीयम्, मूल्यस्य चिह्नीकरणात् पूर्वं मूल्येषु परिवर्तनं न कर्तव्यम्। उपभोक्तृभ्यः अन्येभ्यः संचालकेभ्यः वा तेषां सह व्यवहारं कर्तुं प्रेरितुं मिथ्या वा भ्रामकमूल्यसाधनानाम् उपयोगः न करणीयः । मूल्य-धोखाधड़ी यथा न्यूनमूल्येन धोखाधड़ी तथा उच्चमूल्य-निपटानम्; मालवस्तूनाम् सेवानां वा मूल्यवृद्धिं प्रवर्धयितुं मूल्यवृद्धिसूचनाः निर्मातुं प्रसारयितुं वा न अनुमतम् ।

आजीविकावस्तूनाम् औषधानां च विषये यथा धान्यं, तैलं, मांसं, अण्डानि, शाकं, दुग्धं च इति स्मरणं चेतावनी च उक्तं यत् संचालकाः मूल्यवृद्धिसूचनाः संग्रहीतुं, निर्माणं कर्तुं, प्रसारयितुं, मूल्यवर्धनं वा कर्तुं न अर्हन्ति।

चन्द्रकेकस्य अन्येषां च मध्यशरदमहोत्सवस्य ऋतुवस्तूनाम् संचालकाः कानूनानुसारं स्वस्य स्वतन्त्रमूल्यनिर्धारणाधिकारस्य प्रयोगं कर्तुं, मूल्यानि यथोचितरूपेण निर्धारयितुं, स्पष्टतया चिह्नितमूल्यानां व्यवहारस्य मानकीकरणे च ध्यानं दातव्यम् उत्पादानाम् मूल्येन चिह्नं न भवति, अस्पष्टचिह्नानि, मालवाहकलेबलं दुर्संरेखितम् इत्यादीनि घटनानि परिहरितुं आवश्यकम्।

सर्वेषां खानपानसञ्चालकानां मूल्यव्यवहारस्य सचेतरूपेण मानकीकरणं करणीयम् भण्डारे भण्डारस्य अन्तः मेनू, मूल्यचिह्नानि वा अन्येषां आदेशसाधनानाम् मूल्यनिर्धारणसामग्री सुसंगता भवितुमर्हति यदि उत्पत्तिः विनिर्देशाः च इत्यादीनां भिन्नलक्षणानाम् कारणेन भिन्नानि मूल्यानि कार्यान्विताः भवन्ति मूल्यं पृथक् चिह्नितं भवेत्, तथा च " "मेनूसमूहद्वयं" न; "लघुभागाः" "अर्धभागाः" च विक्रयन्तः "लघुभागाः" "अर्धभागाः" वा मूल्यं सूचयितव्याः; ये टेकआउट्, पैकेज्ड् सेवां च प्रदास्यन्ति टेकआउट् पैकेज् शुल्कं स्पष्टतया चिह्नितव्यम्।

पर्यटन-आकर्षण-सञ्चालकाः टिकट-मूल्यानां, तत्सम्बद्धानां सेवा-मूल्यानां च सार्वजनिकरूपेण घोषणां कुर्वन्तु, तथैव टिकट-मूल्यानां छूटानाम् अन्यसूचनानां च परिधिं विस्तारं च स्पष्टस्थानेषु घोषयन्तु, तथा च दृश्य-स्थलेषु लघु-वस्तूनाम्, खानपान-आदि-विस्तारित-सेवा-सञ्चालकानां मूल्यव्यवहारस्य सख्यं नियमनं कुर्वन्तु ; छूटाः, विशेषसमूहानां कृते प्राधान्यपरिमाणानि च।

विभिन्नानां अतिथिगृहाणां, होटलानां, b&b इत्यादीनां संचालकाः ये आवासं सेवां च प्रदास्यन्ति, ते चार्जिंगस्थाने स्पष्टस्थाने कक्षप्रकारं, मूल्यनिर्धारणविधिं, मूल्यं, अतिरिक्तभुगतानवस्तूनि, चार्जिंगमानकानि इत्यादीनि सूचयिष्यन्ति मूल्यप्रतिबद्धतां कृत्वा कक्षं बुकं कुर्वन् किमपि आरक्षणं न करिष्यति आदेशः प्रचलति यावत् प्राधिकरणं विना मूल्यं वर्धयतु।

लालटेनमहोत्सवानां, उद्यानपार्टीनां, मनोरञ्जनप्रदर्शनानां, क्रीडाकार्यक्रमानाम्, शिविरस्थलानां, विशेषपर्यटनक्षेत्राणां, यात्रासंस्थानां इत्यादीनां सर्वेषां संचालकानाम् मूल्यानि स्पष्टतया चिह्नितानि भवेयुः, तेषां कृते अचिह्नितशुल्कं न ग्रहीतव्यम् मूल्यं चिह्नितमूल्यानां अतिरिक्तं उपभोक्तृणां वा अन्यसञ्चालकानां वा वञ्चनाय मिथ्या अथवा भ्रामकमूल्यनिर्धारणपद्धतीनां उपयोगं कुर्वन्तु।

सर्वाणि यात्रीपरिवहनकम्पनयः, टैक्सीकम्पनयः, ऑनलाइन-राइड-हेलिंग्-कम्पनयः, रेलमार्गाः, राजमार्गाः, विमानसेवाः, कार-भाडा, उद्धार-वाहनानि, पार्किङ्ग-शुल्कं, चार्जिंग-सुविधा-सञ्चालकाः अन्ये च यूनिट्-संस्थाः सचेतनतया मूल्यव्यवहारं नियन्त्रयितुं परिवहनस्य यात्रिकस्य च मूल्यक्रमं निर्वाहयितुम् अर्हन्ति परिवहनविपणनम्। प्रमुख अवकाशदिनेषु राजमार्गेषु लघुयात्रीकारानाम् शुल्कं मुक्तं कर्तुं नीतिं कार्यान्वितं कुर्वन्तु राजमार्गसेवाक्षेत्रेषु विक्रीतवस्तूनाम्, प्रदत्तानां सेवानां च मूल्यं स्पष्टतया चिह्नितं भवितुमर्हति पार्किङ्गशुल्कसञ्चालन-इकायिकाः नियमानाम् अनुसारं मूल्यानि स्पष्टतया चिह्नितव्यानि, तथा च छूटं कार्यान्वितुं शक्नुवन्ति नीतीनां अनुरूपं प्रासंगिकवाहनानां कृते न्यूनीकरणम्।

भण्डारः, शॉपिंग मॉलः, मार्केट्, तथा च ऑनलाइनव्यापारमञ्चसञ्चालकाः इत्यादयः व्यापारस्थलप्रदातारः स्थलानां (मञ्चानां) अन्तः संचालकानाम् नियमनं मार्गदर्शनं च सुदृढं कुर्वन्तु। भवन्तः मूल्यानि सूचयितुं वा अन्यमूल्यानां धोखाधड़ीं कर्तुं वा धोखाधड़ीं वा भ्रामकभाषां, पाठं, सङ्ख्यां, चित्रं वा विडियो वा उपयोक्तुं वा अन्यमूल्यं धोखाधड़ीं कर्तुं वा शक्नुवन्ति।

बीजिंग, तियानजिन्, हेबेई इत्येतयोः विपण्यनिरीक्षणविभागाः मध्यशरदमहोत्सवस्य राष्ट्रियदिवसस्य च समये बाजारमूल्यनिरीक्षणं सुदृढं करिष्यन्ति, बाजारनिरीक्षणं वर्धयिष्यन्ति, प्रमुखक्षेत्राणां, प्रमुखलिङ्कानां, प्रमुखवस्तूनाञ्च मूल्यनिरीक्षणं च सुदृढं करिष्यन्ति, अन्वेषणं कुर्वन्ति, सौदान् च करिष्यन्ति कानूनानुसारं विविधमूल्यं उल्लङ्घनैः सह, उपभोगस्य रक्षणं च निवेशकानां संचालकानाञ्च वैधअधिकारहितहितं च रक्षति अवकाशविपण्यस्य मूल्यक्रमं च निर्वाहयति।

स्रोतः - बीजिंग दैनिक ग्राहक संवाददाता झाङ्ग नान्

प्रतिवेदन/प्रतिक्रिया