समाचारं

मकाऊ-चैम्पियनशिपस्य तृतीयदिनस्य मैच-रिपोर्ट् : राष्ट्रिय-टेबल-टेनिस्-क्रीडायां क्रमशः १२ विजयाः प्राप्ताः, प्रसिद्धाः खिलाडयः पुनरागमनं कृतवन्तः, प्रथम-क्रमाङ्कस्य विरुद्धं मिमा इटो?

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतरात्रौ २०२४ तमस्य वर्षस्य डब्ल्यूटीटी मकाऊ चॅम्पियनशिपः तृतीये मैचदिने समाप्तः अभवत् राष्ट्रिय टेबलटेनिसदलः अपराजितः एव अभवत्, अस्मिन् स्पर्धायां क्रमशः १२ विजयाः प्राप्तवन्तः। लिन् शिडोङ्ग्, जू यिंगबिन् च सीधा शीर्ष १६ मध्ये गतवन्तौ, तदनन्तरं त्रयेषु १/८ अन्तिमपक्षेषु वाङ्ग मन्युः झू युलिंग् इत्यस्य ३-०, सन यिंगशा जिन् नायिंग् इत्यस्य ३-० इति स्कोरेन पराजितवान्, लिआङ्ग जिंगकुन् इत्यनेन ५ क्रीडासु गौट्ज् इत्यस्य ३-२ इति स्कोरेन पराजयः कृतः , निर्णायकक्रीडायां 12-12-2 इति पृष्ठतः पतितः, प्रायः पलटितः।

राष्ट्रिय-टेबल-टेनिस्-क्रीडायाः अन्तिमयोः पुरुष-एकल-प्रथम-परिक्रमयोः मेलनेषु डब्ल्यूटीटी-अल्माटी-क्रीडायां त्रिवारं विजेतृत्वेन अभिषिक्तः लिन् शिडोङ्गः शीघ्रं निर्णयं कृत्वा दुडा-इत्येतत् ३-० इति स्कोरेन स्थगितवान्, कुलम् केवलं ६ अंकाः एव हारितवान् समग्रक्रीडायां । जू यिंगबिन् चीनी ताइपे-देशस्य विश्वविजेता झुआङ्ग ज़ियुआन्-इत्यस्य सामनां कृतवान्, विजेता भवितुं पूर्वं ५ क्रीडाः यावत् कठिनं युद्धं कृतवान्, निर्णायकक्रीडायां ४ अंकैः संकीर्णतया विजयं प्राप्तवान् १६ तमस्य वर्षस्य अग्रिमे दौरे लिन् शिडोङ्ग् इत्यनेन झाङ्ग बेन्झिहे इत्यस्य आव्हानं कृतम्, जू यिंग्बिन् वाङ्ग चुकिन् इत्यनेन सह मिलित्वा राष्ट्रिय टेबलटेनिस् डर्बी इत्यस्य आरम्भं कृतवान् ।

सायंकाले १/८ अन्तिमपक्षे वाङ्ग मन्युः झू युलिंग् इत्यस्य सामनां कृतवान्, यः ४ वर्षाणां अनन्तरं सशक्तं पुनरागमनं कृतवान्, चीनदेशस्य मकाऊ-दलस्य प्रतिनिधित्वं च कृतवान् । अधुना एव ओलम्पिकविजेतृत्वस्य वाङ्ग मन्यु इत्यस्य तुलने दीर्घकालं यावत् क्षेत्रात् दूरं गतः, व्यवस्थितप्रशिक्षणं च नासीत्, तस्य तुलने सा क्रमशः ३ क्रीडाः ५-११, ४-११, इति स्कोरेन पराजिता नासीत् । ६-११।क्रीडायाः अनन्तरं तौ उत्साहेन अन्तरक्रियां कृतवन्तौ, दृश्यं च मार्मिकम् आसीत् । सन यिंगशा महिलानां एकलक्रीडायां द्वितीयं शीर्ष ८ स्थानं धारयति विश्वस्य प्रथमक्रमाङ्कस्य १८ वर्षीयायाः कोरियादेशस्य उदयमानस्य तारकस्य किम ना-यंगस्य सामना सा प्रथमक्रीडायां ११-९ इति स्कोरेन विजयं प्राप्तवती ततः ११-६, ११ इति स्कोरेन विजयं प्राप्तवती -7. क्वार्टर् फाइनल-क्रीडायां प्लेड्-विरुद्धं मिमा इटो-क्रीडायां सा विजयं प्राप्स्यति इति महती सम्भावना अस्ति ।

लिआङ्ग जिंगकुन् सर्वाधिकं रोमाञ्चकारी विजयं प्राप्तवान् तस्य २-० अग्रता सिमोन गौट्ज् इत्यनेन बद्धा अभवत् निर्णायकक्रीडायां सः २-७ इति स्कोरेन पराजितः अभवत्, तस्य जीवनं रेखायां लम्बितम् । अस्मिन् महत्त्वपूर्णे क्षणे विश्वस्य चतुर्थक्रमाङ्कस्य राष्ट्रिय-टेबलटेनिस्-क्रीडकः कठिनं युद्धं कृत्वा अन्ततः १२-१० इति स्कोरेन उत्तीर्णः अभवत्, शीर्ष-८ मध्ये कठिनतया प्राप्तं स्थानं प्राप्तवान्, पुनरागमनं च प्राप्तवान्