समाचारं

मकाऊ-चैम्पियनशिपस्य चतुर्थदिनम् : ६ राष्ट्रिय-टेबल-टेनिस्-क्रीडकाः दृश्यन्ते, लिन् शिडोङ्ग् झाङ्ग-बेन्-विरुद्धं क्रीडति, वाङ्ग-चुकिन् पुनः डर्बी-क्रीडायां क्रीडति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१२ सितम्बर् दिनाङ्के बीजिंगसमये २०२४ तमस्य वर्षस्य डब्ल्यूटीटी मकाऊ-चैम्पियनशिप् चतुर्थ-क्रीडादिने प्रविष्टा, ततः ६ राष्ट्रिय-टेबल-टेनिस्-क्रीडकाः क्वार्टर्-फायनल्-क्रीडायां प्रतिस्पर्धां कर्तुं मञ्चे उपस्थिताः अस्य मेलस्य मुख्यविषयः निःसंदेहं युवा खिलाडी लिन् शिडोङ्गः वर्सेस् हरिमोटो तोमोकाजुः अस्ति, यदा तु पुरुषाणां एकलस्य शीर्षस्थाने स्थितः वाङ्ग चुकिन् जू यिंगबिन् इत्यनेन सह डर्बी-क्रीडायाः आरम्भं करिष्यति महिलानां एकलक्षेत्रे चेन् क्षिङ्गोङ्ग् इत्यस्याः सामना चिपर् लिण्डा बर्ग्स्ट्रॉम् इत्यस्याः सामना अभवत्, यत् अपि कठिनं युद्धम् आसीत् ।

प्रथमपरिक्रमायाः अनन्तरं तृतीयदिने एव राष्ट्रियटेबलटेनिसदलस्य वाङ्ग मन्यु, लिआङ्ग जिंगकुन्, सन यिंग्शा च दृश्यन्ते स्म । स्पर्धायाः आरम्भात् आरभ्य राष्ट्रिय-टेबलटेनिस्-दलेन क्रमशः १२ विजयाः प्राप्ताः, येन स्वस्य समग्रं दृढं बलं दर्शितम् अस्ति । चतुर्थे मैचदिने अन्ये षट् राष्ट्रियटेबलटेनिस्क्रीडकाः क्वार्टर्फाइनल्-क्रीडायां प्रतिस्पर्धां कर्तुं मञ्चे उपस्थिताः, येषु पुरुषाणां एकल-क्रीडकाः वाङ्ग-चुकिन्, लिन् गाओयुआन्, लिन् शिडोङ्ग्, जू यिंगबिन्, महिलानां एकल-क्रीडकाः वाङ्ग यिडी, चेन् क्सिङ्गटङ्ग् च सन्ति

पुरुषाणां एकलस्य १/८ अन्तिमपक्षे शीर्षबीजः वाङ्ग चुकिन् पुनः डर्बी-क्रीडायां क्रीडितः, तस्य सामना युवा खिलाडी जू यिंगबिन्-इत्यस्य सामनां कृतवान् उत्तरः क्रीडायाः पूर्वं अवदत् यत् वाङ्ग-चुकिन्-विरुद्धं कोऽपि दबावः नास्ति, सः केवलं स्वस्य प्रतिद्वन्द्विनः विरुद्धं कठिनं युद्धं कृतवान् मेलस्य केन्द्रबिन्दुः लिन् शिडोङ्ग-झाङ्ग-बेन्झिहे-योः मध्ये अस्ति, तेभ्यः द्वयोः अपि प्रथम-परिक्रमे उत्तम-प्रतिस्पर्धात्मक-स्थितिः दर्शिता, विशेषतः लिन् शिडोङ्ग-इत्यनेन, यः पूर्ण-अग्नि-शक्त्या महतीं प्रगतिम् अकरोत्, यदि सः प्रथम-परिक्रमे स्वस्य उष्ण-स्पर्शं निरन्तरं कर्तुं शक्नोति। तस्य झाङ्ग बेन्झिहे इत्यस्य पराजयस्य अवसरः अस्ति ।

तदतिरिक्तं लिन् गाओयुआन् चीनीय-ताइपे-किशोरस्य गाओ चेङ्गरुई-विरुद्धं क्रीडति यदि सः सफलतया विजयं प्राप्नोति तर्हि सः ओलम्पिक-पुरुष-एकल-उपविजेता मोरेगार्ड्-क्लबस्य क्वार्टर्-फायनल्-क्रीडायां सम्मुखीभवति । पुरुषाणां एकलस्य १/८ अन्तिमपक्षे अनेके फोकस-क्रीडाः सन्ति, यथा एण्टोन् कार्लबर्ग्-इत्यनेन लिन् युनरु, किउ डाङ्ग् विरुद्धम् फाल्के, झाओ डाचेङ्ग् विरुद्धम् फ्रांसिस्का च चुनौतीः दत्ताः सन्ति

महिलानां एकल-१/८ अन्तिम-क्रीडायां चेन्-क्सिङ्गटॉन्ग्-इत्यनेन चिपर-लिण्डा-बर्ग्-स्ट्रॉम्-इत्यस्य सामना कृतः । कठिनं युद्धं अवश्यं भवता सर्वं बहिः गन्तव्यम्। वाङ्ग यिडी ब्रूना ताकाहाशी इत्यस्य सम्मुखीभवति यावत् सा सामान्यरूपेण प्रदर्शनं करोति तावत् वाङ्ग यिडी सुचारुतया उत्तीर्णः भविष्यति इति अपेक्षा अस्ति । महिलानां एकलक्रीडायां मिमा इटो-झू किआन्क्सी-योः मध्ये अन्यः फोकस-क्रीडा अस्ति यदि मिमा इटो विजयं प्राप्नोति तर्हि क्वार्टर्-फाइनल्-क्रीडायां सन यिंगशा-क्रीडायाः सामना करिष्यति । चतुर्थस्य मैचदिवसस्य विशिष्टं समयसूची निम्नलिखितरूपेण (सितम्बर् १२) अस्ति ।

12:30 महिला एकल 1/8 अन्तिम : झेङ्ग यिजिंग vs ओलावन परानंद

१३:०५ पुरुष एकल १/८ अन्तिमपक्षः एण्टोन् काल्बर्ग् vs लिन् युनरु

१३:४० महिला एकल १/८ अन्तिमपक्षः डायज vs मियु किहारा

१४:१५ पुरुष एकल १/८ अन्तिमपक्षः गाओ चेङ्गरुई बनाम लिन् गाओयुआन्

१४:५० महिला एकल १/८ अन्तिमपक्षः चेन् क्सिङ्गटॉन्ग् vs लिण्डा बर्ग्स्ट्रॉम्

१५:२५ पुरुष एकल १/८ अन्तिमपक्षः झाङ्ग बेन्झिहे vs लिन् शिडोङ्ग

१८:३० पुरुष एकल १/८ अन्तिमपक्षः किउ डाङ्ग बनाम फाल्के

१९:०५ महिला एकल १/८ अन्तिमपक्षः झू किआन्क्सी vs मिमा इटो

१९:४० पुरुष एकल १/८ अन्तिमपक्षः वाङ्ग चुकिन् vs जू यिंगबिन्

२०:१५ महिला एकल १/८ अन्तिमपक्षः ब्रूना ताकाहाशी vs वाङ्ग यिडी

२०:५० पुरुष एकल १/८ अन्तिमपक्षः झाओ डाचेङ्ग vs फ्रांसिस्का