समाचारं

वर्षस्य प्रथमार्धस्य मसाला उद्योगस्य प्रतिवेदनपत्रम् : द्वयोः कम्पनीयोः राजस्वं १० अरब युआन् अधिकं भवति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाङ्गशातः संवाददाता लुओ याकी इत्यनेन सूचना दत्ता
प्रतिदिनं वयं यस्मिन् भोजने आनन्दं प्राप्नुमः तस्मिन् मसालानां महत्त्वपूर्णा भूमिका भवति ।
अधुना एव ए-शेयर-मसालेन सूचीकृतानां कम्पनीनां २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं पूर्णतया प्रकटितम् अस्ति । कः कम्पनी धनं आकर्षयितुं राजा, का कम्पनी सर्वाधिकं लाभप्रदः, उद्योगस्य विकासप्रवृत्तयः काः सन्ति?
अनेककम्पनीनां सोयासॉसव्यापारः निरन्तरं वर्धितः अस्ति
राजस्व-परिमाणस्य दृष्ट्या १० अरब-अधिक-परिमाणस्य द्वौ कम्पनीौ स्तः, यथा हैती-स्वाद-उद्योगः, मेइहुआ जैव-प्रौद्योगिकी च
वर्षस्य प्रथमार्धे हैती-स्वाद-उद्योगेन 14.156 अरब युआन-परिचालन-आयः प्राप्तः, मूल-कम्पनीयाः कारणीभूतः शुद्धलाभः च 3.453 अरब-युआन्-रूप्यकाणां कृते प्राप्तः राजस्वः, मूल-कम्पनीयाः कारणं शुद्धलाभः च क्रमशः 9.18%, 11.52% च वर्ष-वृद्धः अभवत् on-year इति । मेइहुआ बायोटेक् इत्यनेन कुलसञ्चालनआयः १२.६४३ अरब युआन्, वर्षे वर्षे ६.९६% न्यूनता, मूलकम्पनीयाः कारणीयः शुद्धलाभः १.४७४ अरब युआन् च प्राप्तः, यत् वर्षे वर्षे ७.५१% वृद्धिः अभवत्
शुद्धलाभस्य दृष्ट्या केवलं हैती-स्वाद-उद्योगः, मेइहुआ जैव-प्रौद्योगिकी च १ अरब-युआन्-अधिकं शुद्धलाभं प्राप्नोति । तदतिरिक्तं एन्जेल् यीस्ट्, झोङ्गजु हाई-टेक, किआन्हे फ्लेवर इण्डस्ट्री, तियानवेई फूड्, फुलिंग् मस्टर्ड् इत्येतयोः शुद्धलाभः क्रमशः ६९१ मिलियन युआन्, ३५ कोटि युआन्, २५१ मिलियन युआन्, २४७ मिलियन युआन्, ४४८ मिलियन युआन् च प्राप्तः
"शून्यसंयोजकानाम्" लोकप्रियतायाः कारणात्, qianhe flavor industry इत्यनेन अस्मिन् वर्षे प्रथमार्धे प्रायः 1.589 अरब युआन् इत्यस्य परिचालन-आयः प्राप्तः, यत् वर्षे वर्षे 3.78% वृद्धिः अभवत्, सूचीकृतकम्पनीनां भागधारकाणां कृते शुद्धलाभः आसीत् प्रायः २५१ मिलियन युआन्, वर्षे वर्षे २.३८% न्यूनता, राजस्वस्य कोऽपि वृद्धिः नास्ति ।
एसटी जियाजिया इत्यनेन वर्षस्य प्रथमार्धे कुलसञ्चालनआयः ७८९ मिलियन युआन्, वर्षे वर्षे ७.६५% न्यूनता, शुद्धलाभः -२९.१६२१ मिलियन युआन्, वर्षे वर्षे ८४८.८४% न्यूनता च प्राप्ता जियाजिया फूड् इत्यनेन उक्तं यत् कार्यप्रदर्शने अस्य परिवर्तनस्य मुख्यकारणानि एमएसजी तथा वनस्पतितैलस्य राजस्वस्य न्यूनता, उद्योगप्रतिस्पर्धायाः प्रतिक्रियारूपेण विज्ञापनविपणनव्ययस्य वृद्धिः, इन्वेण्ट्री-क्षति-प्रावधानं च अस्ति
विशिष्टोत्पादानाम् दृष्ट्या पारम्परिकमसालेन अस्मिन् वर्षे प्रथमार्धे बहवः कम्पनयः निरन्तरं वृद्धिं प्राप्तवन्तः । वित्तीयप्रतिवेदनस्य आँकडानि दर्शयन्ति यत् वर्षस्य प्रथमार्धे हैती-स्वाद-उद्योगस्य मुख्य-सोया-चटनी-उत्पादानाम् राजस्वं ७.२६४ अरब-युआन्-रूप्यकाणां प्राप्तम्, यत् वर्षे वर्षे ६.८५% वृद्धिः अभवत्; युआन्, वर्षे वर्षे ३.५% वृद्धिः १ अरब युआन् विक्रयराजस्वं प्राप्तवान्, वर्षे वर्षे ३.५% वृद्धिः राजस्वं ४६० मिलियन युआन् आसीत्, वर्षे वर्षे ११.६३ वृद्धिः % । परन्तु zhongju high-tech इत्यस्य सोया सॉसस्य प्रदर्शने किञ्चित् न्यूनता अभवत्, यत्र १.५५७ अरब युआन् राजस्वं प्राप्तम्, यत् वर्षे वर्षे ३.७१% न्यूनता अभवत् ।
एमएसजी उत्पादानाम् दृष्ट्या मेइहुआ बायोटेक् इत्यस्य सामना एमएसजी मार्केट् मूल्येषु न्यूनतायाः चुनौती अस्ति -वर्षे राजस्वस्य १३.९१% न्यूनता;
यौगिक मसालानां क्षेत्रे यौगिक मसालानां अनुसन्धानं, विकासं, उत्पादनं, विक्रयं च केन्द्रीकृत्य स्थापितं तियानवेई फूड्स् इत्यनेन वर्षस्य प्रथमार्धे, वर्षे वर्षे, हॉट् पोट् आधाराणां कृते ४९१ मिलियन युआन् राजस्वं प्राप्तम् । वर्षे १०.१५% न्यूनता चीनदेशस्य यौगिकमसालानां राजस्वं ८८७ मिलियन युआन् प्राप्तम्, यत् वर्षे वर्षे १०.१५% न्यूनता अभवत् ।
केचन कम्पनयः सीमां लङ्घ्य नूतनानि उष्णस्थानानि निर्मान्ति
इदमपि ज्ञातव्यं यत् केचन मसालाकम्पनयः नूतनानि उपभोगस्य उष्णस्थानानि निर्मातुं प्रयत्नरूपेण सीमापारं सहकार्यं प्रारब्धवन्तः।
यथा, जुलैमासे हैती-स्वाद-उद्योगेन "हैती-शुद्धम्" इति शीशी-युक्तं पेयजलं प्रारब्धम् । सार्वजनिकप्रतिवेदनानि दर्शयन्ति यत् हैती-चुन्-नगरस्य सम्प्रति बृहत्-परिमाणेन बाह्य-विक्रयः नास्ति, तथा च केवलं हैती-स्वाद-उद्योग-प्रदर्शन-भवने लघुक्षेत्रे एव विक्रयति
अस्मिन् वर्षे एप्रिलमासे हैती-स्वाद-उद्योगेन आधिकारिकतया "हैती-सोया-सॉस् मोची-आइसक्रीम" तथा "हैती-देशस्य एप्पल्-साइडर-विनेगर-स्लश" इति द्वयोः आइस-उत्पादयोः प्रक्षेपणस्य घोषणा कृता, तथा च उक्तं यत् गतवर्षे तत्क्षणमेव हिट् अभवत् इति क्लासिक-सोया-सॉस्-आइसक्रीम-इत्येतत् पुनः पुनः आगच्छति।
तदतिरिक्तं पेयविपण्ये स्वस्य उत्पादपङ्क्तिं अधिकं विस्तारयितुं हैतीयन् "निम्बूचायपेयम्" "धान्य-अखरोटपेयम्" च प्रारब्धवान् ।
हैती-स्वाद-उद्योगस्य अतिरिक्तं फुलिंग्-सर्षपः अपि सीमापारं नित्यं गमनम् करोति । अस्मिन् वर्षे अगस्तमासे फुलिंग्-सर्षपः एकया बेकिंग-कम्पनीयाः सह मिलित्वा फुलिंग्-सर्षपं चन्द्रक-पूरणेषु एकीकृत्य कार्यं कृतवान्, तथा च संयुक्तरूपेण अचार-चन्द्रमाकं द्वौ स्वादौ प्रक्षेपितवान्: लवणयुक्तौ मधुरौ च अस्मिन् वर्षे आरम्भे फुलिंग् अचारयुक्तसर्षपः अपि किन्युन् ओल्ड लेडी तान तान नूडल्स् तथा हुला नूडल हाउस इत्यादिभिः अनेकैः चोङ्गकिङ्ग्-लघु-नूडल-कम्पनीभिः सह मिलित्वा अचार-सर्षपस्य विकासं कृतवान्, यत् चोङ्गकिङ्ग्-लघु-नूडल्स्-इत्यस्य विशेषः मसाला अस्ति पूर्वं फुलिंग् अचारसर्षपः संयुक्तरूपेण बिलिबिली इत्यनेन सह गुलाबीपैक्ड् अचारसर्षपं प्रक्षेपितवान् आसीत्, येन "इलेक्ट्रॉनिक अचारसर्षपः" वास्तविकतां प्राप्तवान् तथा च भोजनमेजस्य उपरि
प्रतिवेदन/प्रतिक्रिया