समाचारं

चीनस्य शीर्ष ५०० कम्पनीनां सूची प्रकाशिता अस्ति! प्रथमं पञ्च ऊर्जाबिन्दवः पश्यामः

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

११ सितम्बर् दिनाङ्के २०२४ तमे वर्षे चीनस्य शीर्ष ५०० उद्यमानाम् शिखरसम्मेलने चीन उद्यमसङ्घः चीन उद्यमिनः संघः च "शीर्ष ५०० चीनी उद्यमाः" इति सूचीं क्रमशः २३ तमे वारं जनसामान्यं प्रति प्रकाशितवन्तः अनेकाः ऊर्जाकम्पनयः अस्मिन् सूचौ दृश्यन्ते, येषु एते पञ्च ऊर्जा-विशेषताः सन्ति ।

मुख्यविषयाणि

1. स्टेट् ग्रिड्, पेट्रोचाइना, सिनोपेक् च शीर्षत्रयेषु स्थानं निरन्तरं धारयन्ति, यत्र गतवर्षस्य समानं स्थानं स्टेट् ग्रिड् इत्यस्य परिचालन-आयः वर्धितः अस्ति ।

2. चीनराष्ट्रीयऊर्जासमूहः, चीनहुआनेङ्गः, राज्यविद्युत्निवेशनिगमः, चीनहुआडियान् च शीर्षशतेषु प्रविष्टाः।

3. स्थानीयराज्यस्वामित्वयुक्तः उद्यमः इति नाम्ना शाण्डोङ्ग ऊर्जासमूहः 23 तमे स्थाने अस्ति, तस्य परिचालन-आयः स्थानीय-ऊर्जा-उद्यमेषु दूरं अग्रे अस्ति ।

4. निजी उद्यमरूपेण catl इत्यस्य क्रमाङ्कनं गतवर्षे 85 तः अस्मिन् वर्षे 67 स्थानं यावत् वर्धितम्, तस्य परिचालन-आयः 328,593.98 मिलियन युआन् तः 400,917.04 मिलियन युआन् यावत् वर्धितः।

5. चीनराष्ट्रीयपरमाणुनिगमः अस्मिन् वर्षे शीर्षशतसूचौ नवीनतया प्रविष्टः अस्ति, यः 96 तमे स्थाने अस्ति।

सूची

पूर्णसूची

(चार्टस्रोतः : आर्थिकदैनिकस्य आधिकारिकः वेइबो)

प्रतिलिपिकारः यू टोङ्गटोंग

डिजाइन: गुआन ज़िकिंग

प्रतिवेदन/प्रतिक्रिया