समाचारं

११ जनाः १० जनान् पादं पातयन्ति स्म, परिणामः १:२ आसीत्, राष्ट्रियपदकक्रीडादलः पुनः पराजितः

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० सितम्बर् दिनाङ्के २०:०० वादने २०२६ विश्वकप-क्वालिफायर-क्रीडायाः एशिया-क्षेत्रस्य तृतीयचरणस्य समूह-ग-समूहस्य द्वितीय-परिक्रमे चीन-पुरुष-फुटबॉल-दलः स्वगृहे डालियान्-बैराकुडा-बे-फुटबॉल-क्रीडाङ्गणे सऊदी-अरब-विरुद्धं क्रीडितवान्
१४ तमे मिनिट् मध्ये चीनीयदलस्य खिलाडी जियाङ्ग शेङ्गलोङ्गः शिरः कृत्वा सऊदी अरबस्य दलस्य खिलाडी अली रजामी स्वगोलं कृतवान् चीनीयपुरुषपदकक्रीडादलस्य अग्रता १-० अभवत्।
१९ तमे मिनिट् मध्ये वीएआर-पुष्ट्यानन्तरं सऊदी अरब-दलस्य खिलाडी मोहम्मद-कानो-इत्यस्य रेफरी-द्वारा रक्त-कार्ड्-द्वारा प्रेषणं कृतम् ।
३९ तमे मिनिट् मध्ये सऊदी अरबस्य खिलाडी हसन कादीशः गोलं कृतवान्, ततः स्कोरः १-१ अभवत् ।
५४ तमे मिनिट् मध्ये चीनीयदलस्य खिलाडी वाङ्ग शाङ्गयुआन् गोलं कृतवान् यत् आफ्साइड् इति निर्णीतम् ।
९० तमे मिनिट् मध्ये हसनकादीशः द्वितीयं गोलं कृतवान् । अन्ते राष्ट्रियदलं सऊदी अरबदेशेन सह १-२ इति स्कोरेन पराजितम् ।
अधिकानि वार्तानि
zhejiang ऑनलाइन वीडियो खाता अनुसरण करें
सर्वे ध्यानं ददति
बीजिंग होटेल् इत्यनेन एतत् प्राथमिकविद्यालयस्य छात्रं निःशुल्कं स्थातुं आमन्त्रयितुं निर्णयः कृतः!
अनेकानि स्थानानि स्पष्टीकृत्य १५ निमेषपर्यन्तं विस्तारितानि सन्ति! नेटिजनः समर्थनम्
प्रतिवेदन/प्रतिक्रिया