समाचारं

गृहे स्वागतम् ! गुइझोउ-क्रीडकाः पेरिस्-पैरालिम्पिक-क्रीडायाः सम्मानेन सह पुनरागच्छन्ति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

११ सितम्बर् दिनाङ्के अपराह्णे पेरिस-पैरालिम्पिक-क्रीडायां ८ स्वर्ण-७ रजत-३ कांस्यपदकानि प्राप्तवन्तः गुइझोउ-क्रीडकाः प्रशिक्षकाः च विमानेन गुइयाङ्ग-नगरम् आगतवन्तः , सर्वेषु स्तरेषु विकलाङ्गसङ्घस्य प्रतिनिधिभिः विविधव्यावसायिकसङ्घैः च विमानस्थानके स्वागतकार्यक्रमः आयोजितः यत् तेषां गृहं प्रत्यागत्य महता सम्मानेन स्वागतं कृतम्।
सद्यः समाप्ते पेरिस् पैरालिम्पिकक्रीडायां गुइझोउ-नगरस्य १० क्रीडकाः तैरणम्, बैडमिण्टन्, शूटिंग् च इति त्रयः क्रीडासु कुलम् २९ स्पर्धासु भागं गृहीतवन्तः स्वस्य दृढतया इच्छाशक्तिः, युद्धभावना, उत्तमतकनीकीस्तरं च कृत्वा ते कुलम् ८ स्वर्णपदकानि, ७ रजतपदकानि, ३ कांस्यपदकानि च प्राप्तवन्तः, त्रीणि विश्वविक्रमाः भङ्ग्य पैरालिम्पिक-अभिलेखं स्थापितवन्तः, चतुर्थं, त्रीणि पञ्चमानि च एकं षष्ठं ।
ज्ञातव्यं यत् चीनीयक्रीडाप्रतिनिधिमण्डले गुइझोउ-क्रीडकानां स्वर्णपदकानां संख्या ८.५% आसीत्, सर्वेषु प्रान्तेषु (नगरपालिकासु स्वायत्तप्रदेशेषु च कुलपदकसङ्ख्या ११.८% अस्ति ) देशे सर्वत्र स्वर्णपदकानां संख्या ८ तमे स्थाने, पदकसङ्ख्या ७ क्रमाङ्के च ।
तेषु याङ्ग हाङ्गः तैरणस्पर्धायां उत्कृष्टं प्रदर्शनं कृतवान् सः न केवलं त्रीणि स्वर्णपदकानि प्राप्तवान्, अपितु नूतनानि विश्वविक्रमाः, प्रतियोगितायाः अभिलेखाः च निर्मितवान्, येन स्वस्य दिग्गजभावनायाः पूर्णं प्रदर्शनं कृतम् कै लिवेन् महिलानां १०० मीटर् बैकस्ट्रोक् एस११ स्पर्धायां स्वस्य उपाधिं सफलतया रक्षति स्म, तस्याः धैर्यं च मार्मिकम् आसीत् । पैरालिम्पिक-क्रीडायां पदार्पणं कृतवान् नवयुवकः हे शेङ्गगाओ एकस्मिन् एव समये स्वर्णपदकद्वयं रजतपदकद्वयं च प्राप्तवान्, द्विवारं च विश्वविक्रमं भङ्गं कृतवान्, येन गुइझोउ-नगरस्य विकलाङ्गक्रीडकानां असीमितक्षमता प्रदर्शिता तदतिरिक्तं चेङ्ग हेफाङ्ग्, याङ्ग किउक्सिया च बैडमिण्टन-क्रीडायां स्वस्य उपाधिं सफलतया रक्षितवन्तौ, येन गुइझोउ-नगरे नूतनं वैभवं योजितम् ।
अन्ये क्रीडकाः यथा याङ्ग गुआङ्गलोङ्ग, लियू डाओमिन्, वु होङ्गलियाङ्ग, लुओ जिन्बियाओ, लू क्षियाओलोङ्ग इत्यादयः अपि स्वस्वस्पर्धासु उत्तमं परिणामं प्राप्तवन्तः । यद्यपि केचन उच्चतममञ्चे स्थातुं असफलाः अभवन् तथापि तेषु प्रत्येकं सर्वं बहिः गत्वा गुइझोउ विकलाङ्गक्रीडकानां दृढयुद्धशैलीं दर्शितवान् तेषां नामानि अपि स्मर्तव्यानि सन्ति।
विकलाङ्गजनानाम् कृते क्रीडा विकलाङ्गानाम् कारणस्य महत्त्वपूर्णः भागः सामाजिकसभ्यतायाः प्रगतेः च महत्त्वपूर्णः प्रतीकः अस्ति । अन्तिमेषु वर्षेषु अस्माकं प्रान्ते विकलाङ्गानाम् कृते क्रीडाकार्यं महत् महत्त्वं दत्तवान्, निवेशं निरन्तरं वर्धयति, आधारभूतसंरचनासुधारं करोति, सेवास्तरं सुधारयति, विकलाङ्गक्रीडकानां कृते उत्तमप्रशिक्षणस्थितीनां, प्रतियोगितावातावरणं च निर्मातुं प्रयतते च। तस्मिन् एव काले वयं विकलाङ्गजनानाम् कृते क्रीडायाः गहनं एकीकरणं सर्वेषां कृते योग्यतां च सक्रियरूपेण प्रवर्धयिष्यामः, विकलाङ्गजनानाम् कृते व्यापकं सामूहिकक्रीडाक्रियाकलापं करिष्यामः, तथा च येषां जनानां शारीरिक-मानसिक-स्वास्थ्यं सर्वतोमुखी-विकासं च प्रवर्धयिष्यामः | विकलांगता।
"अस्मिन् समये प्राप्ताः उपलब्धयः सम्मानाः च सर्वेषु स्तरेषु सर्वेषु वर्गेषु च विभागानां परिचर्यायाः, प्रेमस्य, पूर्णसमर्थनस्य च परिणामः अस्ति। ते विकलाङ्गक्रीडकानां युद्धं कर्तुं, प्रथमस्य कृते प्रयत्नस्य, स्वं अतिक्रमितुं च साहसस्य परिणामः अस्ति .प्रशिक्षकाणां विकलाङ्गकार्यकर्तृणां च परिश्रमस्य परिणामः अपि अस्ति," इति गुइझोउ प्रान्तीयविकलाङ्गसङ्घस्य दलसचिवः अध्यक्षश्च फाङ्ग शेङ्गः अवदत्। भविष्ये विकलाङ्गजनाः ' प्रान्ते सर्वेषु स्तरेषु महासंघाः पूर्वसफलप्रथानां अनुभवानां च सावधानीपूर्वकं सारांशं दास्यन्ति, विकलाङ्गानाम् कृते क्रीडासेवाव्यवस्थायां निरन्तरं सुधारं करिष्यन्ति, तथा च विकलाङ्गानाम् कृते क्रीडासेवाव्यवस्थायां प्रभावीरूपेण सुधारं करिष्यन्ति, वैज्ञानिकरूपेण विद्यमानप्रतिभानां प्रबन्धनं प्रशिक्षणं च, विकलाङ्गजनानाम् क्रीडाप्रतियोगितायाः स्तरं व्यापकरूपेण सुधारयितुम्, तेषां प्रयत्नाः निरन्तरं कर्तुं, नूतनानि उपलब्धयः कर्तुं, अग्रिमे स्पर्धायां अधिकं परिणामं प्राप्तुं च प्रयतन्ते, देशे गौरवम् आनयन्ति, गुइझोउ-नगरे वर्णं योजयन्ति च।
पाठ/गुइझोउ दैनिक आकाश नेत्रसमाचारस्य संवाददाता luo liangliang
चित्र/गुइझोउ दैनिक तियानन न्यूज रिपोर्टर वू वेई
सम्पादक/वी कियान
द्वितीय दृष्टान्त/ली बिंग
तृतीयः परीक्षणः/ली यिंग
प्रतिवेदन/प्रतिक्रिया