समाचारं

१७ तमे ग्रीष्मकालीनपैरालिम्पिकक्रीडायां फुजिया-देशस्य क्रीडकाः विजयी विजयं प्राप्तवन्तः!

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उत्सुकप्रतीक्षायां प्रतीक्षायां च
११ सेप्टेम्बर् दिनाङ्के प्रायः ११:४० वादने
एयर चाइना विमान ca1505
धीरे धीरे फुझोउ चाङ्गले अन्तर्राष्ट्रीयविमानस्थानके अवतरन्
१७ तमे ग्रीष्मकालीनपैरालिम्पिकक्रीडायां फुजियान्-नगरस्य क्रीडकाः प्रशिक्षकाः च
समर्थन कर्मचारी तथा कर्मचारी
१५ जनानां समूहस्य गौरवपूर्णं पुनरागमनं प्रतीक्षमाणः
प्रान्तीय दिव्यांगजनसङ्घस्य तथा प्रान्तीयविकलाङ्गक्रीडाप्रबन्धनकेन्द्रस्य कार्यकर्तारः कर्मचारिणः च
फुझौ अन्ध विद्यालय, फुझौ सीमाशुल्क, चांगले हवाई अड्डा स्वयंसेवक, आदि।
विमानस्थानके पूर्वमेव प्रतीक्षमाणः
सर्वे पुष्पाणि धारयन्ति
वातावरणम् उष्णम् आसीत्
अद्य
चीनस्य अन्धपाददलस्य "पुराणमित्राः" झाङ्ग गुआङ्गमिन्, वाङ्ग लिली च
त्रिवारं पैरालिम्पिकविजेता हौ बिन्
चीनदेशस्य अन्धफुटबॉलदलस्य पूर्वः कप्तानः वाङ्ग याफेङ्गः
पेरिस् पैरालिम्पिकविजेता ली फेङ्गमेइ इत्यस्य प्रेमी लुओ गुआङ्ग्लियाङ्ग्
अस्माकं प्रान्तस्य च विकलाङ्गबैडमिण्टनदलस्य सर्वे सङ्गणकसहचराः
भवन्तं अभिवादयितुं विशेषतया विमानस्थानकं प्रति आगतः
हस्तप्रहारः आलिंगनः च
दीर्घविरहस्य अनन्तरं परस्परं दर्शनस्य आनन्दः चिन्ता च
पेरिस् पैरालिम्पिकक्रीडायां
अस्माकं प्रान्तस्य ९ क्रीडकाः चीनदेशस्य पक्षतः स्पर्धां कृतवन्तः
ते चीनीयप्रतिनिधिमण्डले योजितवन्तः२ सुवर्णं १ रजतं च
१ चतुर्थं २ पञ्चमं १ षष्ठं चउत्तमं परिणामः
फुजियानस्य भावनां दर्शयन्
फुजियानस्य बलं योगदानं दत्तवान्
समूहपदे ली फेङ्गमेइ
वीरतया युद्धं कर्तुं समर्थः, लचीलापनपूर्णः, स्पष्टचित्तः च
इन्डोनेशिया-संयोजनं पेरु-क्रीडकान् च पराजितवान्
उपरि गन्तुं भवतः मार्गं कार्यं कुर्वन्तु
अन्तिमलाभः
बैडमिण्टन-महिला-एकल-स्तरः sh6, मिश्रित-युगल-स्तरः sh6 च
२ स्वर्णपदकानि
उच्चतममञ्चे स्थित्वा
सादर हुआंग हाओजाई
ट्रैक एण्ड् फील्ड् पुरुषाणां दीर्घकूद t38 अन्तिमपक्षः
६.५० मीटर् समयेन द्वितीयस्थानं प्राप्तवान्
प्रथमस्थानस्य परिणामात् केवलं २ सेन्टिमीटर् पृष्ठतः
चीन अन्ध पाद
यद्यपि सेमीफाइनल्-पर्यन्तं गन्तुं न शक्नुवन् इति अहं खेदं अनुभवामि
परन्तु समूहपदे ते श्रेष्ठेन ब्राजील-दलेन सह सममूल्यतां प्राप्तवन्तः ।
तथा च योग्यतायां मोरक्कोदेशस्य दलस्य "प्रतिशोधः"
पञ्चमस्थानं प्राप्तवान्
फुजियान् ब्लाण्ड् फुट् इत्यनेन चयनितानां क्रीडकानां मध्ये अन्तर्भवति
यु युझुओ, झोङ्ग लिआङ्ग, जू हुआचु च
जू हुआचुः सर्वाणि ४ क्रीडाः गोलकीपररूपेण क्रीडितवान्
झोङ्ग लिआङ्गः प्रत्येकं क्रीडां क्रीडति स्म
यु युझुओ एकः दिग्गजः क्रीडकः इति रूपेण
बहु क्रीडासमयः नास्ति चेदपि
परन्तु तस्य यथायोग्यं भूमिकां निर्वहति स्म
"post-90s" ये ताओ अत्र अस्ति
ट्रैक एण्ड् फील्ड् पुरुषाणां दीर्घकूद t11 अन्तिमपक्षः
६.२९ मीटर् स्कोरेन सह
चतुर्थं स्थानं प्राप्तवान्
......
ते स्वमातृभूमिं प्रति गौरवं प्राप्तवन्तः
फूजी-जनानाम् गौरवम् अपि अभवत्
यदा ते टर्मिनलात् बहिः गतवन्तः
पुष्पैः तालीभिः च अभिनन्दिताः
गृहे स्वागतम् !
भवतः कृते एतावत् गर्वः!
प्रतिवेदन/प्रतिक्रिया