समाचारं

११ जनाः १० जनान् पादप्रहारं कृतवन्तः, तथापि राष्ट्रियपदकक्रीडादलः हारितवान्! "रिफण्ड् ब्रदर": उच्चटिकटमूल्यानि, परन्तु ४८,००० तः अधिकाः प्रशंसकाः आगताः

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० सेप्टेम्बर् दिनाङ्के सायं २०२६ तमस्य वर्षस्य विश्वकप-क्वालिफायर-क्रीडायाः द्वितीय-परिक्रमे एशिया-देशस्य शीर्ष-१८ मध्ये चीनीय-पुरुष-फुटबॉल-दलेन गृहे पूर्वमेव १-० अग्रता प्राप्ता, एकेन अपि खिलाडिना सह "स्वप्न-प्रारम्भः" अभवत् सऊदी अरब-देशेन २-१ इति स्कोरेन पराजिताः । १८-परिक्रमे क्रमशः द्वयोः हानियोः अनन्तरं राष्ट्रिय-फुटबॉल-दलः ० अंकैः समूहस्य अधः स्थानं प्राप्तवान्, राष्ट्रिय-फुटबॉल-प्रशिक्षकः इवान्कोविच् अपि आत्मविश्वासस्य संकटे पतितः

स्रोतः - सिन्हुआ न्यूज एजेन्सी

अस्मिन् क्रीडने चीनदलेन १४ तमे मिनिट् मध्ये गोलस्य अग्रता प्राप्ता । फर्नाण्डो कोणपदं गृहीतवान् तथा च जियाङ्ग शेङ्गलोङ्गस्य शिरःप्रहारेन सऊदीदलस्य स्वगोलं कृत्वा चीनीयदलस्य १-० अग्रता अभवत् । पञ्चनिमेषेभ्यः अनन्तरं सऊदी-क्रीडकः कानो-इत्यनेन जियांग्-शेङ्गलोङ्ग-इत्यस्य हिंसकरूपेण फाउलः कृतः, ततः परं रेफरी प्रत्यक्षतया रक्तपत्रं दत्त्वा प्रेषितवान् । तदनन्तरं क्रीडायां ११ क्रीडकानां चीनीयदलस्य १० क्रीडकानां सऊदीदलस्य सामना अभवत् ।

एकेन अपि खिलाडिना सह चीनीयदलेन ७० निमेषपर्यन्तं कोणपदकेषु द्विवारं कन्दुकं स्वीकृतम्, मुख्यप्रशिक्षकस्य इवान्कोविचस्य सामरिकव्यवस्था, असमयप्रतिस्थापनं च नेटिजनानाम् मध्ये संशयं जनयति स्म

क्रीडायाः अनन्तरं डालियान् बैराकुडा बे-क्रीडाङ्गणे क्रीडां पश्यन्तः दशसहस्राणि चीनीय-पदक-प्रेमिणः एकस्मिन् स्वरेण उद्घोषयन्ति स्म यत् - "इवान् निष्कासितः अस्ति!"

स्रोतः : weibo स्क्रीनशॉट्

११ सितम्बर् दिनाङ्के "रिफण्ड् ब्रदर" इत्यस्य प्रशंसकः हे शेङ्गः सामाजिकमाध्यमेषु एकं भिडियो स्थापितवान् यत्, "एषा भावना या भवन्तं आशां ददाति, निराशां च जनयति, सा वास्तवतः मृत्युतः अपि दुष्टा अस्ति। अहं न जानामि यत् अन्यत् किं अवशिष्टम् अस्ति इवान् कृते।" चीनीयपदकक्रीडादलस्य कियत् समयः अस्ति?”

तदतिरिक्तं सः इदमपि उल्लेखितवान् यत् - "क्रीडायाः पूर्वं मया चिन्तितम् आसीत् यत् उच्चटिकटमूल्यानि बहवः प्रशंसकाः विमुखाः भवेयुः, परन्तु मया अपेक्षितं नासीत् यत् अद्यापि ४८,००० तः अधिकाः प्रशंसकाः दृश्यं प्रति आगच्छन्ति" इति

स्रोतः : जिमु न्यूजः ग्लोबल नेटवर्क्, दलानाम् खाताभ्यः, पूर्वप्रतिवेदनेभ्यः च संकलितः

प्रतिवेदन/प्रतिक्रिया