समाचारं

वाङ्ग यी इत्यनेन ब्रिक्स्-देशेभ्यः सुरक्षा-धमकीनां निवारणाय एकत्र कार्यं कर्तुं चत्वारि प्रस्तावाः प्रस्ताविताः

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [विदेशमन्त्रालयस्य जालपुटात्] पुनः प्रदर्शितः अस्ति;
२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ११ दिनाङ्के सेण्ट्-पीटर्स्बर्ग्-नगरे सुरक्षाकार्याणां विषये १४ तमे ब्रिक्स-उच्चप्रतिनिधि-समागमे सीपीसी-केन्द्रीय-समितेः राजनैतिक-ब्यूरो-सदस्यः, सीपीसी-केन्द्रीय-समितेः विदेश-कार्यालयस्य निदेशकः च वाङ्ग यी-इत्यनेन भागः गृहीतः वर्तमानसुरक्षाधमकीनां निवारणं कथं करणीयम् इति विषये सभायां गहनचर्चा अभवत्।
वाङ्ग यी इत्यनेन उक्तं यत् ब्रिक्सदेशाः अन्तर्राष्ट्रीयमञ्चे महत्त्वपूर्णं सकारात्मकं, प्रगतिशीलं, रचनात्मकं च शक्तिः सन्ति। वर्तमानसुरक्षाचुनौत्यस्य सामना कुर्वन् ब्रिक्स-सङ्घटनेन दीर्घकालीनदृष्टेः उपयोगः करणीयः, अधिकं मुक्तं मनः दर्शयितव्यं, सुरक्षाधमकीनां संयुक्तरूपेण प्रतिक्रियां दातुं, सुरक्षादुविधानां समाधानार्थं, अशांत-अन्तर्राष्ट्रीय-स्थितौ सकारात्मक-ऊर्जायाः प्रविष्टुं, निर्माणे च योगदानं दातुं निकटतया सहकार्यं कर्तव्यम् | स्थायी शान्तिः सार्वभौमिकशान्तिः च सुरक्षिते विश्वे नवीनं योगदानं कुर्वन्तु। चीनदेशः चतुर्बिन्दुपरिकल्पनानि अग्रे स्थापयति।
प्रथमं वयं शान्तिपूर्णसहजीवनस्य अभ्यासकारिणः भवितुमर्हन्ति। अस्मिन् वर्षे शान्तिपूर्णसहजीवनस्य पञ्चसिद्धान्तानां प्रचारस्य ७० वर्षाणि पूर्णानि सन्ति । ब्रिक्स-सङ्घः शान्तिपूर्ण-सह-अस्तित्वस्य अभ्यासे, एकतायाः, सहकार्यस्य च सुदृढीकरणे, स्वातन्त्र्यस्य, आत्मनिर्भरतायाः च आश्रये, मानवजातेः साझीकृत-भविष्यस्य समुदायस्य निर्माणे अग्रणीः भवितुम् अर्हति |. समग्रराष्ट्रीयसुरक्षासंकल्पनायाः पालनम्, राजनैतिक-आर्थिक-सांस्कृतिक-सामाजिक-आदिक्षेत्रेषु सुरक्षां व्यवस्थितरूपेण प्रवर्धयन्तु, राष्ट्रियसुरक्षारक्षणे उपक्रमं दृढतया गृह्णन्तु, अस्माकं जनाः यथार्थतया सुरक्षां प्राप्नुवन्ति इति सुनिश्चितं कुर्वन्तु |.
द्वितीयं, अस्माभिः बहुपक्षीयतायाः निर्माता भवितुमर्हति। सत्या बहुपक्षीयतायाः मार्गदर्शनेन वयं संयुक्तराष्ट्रसङ्घस्य चार्टर्-प्रयोजनानां सिद्धान्तानां च पालनम्, साधारणं, व्यापकं, सहकारीं, स्थायि-सुरक्षा-अवधारणां च अभ्यासं कुर्मः, सम्मुखीकरणस्य अपेक्षया संवादस्य, गठबन्धनस्य अपेक्षया साझेदारी-सम्बन्धस्य, शून्यस्य अपेक्षया विजय-विजयस्य च वकालतम् कुर्मः | -योग। अस्माभिः संयुक्तराष्ट्रसङ्घस्य भविष्यशिखरसम्मेलनस्य आह्वानं संयुक्तराष्ट्रसङ्घस्य मूलतः सह अन्तर्राष्ट्रीयव्यवस्थायाः संयुक्तरूपेण रक्षणस्य अवसररूपेण ग्रहीतव्यः तथा च अन्तर्राष्ट्रीयसुरक्षाकार्येषु अधिकभूमिकां निर्वहणे संयुक्तराष्ट्रसङ्घस्य समर्थनं कर्तव्यम् |. अपवादवादं द्विमानकं च परित्यजन्तु, संयुक्तराष्ट्रसङ्घस्य अधिकारं क्षीणं कुर्वन्ति, सुरक्षापरिषदः संकल्पानां बाध्यकारीबलं च नकारयन्ति इति यत्किमपि वचनं कर्म च दृढतया प्रतिरोधयन्तु।
तृतीयम्, अस्माभिः राजनैतिकनिपटनस्य प्रवर्तकाः भवितुमर्हन्ति। अस्माभिः उष्णस्थानप्रकरणानाम् राजनैतिकनिपटनस्य दृढतया प्रचारः करणीयः, सुरक्षायाः अविभाज्यतायाः आग्रहः करणीयः, परस्परं वैधचिन्तानां सम्मानः करणीयः, संवादे मतभेदं आरक्षयन् सामान्यभूमिः अन्वेष्टव्या, वार्तायां अर्धमार्गे परस्परं मिलितव्या, वैरभावं मैत्रीरूपेण परिणमयितव्यम्। युक्रेन-संकटस्य निरन्तर-दीर्घीकरणस्य प्रतिक्रियारूपेण चीन-ब्राजील-देशयोः संयुक्तरूपेण "षड्-बिन्दु-सहमतिः" जारीकृता, यस्याः सकारात्मकप्रतिक्रियाः विस्तृताः प्राप्ताः, वयं अधिकाधिक-ब्रिक्स-साझेदारानाम् स्वागतं कुर्मः, येन ते समर्थनं कुर्वन्ति, भागं गृह्णन्ति च, तर्कसंगतं, संतुलितं, रचनात्मकं च स्वरं वर्धयन्ति | अन्तर्राष्ट्रीयसमुदाये, संकटस्य राजनैतिकसमाधानस्य प्रचारार्थं च एकीभवन्तु। गाजा-देशे द्वन्द्वस्य विषये यथाशीघ्रं व्यापकरूपेण अग्नि-विरामं कृत्वा युद्धं स्थगयितुं, मानवीय-राहत-मार्गान् विमोचयितुं, यथाशीघ्रं "द्व-राज्य-समाधानस्य" सम्यक् समाधान-मार्गे प्रत्यागन्तुं च आवश्यकम् अस्ति
चतुर्थं, अस्माभिः न्यायस्य न्यायस्य च रक्षकाः भवितुमर्हन्ति। अन्तर्राष्ट्रीयरूपेण वक्तुं न्यायं च कर्तुं अग्रणीः भवतु, तथा च सर्वेषां लाभाय समावेशी च समानस्य, व्यवस्थितस्य, बहुध्रुवीयस्य विश्वस्य आर्थिकवैश्वीकरणस्य च संयुक्तरूपेण वकालतम् कुर्वन्तु। व्यापकपरामर्शस्य, संयुक्तयोगदानस्य, साझीकृतलाभानां च सिद्धान्तस्य पालनं कृत्वा अस्माभिः वैश्विकशासनव्यवस्थायाः विकासं अधिकन्यायपूर्णे उचिते च दिशि प्रवर्धितव्यं, "वैश्विकदक्षिणस्य" प्रतिनिधित्वं स्वरं च प्रभावीरूपेण वर्धयितव्यं, समानावसरं च प्राप्तव्यम्, सर्वेषां देशानाम् समानाधिकारः समाननियमाश्च। कृत्रिमबुद्धेः शासनं सुदृढं कुर्वन्तु, विकासे सुरक्षायां च समानरूपेण बलं दत्तुं, कृत्रिमबुद्धिः मानवसभ्यतायाः प्रगतेः कृते सर्वदा लाभप्रदं भवति इति सुनिश्चितं कुर्वन्तु।
वाङ्ग यी इत्यनेन बोधितं यत् राष्ट्रपतिः शी जिनपिङ्ग् इत्यनेन वैश्विकसुरक्षापरिकल्पना प्रस्ताविता, यया सुरक्षाशासनस्य सुदृढीकरणस्य, सुरक्षादुविधानां समाधानस्य, सुरक्षाघातानां निवारणस्य च मार्गः निर्धारितः चीनदेशः वैश्विकसुरक्षापरिकल्पनायाः पूर्णतया कार्यान्वयनार्थं, ब्रिक्स-राजनैतिकसुरक्षासहकार्यं निरन्तरं गभीरं कर्तुं, शान्तिपूर्णं शान्तिपूर्णं च विश्वं निर्मातुं, उत्तमस्य श्वः स्वागतं कर्तुं च स्वस्य ब्रिक्स-साझेदारैः सह कार्यं कर्तुं इच्छति |.
प्रतिवेदन/प्रतिक्रिया