समाचारं

अन्तिमेषु वर्षेषु केन्द्रीय-प्रान्तीय-स्तरस्य केन्द्रीय-प्रान्तीय-स्तरस्य केन्द्रीय-अनुशासन-निरीक्षण-आयोगेन नियमानाम् उल्लङ्घनस्य कारणेन अथवा गोपनीयदस्तावेजानां गुप्तरूपेण रक्षणस्य कारणेन केन्द्रीकृताः कार्यकर्तारः?

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

११ सितम्बर् दिनाङ्के अपराह्णे अनुशासननिरीक्षणकेन्द्रीयआयोगस्य राज्यनिरीक्षणआयोगस्य च जालपुटे क्रमशः हेलोङ्गजियाङ्गप्रान्तीयजनकाङ्ग्रेसस्य स्थायीसमितेः पूर्वसदस्यस्य उपनिदेशकस्य च ली क्षियाङ्गङ्गस्य लियू युएजिन् (उपमन्त्री) इत्यस्य नाम प्रकाशितम् स्तरस्य), चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य १३ तमे राष्ट्रियसमितेः सदस्यः, चीनराष्ट्रीयअपतटीयतैलनिगमस्य पार्टीनेतृत्वसमूहस्य पूर्वउपसचिवः च त्रयः केन्द्रीयप्रबन्धनकार्यकर्तारः च दण्डिताः।

तेषु ली क्षियाङ्गङ्गस्य लियू युएजिन् च अनुशासनात्मकसूचनासु उल्लेखितम् आसीत् यत् ली क्षियाङ्गङ्गः "नियमानां विषये जागरूकतायाः अभावं कृतवान्, निरीक्षणसूचनायाः विषये अवैधरूपेण पृच्छति स्म, अवैधरूपेण गोपनीयदस्तावेजान् च अवलम्बितवान्" तथा च लियू युएजिन् "निजीरूपेण गोपनीयदस्तावेजान् धारयति स्म" इति

द पेपरस्य संवाददातारः अवलोकितवन्तः यत् अन्तिमेषु वर्षेषु अनुशासननिरीक्षणकेन्द्रीयआयोगस्य राष्ट्रियपर्यवेक्षकआयोगस्य च जालपुटे सर्वेषु स्तरेषु प्रमुखकार्यकर्तृणां दण्डसूचनासु बहवः जनाः उल्लङ्घने वा निजीरूपेण गोपनीयदस्तावेजानां धारणे वा सम्बद्धाः सन्ति .

उदाहरणार्थं २०१८ तमस्य वर्षस्य जुलैमासे पार्टीनेतृत्वसमूहस्य सदस्यः, उद्योगव्यापारस्य च आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रप्रशासनस्य उपनिदेशकः डु जुन्शी इत्यस्मै "कार्यअनुशासनस्य उल्लङ्घनं, निर्माणपरियोजनासु हस्तक्षेपं, गोपनीयदस्तावेजानां निजीरूपेण च रक्षणं" इति सूचितम् ."

२०१९ तमस्य वर्षस्य अक्टोबर् मासे राष्ट्रियस्वास्थ्यआयोगस्य सेवानिवृत्तकेडरब्यूरो इत्यस्य पूर्वस्वास्थ्यपर्यवेक्षणायुक्तः वु जुन् इत्ययं "द्विवारं निष्कासितः" अभवत्, ततः "निजीरूपेण गोपनीयदस्तावेजान् धारयितुं" सूचितः

चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य लिओनिङ्गप्रान्तीयसमितेः स्थायीसमितेः पूर्वसदस्यः, जातीयधार्मिकसमितेः उपनिदेशकः च, यः २०२१ तमस्य वर्षस्य फरवरीमासे दलात् निष्कासितः आसीत्, तस्मै "उल्लङ्घनप्रकरणेषु हस्तक्षेपं कृतवान्" इति सूचितम् नियमानाम् अपि च निजीरूपेण गोपनीयदस्तावेजानां रक्षणम्।"

तिब्बतस्वायत्तक्षेत्रस्य ल्हासानगरीयजनराजनैतिकपरामर्शदातृसम्मेलनस्य पूर्वसदस्यः उपाध्यक्षः च सन बाओक्सियाङ्गः, यः मार्च २०२१ तमे वर्षे दलात् निष्कासितः आसीत्, तस्मै "कार्यक्षेत्रे, गुप्तरूपेण च निष्क्रियतायाः अव्यवस्थायाः च आचरणस्य" सूचना दत्ता गोपनीयदस्तावेजान् धारयन्।"

पार्टीसमितेः पूर्वसदस्यः चीनविकासबैङ्कस्य उपाध्यक्षः च झोउ किङ्ग्युः यः नवम्बर २०२३ तमे वर्षे दलात् निष्कासितः आसीत्, तस्मै सूचितं यत् सः "विनियमानाम् उल्लङ्घनेन ऋणनिर्गमनकार्यस्य हस्तक्षेपं कृतवान्, गोपनीयदस्तावेजान् च गुप्तरूपेण धारितवान्" इति

गोपनीयता-अनुशासनस्य सचेतनतया पालनं दलस्य सदस्यानां कार्यकर्तानां च दायित्वं भवति, दलस्य अनुशासनस्य, राज्यस्य कानूनस्य च आवश्यकता अस्ति दलस्य संविधाने स्पष्टतया स्पष्टं भवति यत् दलस्य सदस्यैः "रूढिवादीपक्षस्य देशस्य च रहस्यं कठोररूपेण रक्षितव्यम्" तथा च "पक्षस्य अनुशासनस्य रूढिवादीपक्षस्य च रहस्यस्य कठोरतापूर्वकं पालनं कर्तव्यम्" इति प्रत्येकं दलस्य सदस्येन ग्रहणकाले कृतं गम्भीरं प्रतिज्ञा दलं सम्मिलितुं शपथः ।

उपर्युक्ताः केन्द्रीयप्रबन्धनस्य प्रान्तीयप्रबन्धनस्य च (मन्त्रालयाः आयोगाः च) कार्यकर्तारः ये नियमानाम् उल्लङ्घनं कुर्वन्ति अथवा गोपनीयदस्तावेजान् गुप्तरूपेण धारयन्ति तेषां गोपनीयता अनुशासनस्य उल्लङ्घनं कृतम् अस्ति।

अस्मिन् विषये अनुशासननिरीक्षणस्य केन्द्रीयआयोगस्य तथा राष्ट्रियपरिवेक्षकआयोगस्य जालपुटे अस्मिन् वर्षे जूनमासे "प्रकरणप्रतिवेदनात् अनुशासनात्मका आवश्यकताः丨अनुशासनस्य नियमस्य च जागरूकतां सुदृढीकरणं तथा च क्रमबद्धतायाः अनन्तरं सर्वदा गोपनीयतायाः आवश्यकताः मनसि स्थापयितुं" इति लेखः प्रकाशितः out relevant cases, it was found that केचन दलस्य सदस्याः कार्यकर्तारः च रहस्यं लीकं कुर्वन्ति तथा च व्यक्तिगतलाभं प्राप्तुं कार्यगुप्तस्य उपयोगं कुर्वन्ति स्म स्वार्थी प्रकरणाः अद्यापि भवन्ति। केचन स्वयमेव बेईमानाः भवन्ति, अनुचितपरस्परक्रियाणां तथ्यं व्याप्तुम्, संगठनात्मकजागृतिं दण्डं च परिहरितुं च प्रयत्नरूपेण निरीक्षणकाले अप्रकटितविषयान् व्यावसायिकप्रमुखेभ्यः लीकं कुर्वन्ति

लेखे इदमपि उल्लेखितम् यत् केचन जनाः अद्यापि सार्वजनिकरूपेण न कृतानां कार्मिकनियुक्तीनां निष्कासनानां च विषये पृच्छन्ति, लीक् च कृतवन्तः उदाहरणार्थं ग्वाङ्गडोङ्गप्रान्तस्य गुआङ्गझौनगरस्य जनकाङ्ग्रेसस्य स्थायीसमितेः दलसमूहस्य पूर्वसदस्यः लुओ जिजिंग् , "कार्यकर्तानां चयनं नियुक्तिञ्च सम्बद्धाः विषयाः लीक् कृताः" इति संवर्गः यू xueqiang "कार्यकर्तानिरीक्षणस्य विषये सूचनां पृच्छति, लीकं च कृतवान्" इत्यादयः। अन्ये निजीरूपेण गोपनीयदस्तावेजान् धारयन्ति, यथा चाइना फ्यूचर्स एसोसिएशनस्य पूर्वाध्यक्षः एन् किङ्ग्सोङ्गः, यः "निजीरूपेण महत्त्वपूर्णगोपनीयदस्तावेजान् धारितवान्" तथा च चीनस्य निर्यात-आयातबैङ्कस्य पूर्वपूर्णकालिकसमीक्षा सदस्यः ली जिचेन्, यः नियमानाम् उल्लङ्घनेन आन्तरिकसूचनाः प्राप्ताः निजीरूपेण च स्थापिताः।"

नवसंशोधितस्य "चीनस्य साम्यवादीदलस्य अनुशासनात्मकदण्डविनियमाः" ("विनियमाः" इति उच्यन्ते) इत्यस्य अनुच्छेदः १४४ अनुशासनात्मकस्य उल्लङ्घनस्य दण्डं निर्धारयति यत् दलसङ्गठनेन न प्रकटितानां विषयाणां लीकं, प्रसारणं, अन्वेषणं वा करोति .

विनियमस्य अनुच्छेदः १४४ द्वयोः खण्डयोः विभक्तः अस्ति । अनुच्छेदः १ स्पष्टयति यत् यः कोऽपि दलसङ्गठनानां विषयान् लीकं करोति, प्रसारयति, अथवा पृच्छति वा चोरयति वा यत् अद्यापि जनसामान्यं प्रति प्रकटितं न भवति यथा संवर्गस्य चयनं नियुक्तिः च, अनुशासनात्मकसमीक्षा, निरीक्षणं निरीक्षणं च, अन्यसामग्री वा यत् गोपनीयं स्थापनीयम् तदनुरूपं अनुमोदनानां अधीनं भविष्यति। अनुच्छेद 2 इत्यनेन निर्धारितं यत् यदि दलसङ्गठनं कार्यकर्तानां चयनं नियुक्तिञ्च, अनुशासनात्मकसमीक्षां, निरीक्षणं निरीक्षणं च इत्यादिभिः सम्बद्धानि सूचनानि गुप्तरूपेण धारयति, तथा च परिस्थितिः गम्भीराः सन्ति तर्हि तदनुरूपं स्वीकृतिः दीयते।

उपर्युक्तः लेखः दर्शयति यत् दलस्य सदस्यैः कार्यकर्तृभिः च कन्जर्वटिव-पक्षस्य रहस्यस्य महत्त्वं पूर्णतया अवगन्तुं, संकटकाले संकटस्य कृते सज्जाः भवितुम्, सावधानाः भवितव्याः, संस्थायाः न प्रकटितविषयेषु रहस्यं रक्षितुं च आवश्यकम्, तथा च चेतनतया गोपनीयतायाः दृढं रक्षारेखां निर्मातुम्।