समाचारं

"अहं आलिंगनं कृत्वा निद्रां कर्तुम् इच्छामि", एकः मत्तः महिला स्वस्य प्रेमिकायाः ​​सान्त्वनां दातुं पृष्टवती, सा पतित्वा तस्याः मातापितरौ १७ लक्षं युआन् अधिकं दावान् अकरोत् ।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२१ तमस्य वर्षस्य डिसेम्बर्-मासस्य २० दिनाङ्के प्रातःकाले शङ्घाई-नगरस्य जिंग्-आन्-मण्डले किरायेण गृहे क्षियोङ्ग्-नामिका हेनान्-महिला पतित्वा मृता । तदनन्तरं क्षियोङ्गस्य मातापितरौ अन्ये च बन्धुजनाः क्षियोङ्गस्य लाइव्-इन्-प्रेमी बियन् इत्यस्य विरुद्धं न्यायालये मुकदमान् कृतवन्तः, १७ लक्षं युआन्-अधिकं दावान् कृतवन्तः ।

अद्यैव शङ्घाई जिंग'आन्-जिल्लाजनन्यायालयेन अस्य प्रकरणस्य प्रथमपदस्य सिविलनिर्णयः प्रकाशितः ।

न्यायालयेन ज्ञातं यत् प्रतिवादीनां सार्वजनिकसुरक्षाअङ्गेन सह साक्षात्कारस्य अभिलेखानुसारं क्षियोङ्गः घटनादिने गृहं प्रत्यागत्य बियान् इत्यनेन ज्ञातं यत् सा मद्यपानं कृतवती, "पादयोः किञ्चित् अस्थिरता" च अस्ति गृहं प्रत्यागत्य .क्षियोङ्गः बियन् इत्यस्मै आक्रोशितवान् यत् केटीवी-अतिथिभिः तस्मिन् दिने बहु मद्यम् आज्ञापितं, तत् च पिबितुं पृष्टवान् सः अपि अवदत् यत् यदि सा न पिबति तर्हि सा टिप् न प्राप्स्यति, येन तस्याः मनसि अतीव दुःखम् अभवत्बियन् अतीव निद्रालुः इति दावान् कृत्वा क्षियोङ्गः अतीव विलम्बेन गृहम् आगतः इति आक्रोशितवान् अतः सः अवदत् यत् "शीघ्रं निद्रां गत्वा यौनसम्बन्धं त्यजतु" इति । तदनन्तरं क्षियोङ्गः बियान् प्रति शिकायत यत् बियान् तां अप्रियं, तस्याः चिन्तां न करोति, तस्याः दुर्व्यवहारं च करोति, परन्तु बियन् केवलं क्षियोङ्गं शीघ्रं शयनं कर्तुं पृष्टवान् अनन्तरम्‌,क्षियोङ्गः बियान् शयने शयानः सन् तं आलिंगयितुं पृष्टवान्, परन्तु बियन् न अस्वीकृतवान्, ततः तौ कलहं कृतवन्तौ ।क्षियोङ्गः बियान् इत्यस्य शिरः तस्याः स्कन्धेषु स्थापयितुम् इच्छति स्म, परन्तु बियन् तत् परिहरन् क्षियोङ्ग् प्रति पृष्ठं कृत्वा शयनं कृत्वा परिवर्त्य तां न आलिंगयितुं आग्रहं कृतवान् ।

न्यायालयेन ज्ञातं यत् प्रतिलेखे प्रतिवादी बियन् दावान् अकरोत् यत् यदा सः अर्धसुप्तः अर्धजागरितः च आसीत् तदा सः क्षियोङ्ग् उत्थाय इति अनुभवति स्म, ततः पर्दाः आकृष्यमाणाः खिडकयः च उद्घाटिताः इति शब्दं श्रुत्वा प्रायः अर्धनिमेषानन्तरं बियन् शब्दं श्रुतवान् "आह" इति क्रन्दितवान्, ततः भूमौ पतनस्य तुल्यकालिकः निरुद्धः शब्दः अभवत् ।

जनसुरक्षा-अङ्गाय बियन्-महोदयस्य वक्तव्यस्य अनुसारं तस्मिन् दिने गृहं प्रत्यागत्य क्षियोङ्ग् मत्तः आसीत्, कार्यकारणात् विषादपूर्ण-मूडः च आसीत्यदा क्षियोङ्ग् बियन् इत्यस्मात् सान्त्वनां याचितवान् तदा प्रतिवादी न अस्वीकृतवान् ।अतः क्षियोङ्गः तस्मिन् समये मत्तः, भावनात्मकरूपेण अस्थिरः च आसीत् । प्रतिवादीनां बियान्-जियोङ्गयोः प्रेमीरूपेण निकटसम्बन्धं दृष्ट्वा, तस्मिन् समये कक्षे निजस्थाने केवलं बियान् क्षियोङ्ग् च एव आसन् इति वस्तुनिष्ठा स्थितिं दृष्ट्वा,बियान् क्षियोङ्गस्य आवश्यकं परिचर्याम् अदातुम्, परिचर्यायाः कर्तव्यं च वहतु, यथा भावनात्मकं आरामं प्रदातुं, क्षियोङ्गस्य निद्रां कर्तुं परिचर्याम् इत्यादीनि।परन्तु बियान् न केवलं क्षियोङ्गस्य पालनं कर्तुं असफलः अभवत्, अपितु क्षियोङ्ग् इत्यस्य परिहारं कृत्वा क्षियोङ्ग् प्रति पृष्ठं कृतवान् फलतः क्षियोङ्ग् उत्थाय पर्दानां आकर्षणस्य, खिडकीनां उद्घाटनस्य च शब्दं श्रुत्वा अपि सः द्रष्टुं असमर्थः अभवत् तथा कालान्तरे तस्य निवारणार्थं उपायान् कुर्वन्ति।

अतः न्यायालयेन ज्ञातं यत् क्षियोङ्गस्य परिचर्यायाः उपेक्षायाः कारणेन बियान् दोषी अस्ति, तथा च बियन् इत्यस्य परिचर्यायाः उपेक्षायाः क्षियोङ्गस्य मृत्युपरिणामानां च कारणसम्बन्धः अस्ति इति तदनुरूपं परिचर्यादायित्वं न पूरयितुं बियन् अपराधदायित्वं वहितुं अर्हति। न्यायालयेन निर्धारितं यत् बियन् स्वविवेकेन १०% क्षतिपूर्तिं दातुं उत्तरदायी अस्ति ।

प्रथमपक्षस्य निर्णयेन बियान् क्षियोङ्गस्य परिवाराय १७५,००० युआन् अधिकं क्षतिपूर्तिं कर्तुं आदेशः दत्तः ।