समाचारं

प्रायः दशवर्षेभ्यः प्रथमं पुनर्प्राप्तिः! गतवर्षे ७६.८२ मिलियनं विवाहदम्पतीनां पञ्जीकरणं कृतम्, अस्मिन् आयुवर्गे सर्वाधिकं जनानां संख्या

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखक | चीन व्यापार संजाल lin jing

नागरिककार्याणां मन्त्रालयेन अद्यैव प्रकाशितं "२०२३ तमे वर्षे नागरिककार्याणां विकासस्य सांख्यिकीयबुलेटिन्" (अतः परं "बुलेटिन्" इति उच्यते) दर्शयति यत् वर्षे पूर्णे कानूनानुसारं ७६.८२ मिलियनविवाहाः पञ्जीकृताः, यत् पूर्ववर्षस्य अपेक्षया १२.४% । विवाहस्य दरः ५.४‰ आसीत्, पूर्ववर्षस्य अपेक्षया ०.६ प्रतिशताङ्कस्य वृद्धिः ।

चीन बिजनेस न्यूज इत्यस्य एकः संवाददाता तस्य आँकडानां कङ्कणं कृत्वा ज्ञातवान् यत् मम देशे २०२३ तमे वर्षे विवाहानां संख्या विगतदशके प्रथमवारं पुनः उत्थिता, २०२१ तमे वर्षे विवाहानां संख्यां (७.६४३ मिलियन दम्पतयः) अपि अतिक्रान्तवती।

केचन विशेषज्ञाः विश्लेषितवन्तः यत् २०२३ तमे वर्षे विवाहानां संख्या १०% अधिका भविष्यति, यत् तुल्यकालिकरूपेण बृहत् अस्ति मुख्यकारणं यत् २०२२ तमे वर्षे महामारी इत्यादिभिः कारकैः विशेषतः चतुर्थे त्रैमासिके केचन जनाः स्वविवाहं २०२३ पर्यन्तं स्थगितवन्तः .

चीन बिजनेस न्यूजस्य संवाददातारः २०२३ तमे वर्षे विवाहपञ्जीकरणजनसंख्यायाः आयुःवितरणदत्तांशं कंघी कृत्वा ज्ञातवन्तः यत् गतवर्षे विवाहं कृतवन्तः जनानां मध्ये २५ तः २९ वयसः आयुवर्गे सर्वाधिकं विवाहाः सन्ति, यत्र ३८% .2013 तः अयं अनुपातः 11 वर्षाणि यावत् सर्वाधिकं आयुवर्गः अस्ति । तदतिरिक्तं गतवर्षे विवाहं कृतवन्तः जनानां मध्ये २० तः २४ वयसः १३.८%, ३० तः ३४ वयसः २१.१% च

अस्मिन् वर्षे अगस्तमासस्य १२ दिनाङ्के नागरिककार्याणां मन्त्रालयेन "विवाहपञ्जीकरणविनियमानाम् (टिप्पण्यार्थं संशोधितमसौदा)" इति विषये जनमतं याचनासूचना जारीकृतवती प्रतिक्रियायाः अन्तिमतिथिः ११ सितम्बर् अस्ति, या अद्य अस्ति।

संशोधिते मसौदे अनेके सुधारपरिहाराः प्रस्ताविताः, येषु विवाहपञ्जीकरणार्थं गृहपञ्जीकरणपुस्तकानां रद्दीकरणम् इत्यादयः नूतनाः प्रावधानाः व्यापकं ध्यानं आकर्षितवन्तः

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं अगस्तमासस्य १६ दिनाङ्के नागरिककार्यालयस्य सम्बन्धितविभागानाम् ब्यूरोनां च प्रमुखाः टिप्पण्यार्थं संशोधितस्य मसौदे प्रासंगिकसामग्रीणां व्याख्यां कृतवन्तः। नागरिककार्याणां मन्त्रालयस्य सम्बन्धितविभागस्य प्रभारी व्यक्तिः अवदत् यत् सम्बन्धितपक्षेभ्यः गृहपञ्जीकरणपुस्तकं निर्गन्तुं आवश्यकं इति आवश्यकतां रद्दीकर्तुं "विवाहपञ्जीकरणविनियमानाम्" एतत् पुनरीक्षणं मुख्यतया जनसंख्यागतिशीलतायाः वस्तुनिष्ठकायदानेषु आधारितम् अस्ति तथा जनानां अनुसरणं कर्तुं प्रासंगिकसार्वजनिकसेवानां प्रचारं करोति।

प्रभारी व्यक्तिः अवदत् यत् वर्तमानविनियमानाम् अनुसारं विवाहपञ्जीकरणं विवाहपञ्जीकरणप्राधिकरणे अवश्यं करणीयम् यत्र एकस्य पक्षस्य स्थायी निवासस्थानं भवति, निवासीगृहपञ्जीकरणपुस्तकं वैधप्रमाणीकरणदस्तावेजं च भवति। अर्थव्यवस्थायाः समाजस्य च तीव्रविकासेन जनसंख्यायाः गतिशीलता वर्धिता अस्ति, अधिकाधिकाः जनाः अन्यस्थानेषु कार्यं कर्तुं निवासं च कुर्वन्ति अतिरिक्तव्ययः अपि योजितवान् अस्ति ।

समग्रतया गृहपञ्जीकरणपुस्तकं निर्गन्तुं आवश्यकता रद्दं भवति, पञ्जीकरणार्थं गृहपञ्जीकरणस्थानं प्रति पुनः गन्तुं आवश्यकता नास्ति एतेन तेषां जनानां कृते विवाहपञ्जीकरणं अधिकं सुलभं भवति ये दीर्घकालं यावत् स्वस्य पञ्जीकृतस्थानात् बहिः कार्यं कुर्वन्ति। तत्सह, केचन व्यक्तिगत आवश्यकताः अपि अधिकतया पूर्तयितुं शक्नोति ।

केचन विश्लेषकाः दर्शितवन्तः यत् येषां विवाहपञ्जीकरणस्थानस्य विषये विशेषा प्राधान्यं भवति तेषां व्यक्तिगतविवाहपञ्जीकरणस्य आवश्यकताः यथा यत्र ते मिलितवन्तः, प्रथमं प्रेम्णा पतितवन्तः, प्रेम्णा पतितवन्तः, विद्यालयं गतवन्तः, व्यापारं आरब्धवन्तः इत्यादयः .

तस्मिन् एव काले विवाहपञ्जीकरणस्य दृश्यं अन्तिमेषु वर्षेषु अधिकाधिकं विविधं जातम् । केषुचित् स्थानेषु विवाहपञ्जीकरणस्य सुविधां प्रदातुं उद्यानपञ्जीकरणसेवाकेन्द्राणि उद्यानानि, पर्यटनस्थलानि, शॉपिङ्ग् मॉल इत्यादीनि स्थानानि उद्घाटितानि सन्ति