समाचारं

प्रायः ४३६ मिलियन वर्षाणि यावत् विलुप्तम्! चोङ्गकिङ्ग्-नगरस्य विशेषे दफनजीवाश्मपुस्तकालये दृश्यन्ते द्विपक्षिणः लार्वा

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतने चोङ्गकिंग विशेष दफन जीवाश्मपुस्तकालयस्य नवीनमत्स्यजीवाश्मसामग्रीविषये शोधकार्यं, यस्य नेतृत्वं चोङ्गकिंग नगरनियोजनं प्राकृतिकसंसाधनब्यूरो तथा च कशेरुकी जीवाश्मविज्ञानं पुरामानवविज्ञानं च, चीनी विज्ञान अकादमीं करोति, नूतना प्रगतिः अभवत्——कवचयुक्तमत्स्ययुगलं आविष्कृतम्शूलिकामियाओ परिवारमीन, शोधपरिणामाः acta vertebrate paleontology इत्यस्मिन् ऑनलाइन प्रकाशिताः आसन् ।

२०२२ तमस्य वर्षस्य सितम्बरमासे चोङ्गकिंगनगरपालिकायोजना प्राकृतिकसंसाधनब्यूरो च चीनीयविज्ञान अकादमीयाः शिक्षाविदः झू मिन् इत्यस्य दलेन अन्तर्राष्ट्रीयशैक्षणिकपत्रिकायां "प्रकृति" इत्यस्मिन् आवरणपत्ररूपेण चोङ्गकिंगस्य अद्वितीयस्य दफनजीवाश्मपुस्तकालयस्य आविष्कारस्य सूचना दत्ता चोङ्गकिंगस्य अद्वितीयदफनजीवाश्मस्य रक्षणं अध्ययनं च कर्तुं चोङ्गकिंगस्य भूविज्ञानस्य खनिजसंसाधनस्य च एककस्य रूपेण गहनं शोधकार्यं कृतम् अस्ति ।अनेकाः सुसंरक्षिताः, असंख्याकाः, अत्यन्तं विविधाः च जातिः क्रमशः आविष्कृताः सन्ति ।हनुमत्स्याः हनुमत्स्याः च

अस्मिन् समये आविष्कृतः कवचयुक्तः मत्स्यः सच्चिदानन्दमध्यमत्स्यस्य सुडौलस्य मध्यपृष्ठीयस्य छिद्रस्य, पार्श्वरेखायाः च विशिष्टा व्यवस्था भवति, तस्य पार्श्विकं अनुप्रस्थनलिकां च मस्तकस्य उपरि भवति , अतः "द्विभक्त" इति जातिनाम ।

△द्विगुणित-जाली मियाओ मत्स्यशिरः कवचस्य स्केचः

विस्तृत तुलनात्मक शरीररचनाशास्त्रस्य अध्ययनस्य माध्यमेन शोधदलेन ज्ञातं यत् द्विपक्षीयः मियाओजिया मत्स्यः २०२२ तमे वर्षे प्रकृतिस्य आवरणपत्रे प्रकटितस्य स्मार्ट तुजिया मत्स्यस्य निकटतया सम्बद्धः अस्ति ।तयोः अनेकाः समानाः लक्षणाः सन्ति, यथा लघुमध्यपृष्ठीयनलिकाः, पार्श्व-अनुप्रस्थ-नलिकानां अन्ताः द्वि-विभक्ताः इत्यादयः । वंशानुगतविश्लेषणेन ज्ञातं यत् द्विपक्षीयः मियाओजिया-मत्स्यः स्मार्ट-तुजिया-मत्स्यः च मिलित्वा एकवंशज-समूहं निर्मितवन्तौ, यस्य नाम तुजिया-मत्स्यम् इति अभवत्"तुजिया मत्स्यः" प्रायः ४३६ मिलियन वर्षेभ्यः विलुप्तः अस्ति, द्वयोः वंशयोः, तुजिया-मत्स्यः, मियाओजिया-मत्स्यः च (द्वयोः जातिनामानि xiushan tujia तथा miao autonomous county इत्यस्मात् आगतानि) इति द्वयोः जातियोः निर्मितम् । इदं द्वितीयं परिवारस्तरीयं जीवाश्म-वर्गीकरण-एककं चोङ्ग्किंग-नगरे "योङ्गडोङ्ग इचथिइडे" इत्यस्य नामधेयेन कृतम् अस्ति

△सत्यानां बख्रिष्टमत्स्यानां वंशविज्ञानस्य सरलचित्रम्

द्विधा मत्स्यः शिरःकारापसेन सह सम्बद्धं शरीरस्य भागं, तथैव शरीरस्य उदरपृष्ठस्य उभयतः स्थितान् युग्मपर्णपुटं च रक्षति स्म बख्तरयुक्तमत्स्येषु युग्मितपर्णगुच्छानां आविष्कारः कशेरुकेषु युग्मितपरिशिष्टानां उत्पत्तिविषये "पक्षिगुच्छसिद्धान्तस्य" प्रमुखजीवाश्मसाक्ष्यं प्रददाति स्मार्ट तुजिया-मत्स्यस्य अनुसरणं कृत्वा द्विविभाजित-मियाओजिया-मत्स्येषु फिन्-प्लीट्-अस्तित्वं बख्तरित-मत्स्येषु उदर-फिन्-प्लीट्-इत्यस्य व्यापक-उपस्थितिं प्रतिनिधितुं शक्नोति षष्टिकोटिवर्षेभ्यः अनन्तरम् एतत् एव पंखपुटयुगलं कशेरुकैः स्थले अवतरितुं प्रयुक्तेषु अङ्गेषु विकसितम्, मेरुदण्डजीवानां पृथिव्यां आधिपत्यं कर्तुं "दक्षिणहस्तबाहुः" अभवत् इति वक्तुं शक्यते कशेरुकाणां "अङ्गानाम् आद्यरूपम्" ।

△द्विगुणितलार्वाणां पार्श्वशरीररेखा तथा युग्मित उदरपर्णगुच्छाः

तदतिरिक्तं द्विविभक्तमत्स्यस्य शरीरे अपि शरीरेण धावन्तं पार्श्वरेखायुगलं प्राप्तम् ।कवचमत्स्येषु एषा प्रथमा आविष्कारः. पार्श्वरेखा मत्स्येषु उभयचरेषु च दृश्यमानं महत्त्वपूर्णं संवेदी अङ्गं रडार इव कशेरुकाः अपि पार्श्वरेखायाः माध्यमेन बाह्यजलस्य प्रवाहदिशां दाबं च ज्ञातुं शक्नुवन्ति, परितः वातावरणं अन्येषां जीवानां च अन्वेषणं कर्तुं शक्नुवन्ति, शीघ्रं प्रतिक्रियां दातुं च शक्नुवन्तिअस्मिन् समये द्विगुणम्शूलिकामियाओ परिवारमीनअध्ययने आविष्कृताः युग्मितपार्श्वरेखाः बख्तरयुक्तमत्स्यानां पार्श्वरेखाव्यवस्थायाः आकृतिविज्ञानं, शरीरस्य पार्श्वरेखाभिः शिरस्य पार्श्वरेखाभिः च सम्बन्धं च अवगन्तुं नूतनाः प्रमुखाः वैज्ञानिकसूचनाः प्रददति

समाचारानुसारं "चोङ्गकिंग विशेषदफनजीवाश्मपुस्तकालयस्य" ४३६ मिलियनवर्षपुरातनस्य प्राचीनमत्स्यस्य विशेषदफनपद्धत्या अक्षुण्णं संरक्षणं अतीव दुर्लभं भवति, येन वैज्ञानिकसंशोधकानां कृते शतशः कशेरुकाणां "दूरपूर्वजानां" दर्शनस्य अवसरः प्राप्यते of millions of years ago. "मत्स्यतः मनुष्यपर्यन्तं" इति विकासस्य इतिहासे गम्यमानं प्रारम्भिकं कडिं पूरितवान्, जीवनस्य पारम्परिकसंज्ञानस्य विकासस्य विषये विश्वस्य दृष्टिकोणं च परिवर्तयति।

(मुख्यालयस्य संवाददाता क्षिया सिवेई, झाङ्ग युन्की च)