समाचारं

डोंगचेङ्ग रेड मेमोरी अमूर्त सांस्कृतिक विरासत प्रदर्शनी उद्घाटित, उत्तम कौशल प्रदर्शित 135 कार्य

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

११ सितम्बर् दिनाङ्के “इकोज आफ् द टाइम्स्—डोङ्गचेङ्ग् डिस्ट्रिक्ट् रेड मेमोरी इन्टैन्जिबल सांस्कृतिकविरासतप्रदर्शनी चीनजनगणराज्यस्य स्थापनायाः ७५ तमे वर्षे” इति लोङ्गफुमन्दिरस्य दक्षिणचतुष्कोणे उद्घाटिता प्रदर्शनी चतुर्षु प्रमुखेषु विभागेषु विभक्ता अस्ति, यत्र कुलम् ७५ समूहाः १३५ अमूर्तसांस्कृतिकविरासतां कार्याणि सुन्दरं प्रस्तुतानि सन्ति, येषु डोङ्गचेङ्गमण्डलस्य अमूर्तसांस्कृतिकविरासतां कौशलस्य धरोहरं आकर्षणं च प्रदर्शितं भवति
प्रदर्शन्याः प्रथमे खण्डे "हिल्सोङ्ग आफ् द टाइम्स्" इत्यत्र बीजिंग-इनामेल-कारखानस्य, लाङ्ग-शुन्चेङ्ग-इत्यस्य च ६४ राष्ट्रियदिवसस्य उपहार-कृतयः सर्वेषु स्तरेषु प्रतिनिधि-वारिसाः च प्रदर्शिताः सन्ति "मातृभूमिस्य कृते आशीर्वादाः" इति पुष्पटोकरीः राष्ट्रिय-अमूर्त-सांस्कृतिकविरासतां परियोजनायाः "बीजिंग-रेशम-पुष्पम्"-प्रविधिं स्वीकुर्वन्ति, ते सूर्यपुष्पाणि, अजालिया, रक्त-प्लम्-इत्येतत् उपयुञ्जते ये वीरतायाः परिश्रमस्य च प्रतीकं भवन्ति, तथैव मोगरा, कार्नेशनं इत्यादीनि पुष्पाणि च उपयुज्यन्ते ये मातृभूमिस्य समृद्धिम् कामयन्ते ते देशस्य सर्वेषां जातीयसमूहानां जनानां निकटं एकतां एकतां च प्रकटयन्ति।
द्वितीयः खण्डः "नवनिधिः" बीजिंगगोङ्गमेईसमूहेन तथा राष्ट्रियविरासतां च उत्पादितानां राष्ट्रियउपहाररूपेण २१ डोङ्गचेङ्ग-अमूर्तसांस्कृतिकविरासतां कार्याणां प्रदर्शने केन्द्रितः अस्ति बीजिंग-गोङ्गमेई-समूहेन सावधानीपूर्वकं निर्मिताः बहवः राष्ट्रिय-उपहाराः सर्वेषां अनावरणं कृतम् । यथा, cloisonne इत्यस्य कृतयः "रेशममार्गे दिव्यः अश्वः", "चतुर्सागरेषु शान्तिः", "शुभप्रतीकाः शान्तिश्च" इत्यादयः ।
तृतीयः खण्डः "समारोहस्य नवीनाः स्वराः" इति २४ डोङ्गचेङ्ग-अमूर्तसांस्कृतिकविरासतां वस्तूनि प्रदर्शयन्ति ये प्रमुखेषु अन्तर्राष्ट्रीयकार्यक्रमेषु सम्मेलनेषु च प्रकटितानि सन्ति तेषु, बोतलस्य उपरि cloisonné कार्यं "harmony and symbiosis" इति चीन-आफ्रिका-सहकार्यस्य मञ्चस्य २०१८ तमस्य वर्षस्य बीजिंग-शिखरसम्मेलनस्य उपहारः अस्ति तथा सम्मानः, हस्तेन हस्तेन गमनम्, तथा च परस्परं लाभः विजयः च।
चतुर्थः खण्डः "युवानां नवीनतालः" इति डोङ्गचेङ्गस्य अमूर्तसांस्कृतिकविरासतां नूतनशक्तयः सृजनशीलतां दर्शयति । एकस्य युवा उत्तराधिकारिणः मा निङ्गस्य कार्यं आधुनिकमूर्तयः सह पारम्परिकं लाह-उत्कीर्णन-प्रविधिं संयोजयति, अमूर्त-सांस्कृतिकविरासतां उत्तराधिकारिणां परम्परायाः नवीनतायाः च चतुरः संतुलनं दर्शयति युवा उत्तराधिकारी यांग जिओया आधुनिकडिजाइन अवधारणाभिः सह पारम्परिकसुवर्णस्य जेडस्य च तकनीकानां संयोजनेन गहनानां श्रृङ्खलां निर्माति यत् न केवलं पारम्परिकशिल्पस्य सारं धारयति, अपितु नवीनफैशनतत्त्वान् अपि योजयति।
फोटो डोङ्गचेङ्ग संस्कृतिपर्यटन ब्यूरो इत्यस्य सौजन्येन
प्रतिवेदन/प्रतिक्रिया