समाचारं

बीजिंग-यातायात-पुलिस-युक्तयः : श्वः आरभ्य यात्रायां एतेषु क्षेत्रेषु ध्यानं दत्तव्यम्

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य चीन-अन्तर्राष्ट्रीय-सेवा-व्यापार-मेला (अतः परं "सेवा-व्यापार-मेला" इति उच्यते) १२ सितम्बर् तः १६ पर्यन्तं चाओयाङ्ग-राष्ट्रीय-सम्मेलन-केन्द्रे तथा च शिजिंगशान-शौगाङ्ग-उद्यान-सम्मेलन-प्रदर्शन-केन्द्रे भविष्यति in a large number of visitors, and the traffic management department वयं पूर्वमेव यातायातसमर्थनयोजनानि निर्मास्यामः, मार्गदर्शनस्थानानि योजयिष्यामः, सामाजिकयातायातस्य सुचारुसञ्चालनं सुनिश्चित्य विशेषपार्किङ्गस्थानानि उद्घाटयिष्यामः।
अस्मिन् सेवाव्यापारमेले द्वौ प्रदर्शनीक्षेत्रौ स्तः व्यापकप्रदर्शनी राष्ट्रियसम्मेलनकेन्द्रे स्थिता अस्ति, यत्र उपलब्धिप्रदर्शनानि, राष्ट्रियप्रदर्शनीः, प्रान्तीयः, क्षेत्रीयः नगरपालिकाप्रदर्शनीः, हाङ्गकाङ्ग, मकाओ तथा ताइवानप्रदर्शनीः, विषयक्षेत्राणि इत्यादयः सन्ति प्रदर्शनी शौगाङ्ग पार्क् इत्यत्र स्थिता अस्ति, यत्र दूरसञ्चारः, सङ्गणकः सूचनासेवाः च सन्ति, तथैव वित्तीयसेवाः, सांस्कृतिकपर्यटनसेवाः, शैक्षिकसेवाः, क्रीडाश्रृङ्खला तथा व्यापारसेवा, अभियांत्रिकीपरामर्शः च सन्ति तथा निर्माणसेवाः, स्वास्थ्यसेवाः, पर्यावरणसेवाः इत्यादयः विषयाः। यतः सिफ्टिस-सत्रं मध्य-शरद-महोत्सव-अवकाशस्य सह अतिव्याप्तं भवति, अतः नागरिकाः प्रदर्शन्याः भ्रमणार्थं अत्यन्तं उत्साहिताः सन्ति, १५ तमे, १६ तमे च दिनाङ्के मध्य-शरद-महोत्सवस्य अवकाशः प्रदर्शनी-आगन्तुकानां शिखरं प्रारभ्यते, विशेषतः शिजिंगशान-शौगाङ्ग-उद्यान-प्रदर्शन-क्षेत्रे , यत्र आगन्तुकानां एकाग्रता भविष्यति .
यातायातसुरक्षां सुनिश्चित्य यातायातनियन्त्रणविभागेन पूर्वमेव यातायातविपथनयोजना निर्मितवती, प्रदर्शनक्षेत्रस्य परितः यातायातप्रवाहरेखाः अनुकूलिताः, यातायातचिह्नानां चिह्नानां च पूरकं सुधारणं च कृतम्, तथा च प्रदर्शन्याः कृते विशेषपार्किङ्गस्थानानां विकासं सक्रियरूपेण प्रवर्तयति स्म आगन्तुकानां पार्किङ्ग-आवश्यकतानां पूर्तये। प्रदर्शन्याः समये मार्गयातायातस्य परिवर्तनस्य आधारेण समये एव उच्चस्तरीयः उपस्थितियोजना प्रारभ्यते। तस्मिन् एव काले प्रदर्शनीभवनस्य परितः मार्गवातावरणं पूर्वमेव प्रबन्धितं भविष्यति यत् मार्गे गतिशीलं स्थिरं च यातायातक्रमं शुद्धं भवति येन मार्गे उत्तमयातायातस्य स्थितिः, उत्तमपार्किङ्गव्यवस्था च निर्वाह्यते इति सुनिश्चितं भवति। प्रदर्शन्याः कालखण्डे यातायातनियन्त्रणविभागः यातायातदुर्घटनानां, विकारयुक्तवाहनानां च शीघ्रं पत्ताङ्गीकरणाय वीडियोगस्त्यस्य सुदृढीकरणे अपि ध्यानं दास्यति विशेषतः ते उच्चावृत्तिं कर्तुं यातायातपुलिसस्य अश्वसेनायाः गतिशीलतायाः लचीलतायाः च पूर्णतया उपयोगं करिष्यन्ति गस्तीं करोति तथा च आविष्कृतानां यातायातदुर्घटनानां विकारानाञ्च निरीक्षणं करोति यत् दुर्घटनाभिः उत्पद्यमानं यातायातस्य भीडं सम्भाव्यं यातायातसुरक्षाखतराश्च शीघ्रं निवारयितुं शक्यते। तीव्रमौसमस्य कृते यातायातस्य आपत्कालीनसमर्थनं सुदृढं कुर्वन्तु एकदा तीव्रमौसमस्य स्थितिः भवति तदा आपत्कालीनविपथनम्, यातायातसमर्थनं च यथाशीघ्रं आवश्यकं चेत् मार्गसुरक्षां सुनिश्चित्य अस्थायी यातायातप्रबन्धनपरिहाराः क्रियन्ते।
पूर्ववर्षेषु प्रदर्शनी-धारणानां आधारेण शिजिंगशान-शौगाङ्ग-उद्यानम् अद्यापि सर्वाधिकं आगन्तुकानां प्रवाहयुक्तं प्रदर्शनीक्षेत्रं भविष्यति अस्मिन् वर्षे प्रदर्शनस्य सुचारु-प्रगतिः सुनिश्चित्य शिजिंगशान-परिवहन-दलेन १५०० शङ्कुः, २३ दूरबीन-गार्डरेल् च... प्रदर्शनीक्षेत्रस्य परितः मार्गाः पूर्वमेव ३८ पार्किङ्गस्थानमार्गदर्शनचिह्नानि स्थापितानि, १२० वर्गमीटर् अधिकानि भूचिह्नानि पुनः आकृष्य ५२ यातायातचिह्नानि समायोजितानि अनुकूलिताः च अभवन् सेवाव्यापारमेलायां शौगाङ्गपार्के परिसरेषु च मुख्यसञ्चाररेखासु विशेषरक्षणस्थानानि स्थापितानि भविष्यन्ति येन वाहनानां कर्मचारिणां च आज्ञां मार्गदर्शनं च सुदृढं भविष्यति, तथा च फुशीमार्गस्य मुख्यमार्गस्य, जिन'आनसेतुस्य, द्वितीयस्य च सुदृढीकरणाय ब्लास्ट फर्नेस् साउथ् रोड्, कुन्मिन्घु स्ट्रीट्, शिजिंगशान् रोड् नॉर्थ साइड् रोड् इत्यादयः मार्गाः परितः यातायातस्य व्यवस्थां निर्वाहयन्तु, यातायातसुरक्षायाः खतरान् समाप्तं कुर्वन्तु, सामाजिकयातायातस्य सुचारुतया व्यवस्थितं च संचालनं सर्वाधिकं सुनिश्चितं कुर्वन्तु।
तस्मिन् एव काले यातायातनियन्त्रणविभागः बहिः बृहत्पटलानां, नेविगेशनसॉफ्टवेयरस्य, "बीजिंगयातायातपुलिस" नूतनमाध्यममञ्चस्य च माध्यमेन वास्तविकसमययातायातसूचनाः समये एव विमोचयिष्यति येन जनसमूहः प्रदर्शनीं द्रष्टुं समुचितसमयं मार्गं च चयनं कर्तुं मार्गदर्शनं करिष्यति। ciftis स्थलेषु गच्छन्तः नागरिकाः यातायातनियन्त्रणविभागेन निर्गतानाम् वास्तविकसमयमार्गस्थितीनां, यात्रायुक्तीनां च विषये पूर्वमेव ज्ञातव्याः, तथा च बसयानानि, मेट्रोयानानि च इत्यादीनां सार्वजनिकयानस्य चयनं कर्तुं प्रयतन्ते।
शौगाङ्ग-उद्यान-प्रदर्शनक्षेत्रं द्रष्टुं शौगाङ्ग-उद्यान-प्रदर्शनीक्षेत्रं गन्तुं शौगाङ्ग-कारखाना-क्षेत्रं गन्तुं शौगाङ्ग-कारखाना-क्षेत्रं गन्तुं शक्यते स्थानः। प्रदर्शनीं प्रति सार्वजनिकयानस्य सुविधायै विशेषतया मेट्रोस्थानकं सार्वजनिकपार्किङ्गस्थानं च संयोजयितुं शटलबस् स्थापिता प्रदर्शन्याः आगन्तुकाः मेट्रो लाइन् १ इत्यनेन गुचेङ्ग् मेट्रोस्थानकं यावत् गन्तुं शक्नुवन्ति ततः शटलबसेन शौगाङ्ग पार्क पञ्जीकरणभवनस्य समीपे गन्तुं शक्नुवन्ति । मेट्रो लाइन् ६ इत्यनेन जिन्'आन्कियाओ स्टेशनं प्रति अपि गन्तुं शक्यते, एर्ब्लास्टो दक्षिणमार्गस्य उत्तरप्रवेशभवनं च पदातिना गन्तुं शक्यते । अथवा मेट्रो लाइन् ११ गृहीत्वा xin shougang स्टेशनं गत्वा पूर्वप्रवेशभवनं यावत् पदातिना गन्तुं शक्नुवन्ति । पुनरागमने भवन्तः शटलबसेन अपि निर्धारितस्थानं प्राप्तुं शक्नुवन्ति ।
शौगाङ्ग पार्क प्रदर्शनक्षेत्रं प्रति गच्छन् शौगाङ्ग पार्कस्य दक्षिणजिल्हे स्थिते नम्बर 2 इस्पातनिर्माणपार्किङ्गस्थाने शिजिंगशानमार्गस्य याण्डीमार्गस्य च चौराहस्य दक्षिणपूर्वदिशि स्ववाहनं पार्कं कर्तुं शक्नोति शिजिंगशानमार्गात् पार्किङ्गस्थाने प्रवेशं कुर्वन्तु तथा याण्डी स्ट्रीट् इति वाहनं पार्कं कृत्वा भवन्तः the shuttle bus arrives at the exhibition area. तदतिरिक्तं, भवान् liugonghui भूमिगतपार्किङ्गस्थानं अपि चयनं कर्तुं शक्नोति, यत्र shougang xiaoximen, jingxiuchi west street, अथवा shougang south gate अथवा qunminghu street इत्यस्मात् गन्तुं शक्यते; अथवा shougang अथवा qunminghu street इत्यस्य दक्षिणद्वारात् पार्किङ्गस्थाने प्रवेशं कुर्वन्तु। प्रदर्शनस्य समये जिओक्सिमेन् पार्किङ्गस्थानं, धातुकार्यशालापार्किङ्गस्थानं, आइसहॉकीक्रीडाङ्गणस्य पार्किङ्गस्थानं, शाङ्ग्री-लापार्किङ्गस्थानं च आगन्तुकानां कृते पार्किङ्गस्थानम् अपि उद्घाटितं भविष्यति।
राष्ट्रीयसम्मेलनकेन्द्रस्य प्रदर्शनक्षेत्रं द्रष्टुं भवान् १४३, १४५, ५१०, ६०७ इति बसयानैः राष्ट्रियसम्मेलनकेन्द्रस्थानकं प्रति गन्तुं शक्नोति; ६९५ क्रमाङ्कस्य बसयानं वली दक्षिणस्थानकं गत्वा आयोजनस्थलं गच्छति । मेट्रो लाइन् ८ अथवा लाइन् १५ इत्यनेन ओलम्पिकपार्कस्थानकं प्रति अपि ५०० मीटर् पश्चिमदिशि गत्वा तत्र गन्तुं शक्यते । राष्ट्रीयसम्मेलनकेन्द्रस्य प्रदर्शनक्षेत्रं प्रति वाहनद्वारा गत्वा पञ्च सामाजिकपार्किङ्गस्थानानि सन्ति येषु पार्किङ्गवाहनानां कृते कुलम् ३,८५० पार्किङ्गस्थानानि प्राप्यन्ते, यथा-
ओलम्पिकपार्कस्य केन्द्रीयक्षेत्रे स्थितं भूमिगतपार्किङ्गस्थानं दातुन्मार्गात् एशियाई आधारभूतसंरचनानिवेशे पार्किङ्गस्थानात् गन्तुं शक्यते; बैंकतः प्रवेशः कर्तुं शक्यते केहुई दक्षिणमार्गात् पार्किङ्गस्थाने प्रवेशः निर्गन्तुं च शक्यते एशियाई आधारभूतसंरचनानिवेशबैङ्कस्य पश्चिमदिशि स्थिते पार्किङ्गस्थाने बेइचेन् पश्चिममार्गात् प्रवेशः निर्गन्तुं च शक्यते विज्ञान उद्यानं बेइचेन् वेस्ट् रोड् इत्यस्मात् प्रवेशं निर्गन्तुं च शक्यते ।
प्रतिदिनं प्रदर्शनीम् आगच्छन्तः जनानां बहुसंख्यायाः कारणात् यदि भवान् प्रदर्शनीम् आगच्छन्ति, वाहनानां पङ्क्तिं च सम्मुखीभवति तर्हि क्रमेण गन्तव्यं, विपरीतदिशि न चालयितुं, गन्तुं वा त्वरितम् न कर्तव्यम् यदा यातायातपुलिसः वाहनानां मार्गान्तरणार्थं अस्थायीप्रबन्धनपरिहारं करोति तदा चालकाः अनुरोधं कुर्वन्ति यत् ते स्थलस्थपुलिसस्य निर्देशान् अनुसरणं कुर्वन्तु तथा च प्रदर्शनीभवनस्य परितः मार्गेषु अवैधपार्किङ्गं कर्तुं निवृत्ताः भवेयुः येन कृत्रिमजनसङ्ख्या न भवति तथा च सुरक्षितं व्यवस्थितं च मार्गयानयानं सुनिश्चितं भवति।
पुनः मुद्रितम् : brtv news (reporter zhu yan)
स्रोतः - बीजिंग न्यूज
प्रतिवेदन/प्रतिक्रिया