समाचारं

बीजिंग-नगरस्य ५,२६४ वृद्धाः तियानजिन्-हेबे-नगरस्य नर्सिंग्-गृहेषु निवसन्ति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव २०२४ तमस्य वर्षस्य बीजिंग-तिआन्जिन्-हेबेई-वृद्धानां परिचर्या-सहकार्य-कार्यसमूहस्य संयुक्त-समागमस्य द्वितीया सभा हेबे-नगरस्य लाङ्गफाङ्ग-नगरे आयोजिता समागमात् संवाददाता ज्ञातवान् यत् बीजिंग-नगरस्य वृद्ध-परिचर्या-सेवा-अनुदानस्य स्थलात् बहिः भुक्ति-मार्गस्य उद्घाटनेन बीजिंग-नगरस्य वृद्धाः अन्येषु स्थानेषु शय्या-शुल्कस्य, नर्सिंग-शुल्कस्य च भुक्तिं कर्तुं विकलाङ्ग-सेवा-अनुदानस्य अपि उपयोगं कर्तुं शक्नुवन्ति |. सम्प्रति हेबेई-तियान्जिन्-नगरयोः ५,२६४ वृद्धाः बीजिंग-निवासिनः नर्सिंग्-गृहेषु निवसन्ति, येषु हेबेइ-नगरे ५,१२७, तियानजिन्-नगरे च १३७ जनाः निवसन्ति
अस्मिन् वर्षे आरभ्य बीजिंग-देशेन बीजिंग-तियान्जिन्-हेबेई-क्षेत्रे वृद्धानां परिचर्या-नीतीनां, परियोजनानां, प्रतिभानां, चिकित्सा-सेवायाः, क्षेत्राणां, उद्योगानां च समन्वित-विकासः त्वरितः अभवत् तेषु, बीजिंगः यूनियनपे इत्यस्य “क्लाउड् क्विकपास एप्” इत्यस्य उपरि अवलम्बते यत् बीजिंग-वृद्धानां परिचर्या-सेवा-सहायता-अनलाईन-भुगतान-मिनी-कार्यक्रमस्य आरम्भं करोति, यत् विकलाङ्गता-परिचर्या-सहायता-कृते बहिः-स्थल-भुगतान-चैनेल् उद्घाटयति, येन अन्यस्थानेषु निवसन्तः बीजिंग-आधारिताः वृद्धाः जनाः शक्नुवन्ति use the elderly disability care subsidy payment शय्याशुल्कं नर्सिंगशुल्कं च। प्रारम्भिकसांख्यिकीयानाम् अनुसारं सम्प्रति तियानजिन्-हेबेई-वृद्ध-परिचर्या-संस्थासु ५,२६४ बीजिंग-आधारित-वृद्धाः जनाः निवसन्ति, येषु हेबे-नगरे ५,१२७, तियानजिन्-नगरे १३७ च सन्ति
परियोजनासहकार्यस्य प्रवर्धनस्य दृष्ट्या बीजिंग-देशः बीजिंग-नगरात् वृद्धानां मार्गदर्शनं निरन्तरं कुर्वन् अस्ति यत् ते निवृत्त्यर्थं तियानजिन्-हेबेइ-नगरं गन्तुं शक्नुवन्ति । बीजिंग, तियानजिन्, हेबेइ च नगरेषु वरिष्ठपरिचर्यासेवासन्धिषु ऑनलाइनहस्ताक्षरं प्रारब्धम् इति अवगम्यते। सम्प्रति तियानजिन्-हेबेइ-नगरयोः २८२ वृद्धानां परिचर्यासंस्थाः ऑनलाइन-अनुबन्धहस्ताक्षरस्य व्याप्ते समाविष्टाः सन्ति, २०६ ऑनलाइन-हस्ताक्षर-अनुबन्धाः च हस्ताक्षरिताः सन्ति
अग्रिमे चरणे बीजिंग, तियानजिन्, हेबेई च नीतिसमन्वयं गहनं कुर्वन्तः, वरिष्ठ-देखभाल-संस्थानां रेटिंग्-परिणामानां कृते अन्तर-सञ्चालन-तन्त्रं स्थापयिष्यन्ति, तथा च बीजिंग-वरिष्ठ-परिचर्या-विषये तियानजिन्-हेबेइ-नगरेषु उच्चगुणवत्तायुक्तानि वरिष्ठ-देखभाल-संस्थानि समानरूपेण प्रकाशयिष्यन्ति, प्रदर्शयिष्यन्ति च बीजिंगनगरे वृद्धानां कृते अधिकगुणवत्तायुक्तं परिचर्याप्रदातुं सेवासंजालं समन्वयात्मकरूपेण मानकीकरणनिर्माणं प्रवर्धयितुं, राष्ट्रियमानकानां अनुरूपं बीजिंगस्थानीयमानकस्य "वृद्धानां क्षमतानां कृते व्यापकमूल्यांकनमानकानां" संशोधनं कर्तुं, तथा च प्राप्तुं तियानजिन्-हेबेई-मूल्यांकन-निष्कर्षैः सह मूलभूत-एकीकरणं बीजिंग-आधारित-वृद्धानां कृते बीजिंग-, तियानजिन्-हेबे-इत्यत्र गन्तुं व्यापकरूपेण प्रवर्तयितुं नर्सिंग-होम-संस्थानां अनुबन्धेषु ऑनलाइन-हस्ताक्षरम्।
बीजिंग-तियानजिन्-हेबेईक्षेत्रे वृद्धानां परिचर्यासेवानां प्रतिभाप्रशिक्षणस्य दृष्ट्या त्रयः देशाः संयुक्तरूपेण बीजिंग-तियानजिन्-हेबेईक्षेत्रे वृद्धानां परिचर्यासेवाकर्मचारिणां कृते द्वितीयं ऑनलाइनप्रशिक्षणस्य आयोजनं करिष्यन्ति, तथा च तेषां कृते विभिन्नप्रकारस्य प्रशिक्षणपाठ्यक्रमं करिष्यन्ति नर्सिंग होम निदेशकाः, प्रबन्धकाः, वृद्धानां परिचर्याकर्तारः च । त्रयः देशाः वृद्धानां परिचर्यासेवानां कृते प्रतिभादलानां परस्परप्रवर्धनं संयुक्तनिर्माणं च सुदृढं करिष्यन्ति, तथा च बीजिंग, तियानजिन्, हेबेइ इत्यत्र १० प्रशिक्षणाधाराः १० प्रशिक्षणाधाराः च स्थापयितुं योजनां करिष्यन्ति।
तदतिरिक्तं, त्रयः स्थानानि बीजिंग, तियानजिन्, हेबेई च दीर्घदूरपरिचर्यायां वृद्धानां कृते सूचनानां नियमितसत्यापनतन्त्रं अधिकं गभीरं करिष्यन्ति येन सुनिश्चितं भवति यत् परिचालनसहायता इत्यादीनां कार्याणां निर्गमनं शीघ्रं सटीकं च भवति त्रिषु स्थानेषु वृद्धानां कृते अधिकसटीकानि उच्चगुणवत्तायुक्तानि च सूचनानि प्रदातुं वृद्धानां परिचर्यासंस्थानां कृते विकल्पः।
प्रतिवेदन/प्रतिक्रिया