समाचारं

मुण्डितः यु चेङ्गडोङ्गः एप्पल् बीबीए तथा टेस्ला |

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ऑटो-फर्स्ट्समरः शेन्झेन्-नगरात् आगच्छति

व्यापारजगति अन्यतमा घटना अभवत् ।

सितम्बर्-मासस्य १० दिनाङ्के बीजिंग-समये शेन्झेन्-नगरे हुवावे-असाधारण-ब्राण्ड्-समारोहः, होङ्गमेङ्ग-झिक्सिङ्ग्-इत्यस्य नूतन-उत्पाद-प्रक्षेपणं च अभवत् । पुरातनं पंचांगं पश्यन् अष्टमस्य चन्द्रमासस्य ८ दिनाङ्कः खलु शुभदिनम् अस्ति । अन्यथा एप्पल् हुवावे इत्यस्य समानदिने नूतनानि उत्पादनानि न विमोचयिष्यति स्म ।

सम्पूर्णं पत्रकारसम्मेलनं सार्धद्वयघण्टां यावत् अभवत्, हुवावे इत्यस्य प्रबन्धनिदेशकः, टर्मिनल् बीजी इत्यस्य अध्यक्षः, स्मार्ट कार सॉल्यूशंस बीयू इत्यस्य अध्यक्षः च यू चेङ्गडोङ्गः एकहस्तेन प्रमुखानां अन्तर्राष्ट्रीयनिर्मातृणां विरुद्धं स्पर्धां कृतवान् ।

1. एप्पल्-कम्पन्योः एआइ-इत्यस्य चुनौतीं दातुं विश्वस्य प्रथमः त्रि-तन्तुयुक्तः मोबाईल-फोनः huawei mate xt इति विमोचितः अस्ति ।

वर्तमान बुकिंग् तः न्याय्यं चेत् huawei mate xt iphone 16 इत्येतत् पराजयति । अन्ततः एप्पल् इत्यस्य "टूथपेस्ट् निचोड" शैलीयाः अद्यतनस्य पूर्वमेव बहु आलोचना कृता अस्ति ।

तथापि भवन्तः इदमपि चिन्तयितुं शक्नुवन्ति यत् iphone 16 इत्यस्य आश्चर्यं नास्ति तथा च huawei mate xt इत्येतत् किञ्चित् महत् अस्ति।

2. बृहत् पञ्च-सीटर m9 न केवलं षड्-सीटरस्य समानं मूल्यं, अपितु bba विरुद्धं बेन्चमार्कं कर्तुं पूर्णतया सुसज्जितम् अपि अस्ति, तथा च huawei यत् सर्वोत्तमम् अस्ति तत् दन्तपर्यन्तं सशस्त्रम् अस्ति। ये छात्राः bmw x5 इत्येतत् पश्यन्ति ते किञ्चित्कालं प्रतीक्षितुं शक्नुवन्ति।

3. zhijie r7 इत्यस्य पूर्वादेशमूल्यं 268,000 तः आरभ्यते, येन tesla model y इत्यस्य सिंहासनं ग्रहीतुं सर्वप्रयत्नः भवति।

स्पष्टतया एतत् सम्मेलनं एप्पल्-हुवावे-योः, हुवावे-बीबीए-योः, हुवावे-टेस्ला-योः च शिरः-शिरः-सङ्घर्षः अस्ति । यथा, टेस्ला-संस्थायाः गौरवपूर्णस्य स्मार्ट-ड्राइविंग्-प्रणाल्याः विषये यु चेङ्गडोङ्ग् इत्यनेन प्रतिक्रिया दत्ता यत् huawei ads 3.0 इति विश्वस्य सर्वाधिकं शक्तिशाली स्मार्ट-ड्राइविंग्-प्रणाली अस्ति, किमपि न विहाय

विशेषतया पश्यामः ।

dawu wenjie m9 "व्याघ्रः पर्वतात् अवतरति"।

१० सितम्बर् दिनाङ्के वेन्जी एम ९ पञ्चसीट् मॉडल् आधिकारिकतया प्रक्षेपितम् ।

तेषु पञ्चसीट् वेन्जी एम ९ इत्यस्य सुझाताः खुदरामूल्यानि सन्ति : विस्तारितायाः श्रेणीयुक्तस्य पञ्चसीटस्य वेन्जी मेक्स इत्यस्य मूल्यं ४६९,८०० युआन् तः आरभ्यते, वेन्जी एम ९ अल्ट्रा इत्यस्य पञ्चसीटस्य विस्तारिता श्रेणी ५२९,८०० युआन् इत्यस्मात् आरभ्यते, पञ्चसीट् इत्यस्य च वेनजी अल्ट्रा ५२९,८०० युआन् तः आरभ्यते शुद्धविद्युत् संस्करणं ५६९,८०० युआन् तः आरभ्यते प्रथमे १,००० डेडिंग् कारस्वामिनः अपि अतिरिक्ताः अग्रणीकार्यक्रमलाभाः सन्ति ।

वेन्जी एम ९ इत्यस्य प्रक्षेपणात् अष्टमासाभ्यः अधिकेषु १,३०,००० अतिक्रान्तम् अस्ति, पञ्चमासान् यावत् क्रमशः ५,००,००० युआन् अधिकमूल्येन मॉडल्-विक्रयणस्य चीन-विपण्ये प्रथमस्थानं प्राप्तवान् यदि भवान् bmw x5 इत्येतत् पश्यति तर्हि भवान् क्षणं प्रतीक्षितुं शक्नोति अन्ततः huawei इत्यस्य ads 3.0 इत्येतत् विपण्यां घातकविशेषता इति वक्तुं शक्यते ।

उद्योगस्य अन्तःस्थजनाः विश्लेषयन्ति यत् स्मार्ट केबिनस्य दृष्ट्या अद्यतनस्य bmw idrive प्रणाली कार-यन्त्रस्य प्रवाहशीलता, ui सौन्दर्यशास्त्रस्य, मानव-कम्प्यूटर-अन्तर्क्रिया-सुविधायाः, स्वर-परिचय-सटीकतायाः च दृष्ट्या किञ्चित् अटपटे स्थितिः अस्ति इति आशासे bmw कर्तुं शक्नोति let's have in-. घरेलुनवीनविद्युत्निर्मातृभिः सह गहनसहकार्यम्।

अन्ततः, wenjie m9 तथा hongmeng smart इत्येतयोः सर्वेषां मॉडलानां उन्नयनं अधुना आरभ्य huawei ads 3.0 इत्यत्र भविष्यति, नूतनं अन्तः अन्तः आर्किटेक्चरं प्रयोजयित्वा पूर्वनिर्णयस्य साकारीकरणाय pdp निर्णयनिर्माणस्य तंत्रिकाजालस्य उपयोगेन च संजालस्य योजनां कृत्वा, सुधारः भविष्यति अनुभवस्य उपरितनसीमा सहजसुरक्षासंजालं योजयित्वा, न्यूनतमसुरक्षासीमा सुनिश्चित्य।

आँकडा दर्शयति यत् २०२४ तमस्य वर्षस्य अगस्तमासे एकस्मिन् मासे huawei ads स्मार्टड्राइविंग् इत्यस्य कुलमाइलेजः २० कोटिकिलोमीटर् अतिक्रान्तवान्, तथा च नगरीयक्षेत्रेषु एनसीए स्मार्टड्राइविंग् इत्यस्य कुलमाइलेजः ३६ मिलियनकिलोमीटर् अधिकः अभवत्

तदतिरिक्तं गन्तव्यस्थाने आगत्य लक्ष्यपार्किङ्गस्थानस्य चयनस्य अधिकं समर्थनार्थं huawei ads 3.0 इत्यस्य पार्किङ्गक्षमता उन्नयनं कृतम् अस्ति, जनाः कारात् अवतीर्य दूरं गन्तुं शक्नुवन्ति, तथा च वाहनं स्थाने प्रतीक्षां विना स्वतन्त्रतया पार्किङ्गं कर्तुं शक्नोति। संलयनसंवेदनबहुतत्त्वपरिचयप्रतिरूपस्य आधारेण वेन्जी एम ९ कर्ब इत्यादीनां न्यूनबाधानां सटीकपरिचयं कर्तुं शक्नोति, पार्किङ्गसहायता च अधिका बुद्धिमान् भवति

तस्मिन् एव काले huawei ads 3.0 इत्येतत् huawei इत्यस्य मेगापिक्सेल-स्मार्ट-प्रोजेक्शन-हेडलाइट्-इत्यनेन सह अपि गभीररूपेण एकीकृतम् अस्ति यत् पार्किङ्ग-काले भूमौ वाहनस्य चालनस्य स्थितिं प्रक्षेपणं करोति, येन एतत् विश्वस्य प्रथमं कारं भवति यत् बुद्धिपूर्वकं चालयितुं स्वस्य अभिप्रायं प्रकटयितुं शक्नोति

harmonyos 4 प्रणाल्याः सुसज्जितस्य wenjie m9 इत्यस्य hongmeng काकपिट् निरन्तरं उन्नयनं कृतम् अस्ति, तथा च नियन्त्रणकेन्द्रस्य अन्तरफलकं पूर्णतया अनुकूलितं कृतम् अस्ति, सामान्यतया प्रयुक्तानां कार्याणां ९०% अधिकाः एकस्मिन् स्पर्शे सुलभाः सन्ति, दृश्यपरिष्कारः अधिकं उन्नतः अस्ति, तथा च कारः -गृहे अन्तरसंयोजनं कोऽपि समस्या नास्ति। huawei इत्यस्य ark engine इत्यस्य समर्थनेन त्रि-अङ्गुली-चतुर्-दिशा-पञ्च-स्क्रीन्-प्रवाहेन सह एकः अभिनव-अन्तर्क्रियाशील-विधिः साकारः भवितुम् अर्हति, येन यात्री-पर्दे, विशाल-प्रक्षेपण-पर्दे, केन्द्रीय-नियन्त्रण-पर्दे, एआर-एचयूडी-इत्यस्य, तथा च मुक्त-प्रवाहः सक्षमः भवति मेगापिक्सेल स्मार्ट प्रोजेक्शन हेडलाइट्स।

वेन्जी एम ९ नोक्टुआ एन्हांसड् स्टीयरिंग् प्रौद्योगिक्या अपि सुसज्जितम् अस्ति, यत् अधिकतमं अग्रचक्रस्य घुमावकोणं ४१.७५° न्यूनतमं च ५.८ मीटर् परिभ्रमणत्रिज्या च प्रदाति, येन संकीर्णस्थानेषु जटिलमार्गस्थितौ च चालने वाहनम् अधिकं लचीलं भवति

वेन्जी एम ९ उच्च-एकीकरणं, उच्च-विश्वसनीयता, उच्च-कठोरता च सह अष्ट-क्षैतिज-पञ्च-ऊर्ध्वाधर-शरीर-निर्माणं अपि स्वीकरोति, यस्य उद्देश्यं यात्रिकाणां कृते सर्वतोमुख-संरक्षणं प्रदातुं वर्तते शरीरस्य प्रमुखाः भागाः यथा क तथा ख स्तम्भाः, द्वारपटलाः, छतपुञ्जाः इत्यादयः सर्वे पनडुब्बी-श्रेणीयाः उष्ण-निर्मित-इस्पातेन निर्मिताः सन्ति, येन संरचनात्मकं ठोसत्वं वर्धते

तदतिरिक्तं वेन्जी एम ९ इत्यनेन सी-एनसीएपी सुरक्षापरीक्षायां मॉडल्-मध्ये सर्वाधिकं स्कोरः प्राप्तः, यत्र ९३.९% व्यापकः स्कोरः प्राप्तः ।

zhijie r7 केवलं model y इत्येतत् पराजितुम् इच्छति

होङ्गमेङ्ग झिक्सिङ्ग् इत्यस्य अधीनं प्रथमा शुद्धविद्युत्कूप-एसयूवी इति नाम्ना ज़िजी आर ७ इति कारः यस्य विषये हुवावे-चेरी-योः महती आशा वर्तते, तथा च मॉडल् वाई इत्यस्य होङ्गमेङ्ग् संस्करणम् इति प्रसिद्धम् अस्ति

१० सितम्बर् दिनाङ्के होङ्गमेङ्ग झिक्सिङ्ग् इत्यस्य प्रथमा स्मार्ट कूप एसयूवी ज़िजी आर ७ आधिकारिकतया विक्रयपूर्वं आरब्धा, विक्रयपूर्वमूल्यं २६८,००० तः आरब्धम् । यु चेङ्गडोङ्ग इत्यनेन अपि घटनास्थले उल्लेखः कृतः यत् zhijie r7 इत्यनेन model x इत्यस्य मानकेन model y इत्यस्य बेन्चमार्कं कृतम् यत् model x इत्यस्मात् अधिकं भवति ।

स्मार्ट प्रौद्योगिक्याः दृष्ट्या zhijie r7 नवीनतमेन huawei ads 3.0 उच्च-अन्त-स्मार्ट-ड्राइविंग-प्रणाल्या सुसज्जितः अस्ति, यस्मिन् विहङ्गम-सूचनायाः व्यापक-बोधस्य, लाइव-व्यवहारस्य भविष्यवाणी, मानव-सदृश-चिन्तनस्य निर्णय-निर्माणस्य इत्यादीनां क्षमताः सन्ति, "कारं आरुह्य स्वयमेव चालनं, कारात् अवतीर्य स्वयमेव पार्किङ्गं" इति बुद्धिमान् वाहनचालनस्य अनुभवः इति अवगत्य।

यू चेङ्गडोङ्ग इत्यनेन परिचयः कृतः यत् zhijie r7 इत्येतत् "पूर्णरक्त" touring मञ्चेन अपि सुसज्जितम् अस्ति सम्पूर्णा श्रृङ्खला मानकरूपेण निरन्तरं परिवर्तनशीलं डैम्पिंग शॉक एब्जॉर्बर् तथा वायुनिलम्बनं च सुसज्जितम् अस्ति। तथा ६ डिग्री स्वतन्त्रता बुद्धिमान् नियन्त्रणम् अन्यक्षमता च शान्ततया विभिन्नमार्गस्थितीनां सामना कर्तुं।

शरीरस्य आकारस्य दृष्ट्या नूतनकारस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४९५६/१९८१/१६३४मि.मी., तथा च चक्रस्य आधारः २९५०मि.मी १०३४मि.मी., तथा ९५६मि.मी.

आन्तरिकविन्यासस्य दृष्ट्या zhijie r7 इत्यत्र "फ्रिजः, रङ्गटीवी, विशालः सोफा च" अपि अस्ति ।

बैटरी जीवनस्य ऊर्जापुनर्पूरणस्य च दृष्ट्या zhijie r7 max/ultra अधिकतमं 100kwh बैटरी युक्तं भवितुम् अर्हति, यत् 802km पर्यन्तं cltc क्रूजिंग् रेन्जं प्राप्तुं शक्नोति

अन्ते zhijie r7 इत्यनेन tesla model y इत्यस्य आसनं त्यक्तुं शक्यते वा?

अगस्तमासस्य आँकडानां आधारेण यात्रीकारसङ्घस्य नवीनतमदत्तांशस्य अनुसारं टेस्ला-संस्थायाः शङ्घाई-गीगाफैक्टरी-संस्थायाः अगस्तमासे ८६,६९७ वाहनानि वितरितानि, यत् मासे मासे १७% वृद्धिः अभवत् मॉडल् वाई चीनदेशे ४५,००० तः अधिकानि यूनिट् विक्रीतवान् अस्ति तथा च घरेलुयात्रीकारविपण्ये सर्वाधिकविक्रयितमाडलं वर्तते ।

इदं प्रतीयते यत् zhijie r7 इत्यस्य कृते model y इत्यस्य पतनं सुलभं न भविष्यति, इदं न वक्तव्यं यत् tesla fsd इत्यस्य 2025 तमे वर्षे चीनदेशे निवसति इति अपेक्षा अस्ति। वास्तविकः सम्मुखीकरणः भवितुं प्रवृत्तः अस्ति।

वाष्पगतिस्य अवधारणा : होङ्गमेङ्ग ज़िक्सिङ्ग् अधिकं बलिष्ठं बलिष्ठं च भवति

नूतनस्य ५/६-सीटरस्य wenjie m9 इत्यस्य विमोचनेन तथा "model y" zhijie r7 इत्यस्य hongmeng संस्करणस्य च सह hongmeng zhixing इत्येतत् अधिकं प्रबलं भवति । प्रथमं, हाङ्गमेङ्ग स्मार्ट मॉडल् इत्यस्य सम्पूर्णा श्रृङ्खला एडीएस ३.० युगे संक्रमणं कर्तुं आरब्धा अस्ति; विपणात् । पूर्वं यत् उक्तं तस्य अनुरूपं यूनि-प्रेसिडेण्ट् इन्स्टन्ट् नूडल्स् इत्यनेन मास्टर काङ्ग् इन्स्टन्ट् नूडल्स् इत्यस्य पराजयः न कृतः, अपितु मेइटुआन् इत्यनेन एव पराजितः । वाहन-उद्योगस्य कृते होङ्गमेङ्ग-झिक्सिङ्ग् इति बलम् अस्ति यत् अर्धमार्गे विदारयति, अनिवारणीयं च भवति ।