समाचारं

denza z9 gt अस्य मासस्य २० दिनाङ्के प्रक्षेपणं भविष्यति! न्यूनतम घुमाव त्रिज्या कम्पास u-मोड़

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

डेन्जा इत्यनेन आधिकारिकतया घोषितं यत् z9 gt इत्यस्य प्रदर्शनं २० सितम्बर् दिनाङ्के भविष्यति, यस्य विक्रयपूर्वमूल्यानि ३३९,८०० युआन् तः ४१९,८०० युआन् पर्यन्तं भवन्ति । नवीनं कारं द्वौ शक्तिविकल्पौ प्रदाति: शुद्धविद्युत् तथा प्लग-इन् संकरः अयं प्रथमः अस्ति यः yisanfang इत्यस्य प्रौद्योगिकीमञ्चस्य उपयोगं करोति, त्रयः मोटराः सन्ति, "कम्पास यू-टर्न" समर्थयति, तस्य लघुतमं घुमावत्रिज्या 4.62 मीटर् अस्ति वर्गः, तथा च पोर्शे पनामेरा स्पोर्ट् टुरिस्मो इत्यस्मात् बृहत्तरः अस्ति ।

z9 gt इत्यस्य ऊर्ध्वतां विहाय bmw i5 इत्यस्मात् बृहत्तरम् अस्ति । कारः चतुःस्पोक् स्टीयरिंग् व्हील, १०.२५ इञ्च् पूर्ण एलसीडी इन्स्ट्रुमेण्ट् + १७.३ इञ्च् फ्लोटिंग् सेन्ट्रल् कण्ट्रोल् स्क्रीन + १०.२५ इञ्च् यात्रिकमनोरञ्जनस्क्रीन् इत्यनेन सुसज्जितः अस्ति बाह्यदर्पणाः । z9 gt विद्युत्द्वाराणि, चर्मसीटानि, 50w वायरलेस् चार्जिंग्, बृहत्-आकारस्य वितानम् + सेगमेण्ट्ड् सनशेड्, 128-रङ्गस्य एम्बियन्ट् लाइटिंग्, केन्द्रीय-आर्मरेस्ट्-पेटिकायां स्थापितं 4l-तापन-शीतलन-पेटी, पृष्ठभागे च विद्युत्-समायोज्य-आसनैः सुसज्जितम् अस्ति वायुप्रवाहः, तापनं, १०-बिन्दुमालिशकार्यं च सह ।

denza z9 gt ev इत्यस्य अधिकतमं शक्तिः 710kw अस्ति, शून्यात् शून्यं यावत् 3 सेकेण्ड् मध्ये त्वरितुं शक्नोति, तथा च अस्य शक्तिः 240km/h अस्ति अस्य शक्तिः bmw i5 इत्यस्य शक्तितः दूरम् अधिका अस्ति इञ्जिनं १५२ किलोवाट् रेटेड् शक्तिः, प्रति १०० किलोमीटर् ईंधनस्य उपभोगः ६.६l, तथा च ३८.५१२ किलोवाट् ब्लेड् इत्यनेन सह मेलनं कृतम् अस्ति ।