समाचारं

यूके-देशे कार-कारखानस्य निर्माणस्य अफवाः प्रति चेरी प्रतिक्रियाम् अददात् - it’s just research at the moment

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन ११ सितम्बर् दिनाङ्के ज्ञापितं यत् १० सितम्बर् दिनाङ्के सायं चाइना बिजनेस न्यूज इत्यस्य अनुसारं चेरी इत्यनेन "यूके-देशे कारखानस्य निर्माणम्" इति विषये अफवाः प्रतिक्रियारूपेण दत्ता, तथा च उक्तं यत्, "वयं केवलं यूके-देशे उत्पादनस्य विषयस्य अध्ययनं कुर्मः" इति " " .

पूर्वं वार्तायां उक्तं यत् चेरी यूके-देशे कार-उत्पादनस्य सम्भावनायाः विषये विचारयति तथा च निर्णयं कर्तुं "मात्रस्य विषयः" अस्ति तदतिरिक्तं चेरी इटली-देशेन सह अपि वार्तालापं कुर्वती अस्ति; रिपोर्ट्-अनुसारं चेरी अन्तिमनिर्णयस्य पूर्वं मार्केट्, प्रतिभा, आपूर्तिशृङ्खला इत्यादीनां बहुविधकारकाणां विषये व्यापकरूपेण विचारं करिष्यति ।

अस्मिन् वर्षे एप्रिलमासस्य १९ दिनाङ्के चेरी स्पेनदेशस्य वाहनकम्पनी एब्रो-ईवी मोटर्स् इत्यनेन सह नूतनविद्युत्वाहनानां उत्पादनार्थं स्पेनदेशस्य बार्सिलोनानगरे संयुक्तोद्यमस्य स्थापनायै सम्झौतां कृतवती, यत्र कुलनिवेशः प्रायः ४० कोटियूरो (it home note) अभवत् : वर्तमानकाले प्रायः ३.१४४ अरब युआन्) उत्पादनस्य आधारः पूर्वनिसानसंयंत्रे स्थितः अस्ति ।

अस्मिन् वर्षे जनवरीमासे चेरी यूके-संस्थायाः प्रमुखः विक्टर् झाङ्ग् इत्यनेन उक्तं यत् यूके-देशे कम्पनीयाः लक्ष्यं हुण्डाई-किया-इत्यादिभिः कोरिया-देशस्य कार-कम्पनीभिः सह स्पर्धां कर्तुं वर्तते ।

आईटी हाउस् इत्यस्य पूर्वप्रतिवेदनानुसारं चेरी आटोमोबाइल इत्यनेन २०२३ तमे वर्षे कुलम् ९३७,१४८ नवीनकाराः निर्यातिताः, यत् वर्षे वर्षे १०१.१% वृद्धिः अभवत् अधिकारिणः दावान् कृतवन्तः यत् चीनदेशस्य ब्राण्ड् यात्रीकारानाम् प्रथमक्रमाङ्कस्य निर्यातं २१ वर्षाणि यावत् प्राप्तवती . २०२३ तमस्य वर्षस्य अन्ते चेरी-नगरस्य १३ मिलियनतः अधिकाः वैश्विककार-उपयोक्तारः सन्ति, येषु ३.३५ मिलियन-विदेशेषु उपयोक्तारः सन्ति । अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं चेरीसमूहस्य निर्यातस्य मात्रा ७२०,३०० वाहनानि यावत् अभवत्, यत् वर्षे वर्षे २५.२% वृद्धिः अभवत्, यत् समूहस्य समग्रविक्रयस्य ४७.८% भागं भवति