समाचारं

फोक्सवैगेन् ३० वर्षाणाम् अधिकं पुरातनं रोजगारसंरक्षणसम्झौतां समाप्तं करोति, येन छंटनीयाः मार्गः प्रशस्तः भवति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस न्यूज, सितम्बर् ११ : फोक्सवैगन इत्यनेन मंगलवासरे उक्तं यत् सः श्रमसम्झौतानां श्रृङ्खलां त्यक्त्वा गमिष्यति, येषु २०२९ पर्यन्तं षट् जर्मन-संयंत्रेषु रोजगारस्य गारण्टी भवति, येन आगामिवर्षे कम्पनीयां परिच्छेदस्य सम्भावना वर्धते, यदा तु संघप्रतिनिधिभिः प्रतिरोधस्य प्रतिज्ञा अस्ति परिच्छेदाः।

चित्र स्रोतः pixabay

व्यय-कटन-अभियानस्य भागरूपेण फोक्सवैगन-संस्थायाः कथनमस्ति यत् सः ३० वर्षाणाम् अधिकं पुरातनं कार्य-प्रतिश्रुति-सम्झौतं समाप्तं करोति यत् २०२९ पर्यन्तं कार्याणां रक्षणं कर्तुं कल्पितम् आसीत् किन्तु अधुना आगामिवर्षस्य मध्ये समाप्तं भविष्यति।

आईटी हाउस् इत्यनेन अवलोकितं यत् केवलं गतसप्ताहे एव फोक्सवैगेन् इत्यनेन घोषितं यत् सः जर्मनीदेशे स्वस्य वाहननिर्माणस्य, भागस्य च कारखानानां बन्दीकरणाय विचारं कुर्वन् अस्ति, येन जर्मनीदेशस्य वरिष्ठसर्वकारस्य अधिकारिणां चिन्ता उत्पन्ना।

फोक्सवैगनस्य श्रमप्रमुखः गुन्नर किलियन् इत्यनेन विज्ञप्तौ उक्तं यत्, “अस्माभिः जर्मनीदेशे फोक्सवैगनस्य व्ययः प्रतिस्पर्धात्मकस्तरं यावत् न्यूनीकर्तव्यः येन वयं रक्षितानां संसाधनानाम् उपयोगं नूतनप्रौद्योगिकीषु उत्पादेषु च निवेशं कर्तुं शक्नुमः।

श्रमसौदानां विषये अनिश्चिततायाः प्रतिक्रियारूपेण किलियन् इत्यनेन उक्तं यत् फोक्सवैगनः वेतनवार्तालापं अग्रे आनेतुं प्रस्तावयति। एतादृशी वार्ता अक्टोबर्-मासस्य मध्यभागात् अन्ते यावत् आरभ्यत इति आसीत्, नवम्बरमासस्य अन्ते हड़तालानां आरम्भस्य सम्भावना आसीत्, परन्तु संघैः अस्मिन् मासे वार्ता आरभ्यत इति आह्वानं कृतम् अस्ति

कम्पनीसङ्घस्य प्रमुखः फोक्सवैगनस्य समस्यानां कृते प्रबन्धनस्य दोषं दत्त्वा परिच्छेदस्य, संयंत्रस्य बन्दीकरणस्य च प्रतिरोधं कर्तुं प्रतिज्ञां कृतवान् अस्ति।

आईजी मेटाल् संघेन पूर्वं उक्तं यत् १९९० तमे दशके व्यय-कटन-अभियानस्य अनुकरणं कृत्वा चतुर्दिवसीयं कार्यसप्ताहं कारखानानां बन्दीकरणस्य विकल्परूपेण विचारयितुं शक्यते।

विश्वे फोक्सवैगनस्य प्रायः ६५०,००० कर्मचारीः सन्ति, येषु प्रायः ३,००,००० जर्मनीदेशे सन्ति । "अस्माकं कार्येषु एतस्य ऐतिहासिकस्य आक्रमणस्य प्रबलतया प्रतिरोधः करिष्यामः। यावत् वयम् अत्र स्मः तावत् परिच्छेदः न भविष्यति" इति फोक्सवैगनस्य मुख्यकर्मचारिप्रतिनिधिः संघस्य अध्यक्षा च डैनियल कावालो पृथक् वक्तव्ये अवदत्।