समाचारं

१५९,९०० तः आरभ्य विक्रयणं कृत्वा पस्साट् प्रो इत्यस्य कोऽपि दोषः नास्ति, सः ईंधनवाहनानां "नवः ऐस्" भविष्यति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२००४ तमे वर्षे नूतनस्य मॉडलस्य "लिङ्ग्यु" इत्यस्य प्रक्षेपणेन "पस्साट्" इति नाम मध्यम-आकारस्य कार-विपण्ये अग्रणीस्थानं स्थापितवान् । पश्चात् बहिः आगताः एकॉर्ड-कैम्री-वाहनानि अपि जनानां हृदयेषु स्वप्रतिबिम्बं कम्पयितुं न शक्तवन्तः । तदनन्तरं प्रत्येकं पुनरावृत्तिः भवति चेत्, पस्साट् सर्वदा केषुचित् पक्षेषु स्वस्य संयुक्तोद्यमप्रतियोगिभ्यः अग्रे अस्ति, तथा च अस्य नवमपीढीयाः मॉडलस्य, पस्साट् प्रो इत्यस्य कृते अपि तथैव अस्ति

१० सितम्बर् दिनाङ्के सायंकाले लिजियाङ्ग-नगरे saic volkswagen passat pro इति संस्थायाः घोषणा अभवत् तस्मिन् एव काले २०२५ तमस्य वर्षस्य उत्कृष्टानां मॉडलानां अपि युगपत् विक्रीयते, यत्र सीमितसमयस्य मूल्यं १५९,९०० युआन् तः १७९,९०० युआन् यावत् भवति ।

passat pro, प्रतिस्थापनमाडलरूपेण, volkswagen mqb evo मञ्चे निर्मितम् अस्ति, यत् पूर्वपीढीयाः मॉडलस्य बुद्धिमत्ता न्यूनतां पूरयति बीबीए सहितं ईंधनवाहनानां क्षेत्रे पस्साट् प्रो काकपिट् अनुभवस्य बुद्धिमान् चालनस्य च दृष्ट्या शीर्षस्थाने अस्ति । अस्मिन् वर्षे saic volkswagen "in china for china" इति रणनीत्याः प्रचारं निरन्तरं कुर्वन् अस्ति, अस्य रणनीत्याः अन्तर्गतं passat pro इति महत्त्वपूर्णेषु उत्पादेषु अन्यतमम् अस्ति ।

बुद्धिमान् सुधारः “pro” लोगो योजयति

नवीनस्थितौ ४० वर्षाणां विकासानन्तरं saic-volkswagen passat इत्यनेन प्रतिस्थापनस्य नूतनचक्रस्य आरम्भः कृतः । अस्मिन् समये, passat b9 नूतनचिन्तनं नूतनसमझं च आनयति, अस्थायीरूपेण स्वस्य औपचारिकपरिधानं खादति तथा च गहनपुनर्निर्माणस्य माध्यमेन, मध्यतः उच्चस्तरीयसेडानानां निहितमूल्यव्यवस्थां भङ्गयति तथा च भवितुं लक्ष्यं करोति इन्धनवाहनानां मध्ये "नवं ट्रम्पकार्डम्" इति ।

वस्तुतः, passat श्रृङ्खला सर्वदा पारिवारिककारानाम् कृते बेन्चमार्कः अस्ति, तथा च, नूतनं passat pro, तस्य नवमपीढीयाः उत्पादरूपेण, स्वरूपे, आन्तरिके, विन्यासे च पूर्णतया उन्नयनं कृतम् अस्ति, अतः समग्रं उत्पादस्य शक्तिः महतीं सुधारं कृतवती अस्ति

रूपस्य डिजाइनस्य दृष्ट्या नूतनकारस्य बहवः मुख्यविषयाणि सन्ति । इदं द्वय-आकारस्य डिजाइनं स्वीकरोति, यत् अग्रे मुखद्वयं प्रदाति: पायनियर-संस्करणं तथा च स्टाररी स्काई-संस्करणं, यत् क्रमशः कृष्णवर्णीयं क्रीडाशैलीं व्यावसायिकक्रोमशैलीं च प्रस्तुतं करोति, येन समग्रदृश्यप्रभावः अधिकं यौवनं फैशनं च भवति

आकारस्य दृष्ट्या नूतनस्य passat pro इत्यस्य दीर्घता, विस्तारः, ऊर्ध्वता च क्रमशः ५००६mm, १८५०mm, १४८९mm च सन्ति, तथा च चक्रस्य आधारः २८७१mm अस्ति, यत् चीनीयजनानाम् विशालस्थानस्य माङ्गं सम्यक् पूरयति तस्मिन् एव काले नूतनं कारं नॉब्-प्रकारस्य गियर-हन्डल-डिजाइनं स्वीकुर्वति, यत् न केवलं मध्यद्वीपे स्थानस्य रक्षणं करोति अपितु पारम्परिक-गियार्-हन्डलस्य तुलने भण्डारण-वैविध्यं वर्धयति

बुद्धिमान् उन्नतिः पस्साट् प्रो इत्यस्य अन्यत् मुख्यविषयम् अस्ति । स्मार्टकाकपिट् इत्यस्य दृष्ट्या नूतनकारः १५ इञ्च् स्मार्ट् २के फ्लोटिंग् लार्ज् स्क्रीन्, ११.६ इञ्च् यात्रिकमनोरञ्जनस्क्रीन्, १०.३ इञ्च् पूर्णतया डिजिटल एलसीडी इन्स्ट्रुमेण्ट्, w-hud हेड-अप डिस्प्ले सिस्टम्, एआर च सन्ति वास्तविकजीवनस्य नेविगेशनं, बहु-पर्दे अन्तरक्रियाशीलं दृश्य-अनुभवं निर्माय। तस्मिन् एव काले iflytek स्वरसमाधानेन सह संयुक्ता स्मार्टकारसंयोजनप्रणाली उपयोक्तृभ्यः सुविधाजनकं संचालनानुभवं प्रदाति ।

बुद्धिमान् वाहनचालनस्य दृष्ट्या नूतनं कारं dji automotive इत्यनेन सह सहकार्यं कृत्वा iq pilot intelligent assisted driving system इत्यनेन सुसज्जितम् अस्ति यत् चीनीय उपयोक्तृणां वाहनचालनस्य आदतयोः अनुरूपं भवति तथा च 0- मध्ये l2++ स्तरस्य वाहनचालनसहायताकार्यं प्राप्तुं शक्नोति। १३०कि.मी./घण्टा पूर्णगतिपरिधिः । तदतिरिक्तं passat pro iq drive parking manager इत्यनेन अपि सुसज्जितम् अस्ति, यत् intelligent parking assist ipa तथा memory parking assist tpa+ इत्येतयोः समर्थनं करोति ।

शक्तिस्य दृष्ट्या नूतनं कारं द्वौ शक्तिप्रणालीं प्रदाति: एकं 2.0t उच्चशक्तियुक्तं इञ्जिनं dq381 सप्तगति-आर्द्र-द्वय-क्लच-गियरबॉक्सेन सह युग्मितम्, यस्य अधिकतमशक्तिः 162 किलोवाट्, अधिकतमं टोर्क् 350 nm च अस्ति अन्यः १.५t इञ्जिनः अस्ति dq200 सप्तगतियुक्तस्य शुष्कद्वयक्लच्-संचरणस्य अधिकतमशक्तिः ११८ किलोवाट् अस्ति ।

फू किआङ्ग् इत्यस्य मासिकविक्रयः २५,०००-३०,००० युआन् इति अनुमानितम् अस्ति

saic volkswagen इत्यस्य ब्लॉकबस्टर मॉडलरूपेण passat सर्वदा b-class sedans इत्यस्य विक्रयविजेता अस्ति अस्य मासिकं विक्रयं 20,000 yuan इति अनेकानां कारकम्पनीनां प्राप्यतायां परम् अस्ति ।

यदा आधिकारिकतया उत्पादनं कृतम् तदा आरभ्य पस्साट् २० वर्षाणाम् अधिकं कालात् चीनीयविपण्ये गभीररूपेण संलग्नः अस्ति, ३६ लक्षाधिकानां कारस्वामिनः सेवां च प्रदत्तवान् २०२४ तमे वर्षे यदा ईंधनवाहनानां क्रमेण न्यूनता भवति तदा अपि पस्साट् इत्यस्य विक्रयः प्रभावशाली अस्ति, जनवरीतः अगस्तमासपर्यन्तं सञ्चितविक्रयः १४८,००० यूनिट् अधिकः अस्ति, तथा च बी-वर्गस्य ईंधनकारानाम् विक्रयविजेता अस्ति

अस्मिन् समये प्रक्षेपितानां नूतनानां कारानाम् सामर्थ्यात् न्याय्यं चेत्, passat pro इत्यस्य स्टाइलिंग्, स्पेस, बुद्धिमान् विन्यासः च इति दृष्ट्या महत्त्वपूर्णः सुधारः अभवत् ।

परन्तु, घोरप्रतिस्पर्धात्मके २,००,००० युआन-सेडान्-विपण्ये, पास्ट्-परिवाराय न केवलं जीएसी टोयोटा कैमरी, एफएडब्ल्यू-वोक्सवैगन मगोटन इत्यादीनां पुरातनप्रतिद्वन्द्वीनां चुनौतीनां सामना कर्तव्यः, अपितु न्यूनमूल्येन द्वितीय- टीयर लग्जरी ब्राण्ड् यथा कैडिलैक् सीटी५, वोल्वो एस६० च । तस्मिन् एव काले उपभोक्तारः नूतन ऊर्जाविपण्ये byd han, xiaomi su7, tesla model 3 इत्यादिभिः मॉडलैः सह passat इत्यस्य तुलना अपि करिष्यन्ति ।

saic volkswagen इत्यस्य विक्रयविपणनस्य कार्यकारी उपमहाप्रबन्धकः fu qiang इत्यनेन उक्तं यत् पुरातनस्य passat इत्यस्य मासिकविक्रयमात्रा प्रायः 20,000 यूनिट् इत्यत्र स्थिरं जातम्, तथा च नूतनस्य passat pro इत्यस्य प्रक्षेपणेन विक्रयः अधिकं वर्धते इति अपेक्षा अस्ति, मासिकविक्रयेण सह २५,०००-३०,००० यूनिट् यावत् वृद्धिः भविष्यति इति अपेक्षा अस्ति ।

पत्रकारसम्मेलने saic volkswagen इत्यनेन घोषितं यत् इतः परं सर्वेषां ईंधनमाडलानाम् आजीवनं पावरट्रेन वारण्टीं विस्तारयिष्यति। passat 380tsi परिवारस्य अव्यावसायिकवाहनस्य प्रथमः स्वामिना saic volkswagen इत्यस्य अधिकृतविक्रेतृभ्यः वाहनस्य पावरट्रेन (इञ्जिन, गियरबॉक्स, अग्रे, पृष्ठे च चक्रचालनं च समाविष्टम्) आजीवनवारण्टीं भोक्तुं शक्नोति

उल्लेखनीयं यत् saic volkswagen इत्यनेन नूतन ऊर्जाविपण्ये सक्रियरूपेण परिनियोजनं कृतम् अस्ति तथा च २०२६ तमे वर्षे प्लग-इन् हाइब्रिड् मॉडल् इत्यस्य श्रृङ्खलां प्रक्षेपणस्य योजना अस्ति । फू किआङ्गस्य विश्वासः अस्ति यत् "saic volkswagen इत्यस्य वास्तविकं प्रतिहत्यां यावत् नूतनाः ऊर्जा-उत्पादाः प्रक्षेपिताः न भवन्ति तावत् प्रतीक्षां कर्तव्यं भविष्यति। प्लग-इन्-संकर-वाहनानि २०२६ तमे वर्षे प्रक्षेपितानि भविष्यन्ति। एषः महत्त्वपूर्णः समय-नोड् अस्ति।

उद्योगस्य अन्तःस्थैः टिप्पणी कृता यत् पस्साट्-परिवारस्य एकः नूतनः सदस्यः इति नाम्ना पस्साट् प्रो इत्यनेन डिजाइन, विलासिता, बुद्धिः, गुणवत्ता च इति विषये व्यापकं प्रगतिः कृता अस्ति, एतत् न केवलं एसएआईसी फोक्सवैगनस्य "बुद्धिमान् ईंधनवाहनस्य" रणनीत्याः गहनकार्यन्वयनं प्रदर्शयति परन्तु वाहन-उद्योगे अपि तस्य सफलतां चिह्नयति ।