समाचारं

अमेरिकी डोपिंग काण्डस्य विषये वाडा चत्वारि प्रश्नानि पृच्छति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यूरोप-आफ्रिका-एशिया-देशयोः ३२ राष्ट्रिय-क्षेत्रीय-डोपिंग-विरोधी-संस्थानां अनुरोधेनविश्वस्य डोपिंगविरोधी एजेन्सी (wada) अद्यैव संयुक्तराज्यसंस्थायाः डोपिंगविरोधी एजेन्सी इत्यस्मै पत्रं प्रेषितवान् यत् अन्यपक्षः डोपिंगविरोधी कार्ये दीर्घकालीनदोषाणां प्रतिक्रियारूपेण "व्यापकं सम्यक् च" सुधारणं करोतु इति दृढतया अनुरोधं कृतवान्

अतः, संयुक्तराज्यसंस्थायाः डोपिंगविरोधी एजेन्सी इत्यस्य दुष्कृतयः कानि सन्ति ? तस्य किं प्रभावः अभवत् ?

प्रश्नः १ : संयुक्तराज्यसंस्थायाः डोपिंगविरोधी एजेन्सी किम् ?

यूएसएडीए इत्यस्य दावानुसारं एतत् स्वतन्त्रं, अलाभकारी एजेन्सी अस्ति । न तु एतत् ।

अमेरिकनः स्वतन्त्रः अन्वेषणपत्रकारः बेन् नॉर्टनः: एतत् भ्रामकं, usada अमेरिकीसर्वकारेण वित्तपोषितं, अमेरिकीकाङ्ग्रेसेन च निरीक्षितम्। यथार्थतः,यद्यपि साक्षात् सर्वकारेण न चाल्यते तथापि अर्ध-आधिकारिक-संस्था अस्ति ।

प्रश्नः २ - अमेरिकी-डोपिंग-विरोधी-संस्थायाः कानि दुष्कृतानि विश्व-डोपिंग-विरोधी-संस्थायाः पत्रे उजागरितानि?

विश्वविरोधी डोपिंग एजेन्सी पत्रे उक्तवती यत्,अमेरिकादेशे ९०% क्रीडकाः विश्वस्य डोपिंगविरोधीविनियमस्य, विशेषतः एनसीएए-व्यावसायिकलीगस्य च अधिकारक्षेत्रात् बहिः सन्ति ।पेरिस्-ओलम्पिक-क्रीडायाः अमेरिकी-प्रतिनिधिमण्डलस्य चतुर्थांशत्रयस्य क्रीडकाः विश्वविद्यालयस्य क्रीडाव्यवस्थायाः आगच्छन्ति । अन्तर्राष्ट्रीयस्पर्धासु ते सुवर्णरजतपदार्थं स्पर्धां कुर्वन्ति, यस्य परिणामेण अन्यायपूर्णस्पर्धा भवति ।

आँकडानुसारं २०२३ तमे वर्षे अमेरिकादेशे केवलं ३०११ क्रीडकानां ७,७७३ परीक्षणं प्राप्तम् । डोपिंगविरोधी प्रयासाः अपर्याप्ताः सन्ति,अमेरिकादेशे प्रशिक्षणं कुर्वन्तः विदेशीयाः क्रीडकाः "डोपिंग अवकाशः" इति अपि उच्यन्ते ।. पेरिस् ओलम्पिकक्रीडायां १०० तः अधिकेभ्यः देशेभ्यः अथवा प्रदेशेभ्यः सहस्राधिकाः विदेशीयाः महाविद्यालयस्य क्रीडकाः अमेरिकादेशे प्रशिक्षणं कृतवन्तः, प्रशिक्षणं कुर्वन्ति, अथवा शीघ्रमेव प्रशिक्षणं करिष्यन्ति वा तेषु २६ देशेभ्यः अथवा प्रदेशेभ्यः २७२ जनाः ३३० पदकानि प्राप्तवन्तः ।

अपि,अमेरिकी-डोपिंग-विरोधी एजेन्सी गम्भीर-डोपिंग-उल्लङ्घन-युक्तानां अमेरिकी-क्रीडकानां कृते अन्तर्राष्ट्रीय-स्पर्धासु निरन्तरं प्रतिस्पर्धां कर्तुं अनुमतिं दत्त्वा नियमानाम् उल्लङ्घनं कृतवती यत् ते गुप्त-एजेण्ट्-रूपेण गुप्तचर-सूचनाः प्रदास्यन्ति इति शर्तेन

विश्वविरोधी एजेन्सी इत्यनेन अपि सूचितं यत् अमेरिकादेशः विशालः डोपिंगविक्रयवितरणविपण्यः अस्ति एतत् न केवलं क्रीडामण्डले समस्या अस्ति, अपितु सामाजिकसमस्या अपि अस्ति। ते अमेरिकादेशं "तस्य डोपिंगविरोधीव्यवस्थायाः, विशेषतः महाविद्यालयक्रीडासु डोपिंगविरोधीकार्यस्य पूर्णतया परिष्कारं कर्तुं" दृढतया आह्वानं कृतवन्तः ।

प्रश्नः ३ : अमेरिकनक्रीडकैः के के डोपिंग-काण्डाः उजागरिताः?

अस्मिन् वर्षे पेरिस्-ओलम्पिक-क्रीडायां अमेरिकी-धावकाः...एलिजन नाइटनअस्मिन् वर्षे मार्चमासस्य २६ दिनाङ्के प्रतियोगितायाः बहिः डोपिंगपरीक्षायाः समये सः स्टेरॉयड्-इत्यस्य सकारात्मकः इति ज्ञातम् । परन्तु अमेरिकी-डोपिंग-विरोधी एजेन्सी, नाइटन् इत्यस्य सकारात्मकं परिणामं दूषितं मांसं खादित्वा क्रीडकस्य कारणेन अभवत् इति दावान् कृत्वा, प्रतिबन्धं न कर्तुं निर्णयं कृत्वा, अन्ततः पेरिस् ओलम्पिक-क्रीडायां अमेरिका-देशस्य प्रतिनिधित्वं कर्तुं अनुमतिं दत्तवती

अमेरिकी नववारं ओलम्पिकस्वर्णपदकविजेतालुईस्१९८८ तमे वर्षे सियोल-ओलम्पिक-क्रीडायाः पूर्वं त्रिवारं सकारात्मकं परीक्षणं कृत्वा अपि अन्ततः सः निष्कासितः इति ज़ेङ्ग् स्वीकृतवान् । एथेन्स ओलम्पिक १०० मीटर् विजेतागट्लिंग्सः द्विवारं सकारात्मकः इति ज्ञातः, तस्य दण्डः नियमानुसारं आजीवनं प्रतिबन्धेन दातव्यः आसीत्, परन्तु संयुक्तराज्यसंस्थायाः डोपिंगविरोधी एजेन्सी इत्यनेन तस्य क्षमायाचनाय यथाशक्ति प्रयत्नः कृतः, अन्ततः प्रतिबन्धस्य अवधिः ४ वर्षाणि यावत् न्यूनीकृता

अमेरिकनः स्वतन्त्रः अन्वेषणपत्रकारः बेन् नॉर्टनः: usada द्वारा दत्तं कारणं यत् तेषां केषाञ्चन अमेरिकनक्रीडकानां कृते एतेषां प्रतिबन्धितपदार्थानाम् उपयोगं कर्तुं अनुमतिः दातव्या यत् ते अन्येषां क्रीडकानां निरीक्षणार्थं तथाकथितसूचकरूपेण कार्यं कर्तुं शक्नुवन्ति येषां उपरि अपि एतादृशं कार्यं कृतम् इति आरोपः अस्ति। परन्तु यूएसएडीए पुलिसविभागः नास्ति, एषा एजेन्सी अस्ति यत् तस्य क्रीडकाः प्रतिबन्धितपदार्थानाम् उपयोगसम्बद्धानां नियमानाम् उल्लङ्घनं न कुर्वन्ति इति सुनिश्चितं कर्तव्यम्।

प्रश्नः ४ : अमेरिकी-एण्टी-डोपिंग-एजेन्सी-काण्डं बहिः जगत् कथं पश्यति ?

इटालियनमाध्यमव्यक्तिः फज्जोलोः - अमेरिकादेशस्य विशेषतया गलतः उपायः द्विगुणः अस्ति अर्थात् नियमाः सर्वेषां कृते प्रवर्तन्ते, परन्तु अमेरिकादेशे न।आर्थिकव्यापारक्षेत्रे, सैन्यक्षेत्रे, क्रीडाक्षेत्रे च एतत् द्विगुणं वयं द्रष्टुं शक्नुमः ।

स्पेनदेशस्य “झिहुआ व्याख्यानभवनस्य” मानदाध्यक्षः मार्सेलो मुनोज्: अमेरिकीदले बहुवर्षपूर्वं डोपिङ्ग् आरब्धम् इति प्रमाणानि सन्ति, न केवलं अस्मिन् ओलम्पिकक्रीडायां। अमेरिकादेशस्य एतादृशाः मनोवृत्तयः, कार्याणि च अन्तर्राष्ट्रीयक्रीडायाः हानिम् अकुर्वन्, तत्सहकालं ते अमेरिकादेशस्य पाखण्डं अपि प्रतिबिम्बयन्ति यत् ते अन्यदेशानां समानेषु मानकेषु किमर्थं न धारयन्ति