समाचारं

अमेरिकी-डॉलर-आधिपत्यस्य जन्म १९७० तमे दशके अभवत्, अस्मिन् वर्षे सः केवलं ५० वर्षाणाम् अधिकः अस्ति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अहं न जानामि कदा फेड् अन्यव्यापारे हस्तक्षेपं कर्तुं आरब्धवान्, रोजगारस्य चिन्तां च आरब्धवान् । यदा कदापि रोजगारस्य स्थितिः दुर्गता भवति तदा अर्थव्यवस्थां रक्षितुं जलं मुक्तं भवति यदा आर्थिकस्थितिः विशेषतया उत्तमः भवति तथा च बेरोजगारी-दरः अतीव न्यूनः भवति तदा अमेरिकी-डॉलरस्य मूल्यस्य रक्षणार्थं तत् कठिनं भवितुं आरभते

अर्थव्यवस्थायाः विकासः, रोजगारस्य सुनिश्चितीकरणं च सर्वकारस्य व्यवसायः भवितुम् अर्हति, अद्यापि च मुद्रास्थिरतां निर्वाहयितुम् केन्द्रीयबैङ्कस्य प्रथमं दायित्वम् अस्ति

कागदधनस्य जन्मतः एव मूल्यं न्यूनतां गन्तुं नियतः अस्ति, परन्तु तदपि मनुष्याः बर्बरसुवर्णमानकयुगे न प्रत्यागन्तुं अर्हन्ति ।

1. सुवर्णं किमर्थं बर्बर अवशेषः ?

1. मानवसमाजः धातुमुद्रायाः युगे चिरकालात् अस्ति।

वर्षसहस्राणि यावत् मनुष्याः सर्वदा सुवर्णरजतयोः मुद्रारूपेण अथवा ताम्रमुद्राः वस्त्रं च सामान्यसमतुल्यरूपेण उपयुज्यन्ते ।

सुवर्णरजतयोः खननं, व्यापारस्य आदानप्रदानं वा अन्येभ्यः लुण्ठनं वा कर्तुं शक्यते तथापि अकारणं मुद्रयितुं कोऽपि उपायः नास्ति । वस्त्रं बहुकालं यावत् मुद्रारूपेण उपयोक्तुं शक्यते किन्तु यदि भवन्तः भोजनं त्यक्तवन्तः तर्हि भवन्तः बुभुक्षिताः न भविष्यन्ति, परन्तु वस्त्रं न धारयित्वा बहिः गन्तुं न शक्नुवन्ति।

आधुनिककालपर्यन्तं नोट्-निर्गमनाय सुवर्णरजतयोः पर्याप्तं भण्डारः आवश्यकः आसीत् । पञ्चाशत् वर्षाणाम् अधिककालपूर्वं १९७१ तमे वर्षे ब्रेटनवुड्स्-व्यवस्थायाः विघटनानन्तरं स्वतन्त्रतया आर्थिकप्रदर्शनस्य आधारेण मानवसमाजः स्वतन्त्रतया नोट्-पत्राणि निर्गतवान्

अद्यपर्यन्तं केचन जनाः सुवर्णमानके पुनरागमनाय आह्वयन्ति, परन्तु इतिहासस्य चक्रं अग्रे भ्रमति, सुवर्णात् विच्छेदः कथं न भवति

2. अपर्याप्तमुद्रा सर्वदा एव एकः हठरोगः आसीत् यः मानवसभ्यतायाः विकासं प्रतिबन्धयति।

प्राचीन उत्पादकतास्तरस्य अनुसारं खननं व्यापारं च युद्धद्वारा सुवर्णरजतस्य लुण्ठनस्य विषये अधिकं जोखिमपूर्णम् आसीत् ।

व्यापारं कृत्वा धनं अर्जयन्ति चेदपि बहवः जनाः स्ववंशजानां यात्रायाः परिश्रमस्य च कष्टं सहितुं न इच्छन्ति किन्तु प्राचीनकाले मार्गयानव्यवस्था असुविधाजनकः आसीत्, दीर्घदूरव्यापारः अपि अत्यन्तं जोखिमपूर्णः आसीत् प्रचण्डः, परन्तु विभिन्नेषु निरीक्षणस्थानेषु महतीं करं गृह्यते स्म ।

धनं अर्जयित्वा प्राचीनचीनदेशे बहवः व्यापारिनः प्रौद्योगिक्याः सुधारं कृत्वा प्रजननस्य विस्तारं कर्तुं स्थाने गृहाणि भूमिं च क्रीत्वा कोष्ठकं खनित्वा स्वसन्ततिपौत्राणां कृते रजतस्य संग्रहणं कुर्वन्ति स्म अद्यत्वे अपि दक्षिणे बहवः अद्भुताः पृथिवीभवनानि सन्ति, येषु बहवः पश्चिमदेशात् अर्जितधनेन किङ्ग्-वंशस्य समये विदेशव्यापारं कुर्वतां व्यापारिभिः निर्मिताः आसन्

पश्चिमे दीर्घकालीनः अन्धकारमयः च मध्ययुगः आसीत् इति मुख्यकारणं दीर्घकालीनविक्षेपे पतितः इति । रोमस्य पतनस्य अनन्तरं किञ्चित्कालं यावत् यूरोपीयसभ्यता बाधिता आसीत्, परन्तु चीनीयसभ्यता अद्यपर्यन्तं वर्तते । चीनीसभ्यतायाः दीर्घकालं यावत् अग्रतां दृष्ट्वा पश्चिमस्य पूर्वदिशि विक्रेतुं बहु नासीत् ।

चीनदेशस्य पश्चिमस्य च व्यापारस्य इतिहासः सहस्रवर्षेभ्यः अस्ति, पश्चिमदेशः च तत्कालं अधिकांशं यावत् घाते अस्ति । चीनदेशात् चीनीमिश्रणचायादिहस्तशिल्पभारयुक्ताः दश पोताः प्रस्थिताः । दश नावेषु नव शून्याः, एकः रजतपूर्णः आसीत् ।

स्पेनदेशः अरब-जनानाम् अपसारणं कृत्वा महत्त्वाकांक्षी राजपरिवारः कोलम्बसस्य यात्रायाः निधिं दातुं आरब्धवान् तावत् एव विषयाः परिवर्तिताः । यद्यपि दक्षिण-अमेरिकादेशस्य आदिवासिनः विनाशिताः आसन् तथापि यूरोपदेशे बहुमूल्यं धातुः प्रवहति स्म, येन अन्ततः पश्चिमे औद्योगिकक्रान्तिस्य योगदानम् अभवत्

3. मानवसमाजस्य विकासप्रक्रिया बहुमूल्यधातुनियन्त्रणात् निरन्तरं मुक्तिं प्राप्य स्वतन्त्रतां प्रति गमनस्य इतिहासः अस्ति।

बहुमूल्यधातुनां भण्डारणं खननं च सीमितं भवति, परन्तु मानवसभ्यतायाः विकासे अद्यापि उच्चसीमा न दृष्टा ।

यदि सुवर्णं रजतं च मुद्राः एव स्यात् तर्हि कागदधनयुगे प्रवेशं विना अद्य मानवस्य उत्पादकता न विस्फोटिता स्यात् ।

मानातु यत् कस्यचित् देशस्य केवलं १० लक्षं सुवर्णं भवति, परन्तु तस्य सकलराष्ट्रीयउत्पादः विस्फोटयति, तस्य सकलराष्ट्रीयउत्पादः २० लक्षं भवति तस्य परिणामः अस्ति यत् मूल्यानि केवलं अर्धं न्यूनीकर्तुं शक्नुवन्ति, बहूनां कारखानानां दिवालियापनं भवति, ऋणदातारः च महत् भारं वहन्ति

धनस्य आपूर्तिः उत्पादकताविकासस्य अनुकूलतां भवितुमर्हति, अन्यथा एतादृशी स्थितिः भविष्यति यत्र धनस्य निर्माणं जातम् परन्तु मालस्य परिसञ्चरणस्य साक्षात्कारार्थं पर्याप्तं धनं नास्ति

यद्यपि निर्माणपरियोजना सम्पन्ना अस्ति तथापि परियोजनायाः भुक्तिं निस्तारयितुं पर्याप्तं मुद्रा नास्ति फलतः निर्माणोद्योगे अपस्ट्रीम डिजाइनसंस्थाभ्यः कच्चामालस्य आपूर्तिकर्ताभ्यः आरभ्य अधःप्रवाहठेकेदारपर्यन्तं धनं आकर्षितुं नास्ति

अस्मिन् सन्दर्भे कागदधनस्य अस्तित्वम् अभवत् यावत् देशस्य मुद्रानिर्गमनं आर्थिकवृद्धेः परिमाणं न अतिक्रमति तावत् गम्भीरं महङ्गानि न जनयिष्यति ।

यथा, चीनस्य सकलराष्ट्रीयउत्पादः १०० खरब युआन्, तस्य वार्षिकः आर्थिकवृद्धिः ५% अस्ति । यावत् वार्षिकधनप्रदायः ७% अधिका न भविष्यति तावत् गम्भीरः महङ्गानि न भविष्यति, जनानां मुद्रायां विश्वासः न नष्टः भविष्यति, निवासिनः सामान्यजीवने च बाधा न भविष्यति

4. कागजधनस्य युगे मनुष्याः महङ्गायेन सह सहजीवनं शिक्षितुम् अर्हन्ति।

कागजमुद्रायाः युगे महङ्गानि सामान्यघटना अभवत् ।

यदि मुद्रानिर्गमनं आर्थिकवृद्धिदरं न गृह्णाति तर्हि अपस्फीतिः भविष्यति, कालान्तरे विपण्यां सर्वे उद्योगाः अवसादिताः भविष्यन्ति

आधुनिकसमाजः ऋण-अर्थव्यवस्था अस्ति, अधिकांशकम्पनयः ऋणेन विक्रयन्ति क्रीणन्ति च यदि दीर्घकालीनरूपेण धनस्य अभावः भवति तथा च विपण्यां पर्याप्तं धनं नास्ति तर्हि ऋणेन विक्रीतस्य मालस्य भुक्तिः संग्रहीतुं न शक्यते भुक्तिः संग्रहीतुं न शक्यते, अपस्ट्रीम-आपूर्तिकर्तृभिः सह खातानां निपटनस्य कोऽपि उपायः न भविष्यति, कालान्तरे लघु-मध्यम-उद्यमानां बहूनां क्रमेण दिवालियापनं भविष्यति ।

2. कागदधनं विना अद्यतनः प्रौद्योगिकीविस्फोटः न स्यात्।

अर्थव्यवस्था यथा यथा विकसिता भवति तथा सामाजिकसङ्गठनस्य प्रमाणं सामाजिकीकृतसामूहिकनिर्माणद्वारा एव व्ययस्य न्यूनीकरणं कर्तुं शक्यते ।

केवलं विशालपूञ्जीनिवेशः एव आधारभूतसंरचनायाः सुधारं कर्तुं, यन्त्राणि उपकरणानि च अद्यतनीकर्तुं, कुशलश्रमिकाणां संवर्धनं कर्तुं च शक्नोति ।

एकस्य गृहस्य सञ्चयस्य उपरि अवलम्ब्य एतेषां निवेशानां साक्षात्कारः कठिनः भवति पूंजीविपण्यद्वारा समग्रसमाजात् धनं संग्रहणीयम्।

1. यदि स्टॉक् नासीत् तर्हि अस्माकं कृते इदानीं रेलयानं न स्यात्।

मार्क्सः अपि अवदत् यत् यदि स्टॉक् नास्ति तर्हि अस्माकं कृते इदानीं रेलयानानि न स्युः इति। सः पूंजीविपण्यस्य विशालां भूमिकां पूर्णतया पुष्टिं कृतवान् ।

आधुनिकसमाजस्य महतीं भूमिकां निर्वहन्तं पूंजीविपण्यं ऐतिहासिकरूपेण कुख्यात औपनिवेशिकलुण्ठनात् उत्पन्नम् ।

प्रारम्भिकः कम्पनी ईस्ट् इण्डिया कम्पनी आसीत्, यस्याः निर्माणं पाश्चात्यजनैः पूर्वस्य व्यापाराय, लुण्ठनाय च धनसङ्ग्रहः कृतः ।

पश्चिमदेशाः पूंजीविपण्यस्य उपयोगं धनसङ्ग्रहार्थं कृतवन्तः, वित्तीयव्यवस्थायां निरन्तरं सुधारं कर्तुं नूतनविश्वात् पर्याप्तं धनं लुण्ठितवन्तः च ।

सुविकसितस्य सिद्धस्य च वित्तीयव्यवस्थायाः कारणात् एव अल्पं धनं बृहत् परिमाणे सञ्चयितुं शक्यते, अल्पकालं दीर्घकालं यावत् योजयितुं शक्यते, वास्तविक अर्थव्यवस्थायाः कृते धनस्य निरन्तरं प्रवाहः अपि प्रदातुं शक्यते

लघुमध्यमनिक्षेपकात् अल्पकालीननिक्षेपं न गृह्णन्ति विना बृहत् धनसञ्चयस्य कोऽपि उपायः नास्ति ।

अद्य धनं निक्षेपयन्तः निक्षेपकाः सन्ति, श्वः धनं निष्कासयन्तः निक्षेपकाः च दीर्घकालीनधनस्य बृहत् परिमाणं बैंकखाते सर्वदा भवति।

परिपक्वतारूपान्तरणस्य माध्यमेन बङ्काः उद्यमानाम् कृते दीर्घकालीननिधिं बृहत् परिमाणेन ऋणं दातुं शक्नुवन्ति यत् ते उपकरणानि क्रेतुं शक्नुवन्ति तथा च उत्पादनक्षमतां विस्तारयितुं कारखानानां निर्माणं कर्तुं शक्नुवन्ति

परन्तु तदपि धातुमुद्रायाः खननस्य दरात् अद्यापि उत्पादकतासुधारस्य दरः दूरं द्रुततरः अस्ति ।

धातुमुद्रायाः युगे पूंजीविपण्यं मुख्यतया धनसङ्ग्रहे, अल्पराशिसञ्चयने, बृहत्राशिषु परिणतुं, अल्पकालीननिधिं दीर्घकालीननिधिरूपेण परिणतुं च केन्द्रितम् आसीत् तथापि अकारणं धनसृजनस्य कोऽपि उपायः नासीत् .

2. सुवर्णात् मुक्तिं विना मानवसभ्यता नूतनस्तरं प्राप्तुं न शक्नोति।

१९२९ तमे वर्षे समग्रविश्वं प्रभावितं महत् पूंजीवादीसंकटं प्रारब्धस्य मुख्यकारणं तस्मिन् समये सुवर्णमानकं अद्यापि स्थापितं आसीत् । पर्याप्तं सुवर्णं विना पर्याप्तं नोट् निर्गन्तुं कोऽपि उपायः नास्ति, पर्याप्तं नोट् विना च सर्वकारस्य विपण्यस्य जमानतस्य उपायः नास्ति ।

अन्ते वयं केवलं संकटस्य किण्वनं द्रष्टुं शक्नुमः, यत्र बहूनां कम्पनीनां दिवालियापनं जातम्, बहूनां श्रमिकाणां कार्याणि नष्टानि च, येन अन्ते द्वितीयविश्वयुद्धस्य प्रारम्भः अभवत्

वैश्विकशासनस्य वर्तमानस्तरात् न्याय्यं चेत् १९२९ तमे वर्षे वित्तीयसंकटः तावत् गम्भीरः नासीत् ।

यदि संकटस्य निवारणाय सर्वकारस्य केन्द्रीयबैङ्कस्य च पर्याप्तसाधनं स्यात् तर्हि दुःखदं द्वितीयविश्वयुद्धं न प्रवृत्तं स्यात् ।

द्वितीयविश्वयुद्धस्य कष्टप्रदं अनुभवं विना कोऽपि स्वर्णमानकं परित्यज्य ऋणमुद्रां पूर्णतया आलिंगयितुं संकल्पं न कृतवान् स्यात्।

किन्तु यदि नोट्-निर्गमने प्रतिबन्धाः न सन्ति तर्हि महङ्गानि वर्धयितुं विशेषतया सुलभानि भवन्ति ।

3. वर्तमान अन्तर्जालक्रान्तिः पूर्णतया कागदमुद्राव्यवस्थायाः उपरि अवलम्बते

यदि वयम् अद्यापि सुवर्णमानके स्मः तर्हि सर्वेषां परिचिताः बहवः विषयाः न स्यात्, अन्तर्जालः न स्यात्, स्मार्टफोनाः अपि न स्यात् ।

यथा वयं सर्वे जानीमः, चीनस्य जनमतमण्डलानि न केवलं चीनस्य कृते न वदन्ति, अपितु आधिकारिकमाध्यमानि अपि चीनदेशस्य कृते न वदन्ति।

वस्तुतः कारणम् अतीव सरलम् अस्ति नूतनानां उद्योगानां संवर्धनार्थं एतावत् धनं भवितुम् अर्हति वा।

विश्वव्यापारसङ्गठने सम्मिलितस्य अनन्तरं पारम्परिकाः उद्योगाः धनस्य विनिमयरूपेण निर्यातस्य उपरि अवलम्बन्ते स्म, ते क्रमेण प्रौद्योगिकी-उन्नयनं औद्योगिक-उन्नयनं च प्राप्तुं उपकरणानां क्रयणं, कारखानानां निर्माणं, अनुसन्धान-विकासयोः च कार्यं कुर्वन्ति स्म

चीनदेशस्य अन्तर्जाल-उद्योगः आरम्भादेव विकासाय अन्तर्राष्ट्रीयछात्राणां उपरि अवलम्बितवान् अस्ति । अन्तर्राष्ट्रीयछात्राणां एषः समूहः अमेरिकादेशं गत्वा अन्तर्जालप्रौद्योगिकीम् अधीत्य वालस्ट्रीट् इत्यत्र सम्पर्कं कृतवान्, अन्ते च अमेरिकनप्रतिरूपस्य प्रतिलिपिं चीनदेशं प्रति कृत्वा स्वव्यापारं आरभ्य स्वव्यापारं आरभ्य धनेन प्रौद्योगिक्याञ्च सह चीनदेशं प्रत्यागतवान्

अधुना सर्वेषु प्रमुखेषु अन्तर्जालमञ्चेषु विदेशीयनिवेशपृष्ठभूमिः अस्ति, ते अमेरिकीडॉलरस्य अथवा जापानी येन उद्यमपुञ्जस्य माध्यमेन स्वकम्पनयः आरभन्ते, तथा च ते बृहत्तराणि सशक्ताः च कर्तुं बृहत्मात्रायां धनसङ्ग्रहार्थं संयुक्तराज्यसंस्थायां वा हाङ्गकाङ्गे वा सार्वजनिकरूपेण गन्तुं अवलम्बन्ते

4. अद्यतनप्रौद्योगिकी स्वस्य विकासप्रवृत्तिं त्वरयति

२००८ तमे वर्षे अनन्तरं अमेरिकी-डॉलरस्य विशाल-विमोचनं विना डोङ्गे-महोदयस्य स्वस्य रसद-व्यवस्थायाः निर्माणार्थं धनं न स्यात् ।

एतावता वर्षाणां मौद्रिकशिथिलतां विना स्मार्टफोन-उद्योगशृङ्खला कथं अल्पे काले नोकिया-संस्थायाः प्रतिनिधित्वं कृत्वा फीचर-फोनान् पराजयितुं शक्नोति स्म ।

ऐतिहासिकदृष्ट्या नूतनानां प्रौद्योगिकीनां कार्यान्वयनम् कठिनम् अस्ति तथा च औद्योगिकीकरणे बहुकालं यावत् समयः अभवत् । आधुनिकसमाजस्य प्रौद्योगिकीप्रगतिः अतीव द्रुतगतिः भवति यावत् यावत् प्रौद्योगिकी कार्यान्वितुं शक्यते तावत् यावत् बृहत् परिमाणं पूंजी प्रत्यक्षतया तस्मिन् प्रवेशं करिष्यति, प्रौद्योगिक्याः द्रुतपुनरावृत्तिं प्रवर्धयिष्यति तथा च शीघ्रमेव विपण्यं कब्जं करिष्यति।

एतस्य सर्वस्य आधारः अस्ति यत् विपण्यां धनस्य अभावः नास्ति यावत् यावत् नूतना भङ्गदिशा अस्ति तावत् यावत् धनराशिः आगमिष्यति, प्रारम्भिकदूतगोलनिवेशात् परवर्ती ए गोल, बी गोल, सी यावत् round, until अन्ते सूचीकृतं निर्गतं च।

3. सुवर्णं त्यक्त्वा कार्यं त्यक्त्वा व्यापारस्य आरम्भस्य तुल्यम् अस्ति

1.ब्रेटनवुड्स्-व्यवस्था १९७१ तमे वर्षे विघटितुं आरब्धा

द्वितीयविश्वयुद्धस्य अनन्तरं पाश्चात्यविश्वेन ब्रेटनवुड्स्-व्यवस्था स्थापिता, यस्मिन् अमेरिकी-डॉलर्-रूप्यकाणि सुवर्णेन सह सम्बद्धानि आसन्, अन्यदेशानां मुद्राः च अमेरिकी-डॉलरेण सह सम्बद्धाः आसन् मूल्यं $35.

निर्गमनभण्डाररूपेण पर्याप्तसुवर्णस्य कारणात् एव अमेरिकी-डॉलरस्य नाम अमेरिकी-डॉलर इति भवति, अन्ये च देशाः अन्तर्राष्ट्रीयव्यापारं कर्तुं अमेरिकी-डॉलरस्य अन्तर्राष्ट्रीय-भण्डाररूपेण सुरक्षितरूपेण उपयोगं कर्तुं शक्नुवन्ति

एषा व्यवस्था २० वर्षाणाम् अधिकं कालात् प्रचलति यतोहि स्वर्णमानकस्य मुद्रामूल्यानां स्थिरीकरणस्य कार्यं भवति, द्वितीयविश्वयुद्धस्य अनन्तरं दीर्घकालीनशान्तिपूर्णवातावरणेन सह मिलित्वा पाश्चात्य अर्थव्यवस्था पुनः प्राप्तुं समर्था अस्ति, सुवर्ण २० वर्षाणां आरम्भं च कर्तुं समर्था अस्ति वर्षाः।

द्वितीयविश्वयुद्धस्य अनन्तरं जर्मनी-जापान-देशयोः अमेरिका-देशेन प्रबलरूपेण परिवर्तनं जातम्, येन सैन्य-कारकाणां निराकरणं कृत्वा, सामाजिक-समानतायाः किञ्चित् प्रमाणं प्राप्तम्, आर्थिक-विकासस्य बहवः बाधकाः च निराकृताः

शीतयुद्धकाले अमेरिका-सोवियत-सङ्घयोः सङ्घर्षे जापान-जर्मनी-देशयोः सेतुशिरः अभवत् । एतयोः देशयोः समर्थनार्थं अमेरिकादेशः तेषां औद्योगिकविकासस्य प्रतिबन्धं न करोति । तस्य स्थाने तेभ्यः स्वविपण्यं उद्घाट्य प्रौद्योगिकीम् स्थानान्तरितवान्, एतौ देशौ निर्यात-उन्मुख-अर्थव्यवस्थासु परिणमयितवान्, अमेरिका-देशं प्रति निर्यातस्य निरन्तरं विस्तारं च कृतवान्

शनैः शनैः अमेरिकादेशः क्रमेण व्यापाराधिशेषदेशात् व्यापारघातदेशं प्रति परिवर्तत, अन्येषु देशेषु अमेरिकीडॉलरस्य बृहत् परिमाणं सञ्चितम् तदतिरिक्तं वियतनामयुद्धकाले अमेरिकादेशः अत्यन्तं दुर्बलतया युद्धं कृतवान्, तस्य विशालसैन्यव्ययस्य कारणेन अत्यधिकमुद्रानिर्गमनं जातम् ।

एतानि अतिरिक्तानि अमेरिकी-डॉलर्-रूप्यकाणि आयातनिर्यातव्यापारद्वारा अन्यैः देशैः बृहत्प्रमाणेन धारयन्ति । फ्रान्सदेशेन प्रतिनिधित्वं प्राप्ताः पाश्चात्त्यदेशाः चिन्तिताः आसन् यत् अमेरिकादेशः सुवर्णं मोचयितुं न शक्नोति, अतः ते सुवर्णं नगदं कृत्वा स्वदेशं प्रति प्रेषयितुं वित्तीयविपण्ये अमेरिकीडॉलरस्य बृहत् परिमाणं विक्रेतुं आरब्धवन्तः

१९७१ तमे वर्षे अमेरिकादेशे पर्याप्तं सुवर्णभण्डारः नासीत् इति कारणतः निक्सन् इत्यनेन सुवर्णविनिमयस्य निलम्बनस्य घोषणा कर्तव्या आसीत् अन्ते सुवर्णस्य आदानप्रदानस्य कोऽपि उपायः नासीत्, तस्मात् ब्रेटनवुड्स्-व्यवस्थायाः पतनम् अभवत्

मानवमुद्रायाः इतिहासे एतत् रोमाञ्चकारी कूर्दनं आसीत् अधुना वयम् अनुभवामः यत् अमेरिकी-डॉलर-आधिपत्यस्य आरम्भबिन्दुः एषः एव आसीत्, परन्तु तस्मिन् समये जनाः अत्यन्तं भीताः आसन्, भविष्ये अर्थव्यवस्थायाः विकासः कथं भविष्यति इति न जानन्ति स्म |.

2. विगतदशकेषु चीनदेशः अमेरिकादेशश्च वास्तविकरूपेण मौद्रिकसङ्घटनं कृतवन्तौ ।

अमेरिकी-डॉलरस्य श्रेयः रक्षितुं अमेरिकी-सर्वकारेण बहवः प्रयासाः कृताः । १९७२ तमे वर्षे निक्सनस्य चीनदेशस्य भ्रमणेन चीन-अमेरिका-सम्बन्धः शिथिलः अभवत्, अमेरिका-देशः वियतनाम-देशस्य दलदलात् बहिः गत्वा सैन्यव्ययस्य महतः मुक्तिं प्राप्तुं समर्थः अभवत्

सऊदी अरबदेशाय सुरक्षाप्रतिबद्धताः अपि प्रदत्ताः, येन सऊदी अरबदेशः भविष्ये कच्चे तैलस्य निर्यातं कर्तुं शक्नोति यत् अमेरिकीडॉलरेषु निवसति एषः प्रसिद्धः पेट्रोडॉलरः

यतो हि एते एव पर्याप्ताः न आसन्, अतः अमेरिकादेशेन कष्टप्रदं दीर्घकालीनं च आर्थिकसंरचनात्मकं समायोजनं कृतम् अन्ते १९८० तमे दशके स्तम्भनस्य दलदलात् उद्भवितुं आरब्धम्, अर्थव्यवस्था च पुनः स्वस्थतां प्राप्तवती

अस्मिन् काले अमेरिकादेशे अपि कष्टप्रदाः तपःनीतिः अभवत् । १९७९ तः १९८१ पर्यन्तं फेडरल् रिजर्व् इत्यनेन व्याजदराणि १०% तः २०% यावत् महत्त्वपूर्णतया वर्धितानि, अनेके लघु-मध्यम-आकारस्य उद्यमाः दिवालिया भूत्वा बन्दाः अभवन्, अन्ततः महङ्गानि दमितवन्तः

२००१ तमे वर्षे चीनदेशं विश्वव्यापारसङ्गठने सम्मिलितुं अनुमतिं दत्तवान् इति कारणेन बहवः जनाः अमेरिकादेशं धन्यवादं ददति ।तत्त्वतः एषः निर्णयः अमेरिकादेशेन स्वहिताय कृतः आसीत् विश्वव्यापारसंस्थायाः सदस्यतायाः अनन्तरं चीनस्य उत्पादनक्षमतायाः विस्फोटः अभवत्, येन अमेरिकादेशे महङ्गानि महतीनि दमितानि, अमेरिकीडॉलरस्य मूल्यस्य स्थिरतायै च महत् योगदानं दत्तम्

विगत २० वर्षेषु अमेरिकादेशः युद्धद्वयं कृतवान्, असंख्यसैन्यव्ययः व्ययितवान्, अन्तर्जाल-स्मार्टफोन-उद्योगशृङ्खलानां कार्यान्वयनार्थं महतीं धनं निवेशितवान् च एतावत् धनं व्यययित्वा अमेरिकी-डॉलरस्य मूल्यं अद्यापि स्थिरं वर्तते, अमेरिकी-महङ्गानि समर्थयितुं चीनस्य उत्पादनक्षमता विना तस्य आकाशगतिः स्यात् ।

एतावता वर्षेभ्यः चीनदेशः अमेरिकादेशश्च वास्तविकरूपेण मौद्रिकसङ्घटनं कृतवन्तौ । सोवियतसङ्घस्य पतनस्य अनन्तरं जापानी-येन्-यूरो-योः वस्तुतः अमेरिकी-डॉलरस्य आव्हानं कर्तुं क्षमता आसीत् । चीन-अमेरिका-देशयोः निकटसहकार्यस्य कारणात् एव अमेरिकादेशः स्वस्य आर्थिकसैन्यबलस्य साहाय्येन यूरो-रूप्यकाणां दुर्बलीकरणं, दमनं च निरन्तरं कुर्वन् अस्ति

जापानस्य वस्तुतः १९९० तमे दशके एशिया-देशस्य एकीकरणस्य क्षमता आसीत्, येन येन अमेरिकी-डॉलरेण सह स्पर्धां कर्तुं शक्यते स्म । विश्वव्यापारसङ्गठने सम्मिलितस्य चीनदेशस्य अर्थव्यवस्थायाः विस्फोटः अभवत् । जुनिचिरो कोइजुमी सत्तां प्राप्तस्य अनन्तरं यासुकुनी-तीर्थस्य पूजां कृतवान् इति तथ्यं च मिलित्वा पूर्व-एशिया-देशस्य एकीकरणस्य क्षमतां जापानदेशः सर्वथा नष्टवान् ।

3. अमेरिका पुनः महान् न भवितुम् अर्हति

केचन जनाः वदन्ति यत् अमेरिकादेशे व्याजदरः ५.५% यावत् अभवत् चेदपि फेडरल् रिजर्व् इत्यनेन ऐतिहासिकरूपेण व्याजदराणि २०% यावत् वर्धितानि, अतः अमेरिकादेशे अद्यापि व्याजदराणि वर्धयितुं स्थानं वर्तते तथा च सम्भवतः व्याजदरेषु कटौतीं कर्तुं न शक्यते निकटभविष्यत् ।

इदानीं तस्मात् तदा सर्वथा भिन्ना अस्ति, न च सर्वथा उपमा । किन्तु तस्मिन् समये अमेरिकीराष्ट्रऋणं तावत् विशालं नासीत्, सोवियतसङ्घः अद्यापि तत्रैव आसीत् इति कारणतः अमेरिकीडॉलरस्य वैश्विकं वर्चस्वं न प्राप्तम् ।

यदि अमेरिकादेशः महङ्गानि प्रचण्डं भवितुं अनुमन्यते तर्हि अन्तर्राष्ट्रीयस्पर्धायां सोवियतसङ्घात् पृष्ठतः अवश्यमेव पतति स्म । डॉलरस्य स्थितिं निर्वाहयितुम् अमेरिकादेशः तपस्य व्ययम् वहितुं इच्छति स्म, परन्तु तदपि १९८१ तमे वर्षे राष्ट्रपतिः कार्टर् पुनः निर्वाचितः न अभवत्

अमेरिकादेशे द्वयोः पक्षयोः संघर्षः अधुना अत्यन्तं तीव्रः अस्ति, कोऽपि पक्षः अन्येषां हिताय स्वहितस्य त्यागं कर्तुं न इच्छति

बाइडेनस्य कार्यकाले यदि अमेरिकादेशः अद्यापि १९८० तमे दशके यथा हिंसकरूपेण व्याजदराणि वर्धयितुं शक्नोति, सर्वकारीयव्ययस्य सीमां कर्तुं शक्नोति, कठोर औद्योगिकपुनर्गठनं च कर्तुं शक्नोति तर्हि अद्यापि अमेरिकादेशस्य पूर्ववैभवं प्रति प्रत्यागन्तुं शक्यते

दुःखदं यत् बाइडेन् अमेरिकादेशस्य उद्धाराय स्वस्य दलस्य व्यक्तिगतहितस्य च त्यागं कर्तुं न शक्नोति परन्तु डेमोक्रेटिकपक्षस्य स्वस्य परिवारस्य च बलिदानं करिष्यति।

अमेरिकादेशे उच्चव्याजदराणि अधुना अस्थायित्वं प्राप्नुवन्ति, वित्तीययुद्धस्य असफलतायाः उत्तरदायित्वं केनापि वहितव्यम् । बाइडेन्-जनाः दोषं ग्रहीतुं बहु सम्भाव्यन्ते, यतः खलु बाइडेन् एव अमेरिकी-वित्तीय-युद्धं व्यवस्थितरूपेण भ्रष्टं कृतवान् ।

ब्रेटनवुड्स्-व्यवस्थायाः विघटनात् आरभ्य अमेरिकी-डॉलर्-मूल्येन क्रमेण वैश्विक-आधिपत्यं प्राप्तम्, ततः परं केवलं ५० वर्षाणाम् अधिकं कालः अभवत्

चीनीभाषानुसारं ६० वर्षाणाम् पूर्वं मृत्योः असमयमृत्युः इति कथ्यते, ६० वर्षाणाम् अनन्तरं मृत्योः सुमृत्युः इति कथ्यते ।

अमेरिकी-डॉलरस्य आधिपत्यं कियत्कालं यावत् स्थातुं शक्नोति इति अहं न जानामि ।